मत्ती
11:1 यदा येशुः स्वस्य द्वादशानाम् आज्ञां समाप्तवान्
शिष्याः, तेषां नगरेषु उपदेशं कर्तुं, प्रचारं कर्तुं च ततः प्रस्थितवान्।
11:2 योहनः कारागारे ख्रीष्टस्य कार्याणि श्रुत्वा द्वौ प्रेषितवान्
तस्य शिष्याणां, २.
11:3 तं च अवदत्, “किं त्वं स आगच्छामि, अथवा वयं प्रतीक्षामहे।”
अन्यत्u200c?
11:4 येशुः तान् अवदत् , “गत्वा तानि योहनं पुनः दर्शयतु।”
यत् यूयं शृण्वथ पश्यथ च।
11:5 अन्धाः दृष्टिम् आप्नुवन्ति, पङ्गवः च गच्छन्ति, कुष्ठाः
शुद्धाः, बधिराः शृण्वन्ति, मृताः उत्थापिताः, दरिद्राः च सन्ति
तेभ्यः सुसमाचारः प्रचारितः।
11:6 धन्यः स च यः मयि न अपास्यति।
11:7 तेषां गमनसमये येशुः जनान् प्रति वक्तुं प्रवृत्तः
योहनः, यूयं किं द्रष्टुं प्रान्तरं गतवन्तः? सह कम्पितः वेणुः
वायुः?
11:8 किन्तु यूयं किं द्रष्टुं निर्गताः? मृदुवस्त्रधारी पुरुषः? पश्य, .
ये मृदुवस्त्रधारिणः राजगृहेषु सन्ति।
11:9 किन्तु यूयं किं द्रष्टुं निर्गताः? एकः भविष्यद्वादिः ? आम्, अहं युष्मान् वदामि, च
भविष्यद्वादिना अपेक्षया अधिकं।
11:10 अयं हि स एव यस्य विषये लिखितम् अस्ति, पश्य, अहं मम दूतं प्रेषयामि
तव मुखस्य पुरतः यत् तव पुरतः मार्गं सज्जीकरोति।
11:11 अहं युष्मान् सत्यं वदामि, ये स्त्रियाः जायन्ते तेषां मध्ये नास्ति
योहनस्य मज्जनकर्तायाः अपेक्षया महत्तरः उत्थितः, यद्यपि सः लघुः अस्ति
स्वर्गराज्ये तस्मात् महत्तरः अस्ति।
11:12 योहनस्य मज्जनकर्तायाः दिवसात् अधुना यावत् स्वर्गराज्यम्
हिंसां भुङ्क्ते हिंसकाः बलात् गृह्णन्ति।
11:13 यतः सर्वे भविष्यद्वादिनो व्यवस्था च योहनपर्यन्तं भविष्यद्वाणीं कृतवन्तः।
11:14 यदि यूयं तत् प्राप्नुथ तर्हि एषः एलियाहः यः आगन्तुं प्रवृत्तः आसीत्।
11:15 यस्य श्रोतुं कर्णाः सन्ति सः शृणुत।
11:16 किन्तु अहम् एतस्य वंशस्य केन उपमायिष्यामि? बालकानां सदृशम् अस्ति
विपणिषु उपविश्य स्वसहचरानाम् आह्वानं कुर्वन्तः।
11:17 ततः कथयन्, वयं युष्माकं कृते नलीवादनं कृतवन्तः, यूयं न नृत्यथ। अस्माकं अस्ति
शोचन् यूयं न शोचथ।
11:18 यतः योहनः न खादन् न पिबन् आगतः, ते च वदन्ति, तस्य क...
दस्यु।
11:19 मनुष्यपुत्रः खादन् पिबन् च आगत्य ते वदन्ति, पश्य मनुष्यः
पेटूः, मद्यपानकर्त्ता च, करदातृणां पापिनां च मित्रम्। किन्तु
प्रज्ञा तस्याः सन्तानानां न्याय्यम्।
11:20 ततः सः तान् नगरान् निन्दितुं आरब्धवान् यत्र तस्य अधिकांशं पराक्रमं भवति
कृताः, यतः ते पश्चात्तापं न कृतवन्तः।
11:21 धिक् त्वं चोराजिन्! धिक् ते बेथसैदा! यदि हि महाबलाः
युष्मासु कृतानि कार्याणि सोर-सिदोन-नगरे कृतानि आसन्, ते
बहुकालपूर्वं बोराभस्मना च पश्चात्तापं करिष्यति स्म।
11:22 किन्तु अहं युष्मान् वदामि, सोरस्य सिदोनस्य च कृते अधिकं सह्यं भविष्यति
न्यायस्य दिवसः, भवतः अपेक्षया।
11:23 त्वं च कफरनहूम, यः स्वर्गं प्रति उन्नतः असि, सः आनीयिष्यसि
नरकं यावत्, यतः त्वयि कृतानि पराक्रमाणि यदि आसन्
सदोमनगरे कृतं चेत् अद्यपर्यन्तं तिष्ठति स्म।
11:24 किन्तु अहं युष्मान् वदामि यत् इदं भूमिं अधिकं सहनीयं भविष्यति
सदोमः न्यायदिने, भवतः अपेक्षया।
11:25 तस्मिन् समये येशुः अवदत्, “हे पिता, भगवन्, अहं त्वां धन्यवादं ददामि
द्यावापृथिवी यतो त्वया एतानि ज्ञानीभ्यः गोपितानि च
विवेकी, शिशुभ्यः च तान् प्रकाशितवान्।
11:26 एवