मत्ती
12:1 तस्मिन् समये येशुः विश्रामदिने धान्यं गतः; तस्य च
शिष्याः क्षुधार्ताः आसन्, धान्यस्य कर्णानि च उद्धर्तुं आरब्धवन्तः, तथा च
खादतु।
12:2 किन्तु फरीसिनः तत् दृष्ट्वा तं अवदन्, पश्य, तव शिष्याः
विश्रामदिने यत् कर्तुं न युक्तं तत् कुरु।
12:3 किन्तु सः तान् अवदत्, “किं यूयं न पठितवन्तः यत् दाऊदः वयसि यत् कृतवान्
क्षुधार्ताः, तेन सह ये च आसन्;
12:4 सः कथं परमेश् वरस् य गृहं प्रविश्य दर्शन-रोटिकां खादितवान्, यत्...
तस्य भोजनं न युक्तं, तस्य सह ये च आसन्, किन्तु
केवलं याजकानाम् कृते?
12:5 किं यूयं व्यवस्थायां न पठितवन्तः यत् विश्रामदिनेषु याजकाः कथं भवन्ति
मन्दिरे विश्रामदिनम् अपवित्रं कुर्वन्ति, निर्दोषाः च सन्ति?
12:6 अहं युष्मान् वदामि यत् अस्मिन् स्थाने मन्दिरात् महत्तरः अस्ति।
12:7 किन्तु यदि यूयं एतस्य अर्थं ज्ञातवन्तः स्यात् तर्हि अहं दयां करिष्यामि, न तु
बलिदानं कृत्वा निर्दोषाणां निन्दां न करिष्यथ।
12:8 यतः मनुष्यपुत्रः विश्रामदिनस्य अपि प्रभुः अस्ति।
12:9 ततः सः ततः गत्वा तेषां सभागृहं गतः।
12:10 तत्र एकः पुरुषः आसीत् यस्य हस्तः शुष्कः आसीत्। ते च पृष्टवन्तः
तं कथयन्, “किं विश्रामदिनेषु चिकित्सा कर्तव्या? यथा ते भवन्तु
तं आरोपयन्तु।
12:11 सः तान् अवदत्, युष्माकं मध्ये कः मनुष्यः भविष्यति, सः भविष्यति
एकः मेषः भवतु, यदि सः विश्रामदिने गर्ते पतति तर्हि सः किम्
न तत् धारयित्वा बहिः उत्थापयतु?
12:12 तर्हि मेषात् कियत् श्रेष्ठः पुरुषः? अत: करणं युक्तम्
विश्रामदिनेषु सुष्ठु।
12:13 ततः सः तं पुरुषं अवदत्, “हस्तं प्रसारय।” सः च तत् प्रसारितवान्
अग्रे; समग्रं च पुनर्स्थापितं यथा परम्।
12:14 ततः फरीसिनः बहिः गत्वा तस्य विरुद्धं परिषदं कृतवन्तः, कथं ते
तं नाशयितुं शक्नोति।
12:15 किन्तु येशुः तत् ज्ञात्वा ततः निवृत्तः अभवत्, महान् च
जनसमूहः तम् अनुसृत्य सः तान् सर्वान् चिकित्सितवान्;
12:16 तान् आज्ञापयत् यत् ते तं न ज्ञापयन्तु।
12:17 यशायाहः भविष्यद्वादिना यत् उक्तं तत् पूर्णं भवेत्।
इति वदन् ।
12:18 पश्य मम दासः, यः मया चितः; मम प्रिये यस्मिन् मम आत्मा अस्ति
well pleased: अहं तस्य उपरि मम आत्मानं स्थापयिष्यामि, सः न्यायं दर्शयिष्यति
अन्यजातीयान् प्रति।
12:19 सः न कर्षयिष्यति, न च रोदिति; न च कश्चित् तस्य वाणीं श्रोष्यति
वीथीः ।
12:20 क्षतम् वेणुं न भङ्क्ते, धूमपानं च न शाम्यति।
यावत् सः विजयाय न्यायं न प्रेषयति।
12:21 तस्य नाम्ने अन्यजातयः विश्वासं करिष्यन्ति।
12:22 ततः एकः पिशाचयुक्तः अन्धः मूकः च तस्य समीपम् आनीतः।
सः तं चिकित्सितवान् यत् अन्धाः मूकाः च वदन्ति स्म, दृष्टवन्तः च।
12:23 ततः सर्वे जनाः विस्मिताः सन्तः अवदन्, “किं एषः दाऊदस्य पुत्रः नास्ति?
12:24 किन्तु फरीसिनः तत् श्रुत्वा अवदन्, “अयं मनुष्यः न क्षिपति।”
पिशाचान् बहिः, किन्तु पिशाचराजकुमारेण बेलजबुलेन।
12:25 येशुः तेषां विचारान् ज्ञात्वा तान् अवदत्, “प्रत्येकं राज्यं विभक्तम्।”
स्वस्य विरुद्धं विनाशं आनीयते; प्रत्येकं नगरं वा गृहं वा विभक्तम्
स्वस्य विरुद्धं न तिष्ठति।
12:26 यदि शैतानः शैतानं बहिः निष्कासयति तर्हि सः स्वस्य विरुद्धं विभक्तः भवति; कथं भविष्यति
तदा तस्य राज्यं तिष्ठति?
12:27 यदि अहं बेलजबुलेन पिशाचान् निष्कासयामि तर्हि युष्माकं बालकाः केन क्षिपन्ति
तान् बहिः? अतः ते युष्माकं न्यायाधीशाः भविष्यन्ति।
12:28 किन्तु यदि अहं परमेश् वरस् य आत् माना पिशाचान् बहिः निष्कासयामि तर्हि परमेश् वरस् य राज् यम्
भवतः समीपम् आगतः अस्ति।
12:29 अथवा कथं बलवद्गृहं प्रविश्य तस्य गृहं लुण्ठयति
माल, व्यतिरिक्तं सः प्रथमं बलवान् पुरुषं बध्नाति? ततः च स्वस्य दूषयिष्यति
गृहम्u200c।
12:30 यः मया सह नास्ति सः मम विरुद्धः अस्ति; यश्च मया सह न सङ्गृह्णाति
विदेशेषु विकीर्णः भवति।
12:31 अतः अहं युष्मान् वदामि, सर्वविधं पापं निन्दां च भविष्यति
मनुष्याणां क्षमा कृता, किन्तु पवित्रात्मनः निन्दा न भविष्यति
मनुष्याणां क्षमितम्।
12:32 यः कश्चित् मनुष्यपुत्रस्य विरुद्धं वचनं वदति, सः भविष्यति
क्षमितः, किन्तु यः कश्चित् पवित्रात्मनः विरुद्धं वदति, सः तत् करिष्यति
न क्षम्यते तं न संसारे, न संसारे च
आगच्छ।
12:33 वृक्षं वा भद्रं कुरु, तस्य फलं च उत्तमम्; अथवा वृक्षं कुरुत
भ्रष्टः, तस्य फलं भ्रष्टं, यतः वृक्षः तस्य फलेन ज्ञायते।
12:34 हे सर्पजनन, यूयं दुष्टाः सन्तः कथं सद्वचनं वक्तुं शक्नुथ? कृते
हृदयस्य प्रचुरतातः मुखं वदति।
12:35 सत्पुरुषः हृदयस्य सद्निधितः भद्रं जनयति
वस्तूनि, दुष्टनिधितः दुष्टं जनयति
द्रव्य।
12:36 अहं युष्मान् वदामि यत् मनुष्याः यत् किमपि निष्क्रियं वचनं वदन्ति तत् ते
न्यायदिने तस्य लेखान् दास्यति।
12:37 त्वं हि वचनेन न्याय्यः भविष्यसि, वचनेन च त्वं न्याय्यः भविष्यसि
निन्दितः ।
12:38 ततः केचन शास्त्रज्ञाः फरीसिनः च प्रत्युवाच।
गुरु, वयं भवतः चिह्नं पश्यामः।
12:39 किन्तु सः तान् अवदत्, “एकः दुष्टः व्यभिचारी च वंशः
चिह्नं अन्वेषयति; न च तस्मै चिह्नं दास्यति, किन्तु
योनासः भविष्यद्वादिना चिह्नम् : १.
12:40 यथा योनाः तिमिङ्गलस्य उदरे त्रयः दिवसाः त्रीणि रात्रयः च आसीत्। अतः
मनुष्यपुत्रः त्रिदिनं त्रिरात्रं च हृदये भविष्यति
पृथ्वी।
12:41 नीनवेनगरस्य जनाः न्याये अस्याः वंशस्य सह उत्तिष्ठन्ति, तथा च
तस्य निन्दां करिष्यन्ति, यतः ते योनाः प्रचारं कृत्वा पश्चात्तापं कृतवन्तः; तथा,
पश्यतु, योनासात् महत्तरः अत्र अस्ति।
१२ - ४२ - दक्षिणस्य राज्ञी अनेन न्याये उत्तिष्ठति
जननं तस्य निन्दां करिष्यति, यतः सा अन्तभागात् आगता
पृथिव्याः सुलेमानस्य प्रज्ञां श्रोतुं; पश्य च महत्तरम्
सोलोमनः अत्र अस्ति।
12:43 यदा मनुष्यात् अशुद्धः आत्मा निर्गतः भवति तदा सः शुष्कं गच्छति
स्थानानि विश्रामार्थी न कञ्चित् विन्दति।
12:44 ततः सः कथयति यत् अहं यस्मात् बहिः आगतः तस्मात् स्वगृहं प्रति आगमिष्यामि। तथा
आगते सति शून्यं, व्याप्तं, अलङ्कृतं च पश्यति।
12:45 ततः सः गत्वा अन्ये सप्त आत्मानः दुष्टतराः स्वेन सह नयति
आत्मनः अपेक्षया, ते च तत्र प्रविशन्ति निवसन्ति च: अन्तिमस्थितिः च
सः पुरुषः प्रथमात् दुष्टतरः अस्ति। एतस्यापि तथैव भविष्यति
दुष्टजन्म ।
12:46 यदा सः जनानां सह वार्तालापं कुर्वन् आसीत्, तदा तस्य माता भ्रातरौ च पश्यन्तु
तेन सह वक्तुम् इच्छन् बहिः स्थितवान्।
12:47 ततः कश्चित् तं अवदत्, पश्य तव माता तव भ्रातरौ च तिष्ठतः
बहिः त्वया सह वक्तुम् इच्छन्।
12:48 किन्तु सः तं कथयन्तं प्रत्युवाच, मम माता का अस्ति? तथा
के मम भ्रातरः?
12:49 ततः सः शिष्यान् प्रति हस्तं प्रसार्य अवदत्, पश्यतु
मम माता मम भ्रातरः च!
12:50 यः कश्चित् मम स्वर्गस्थस्य पितुः इच्छां करिष्यति, सः...
स एव मम भ्राता, भगिनी, माता च।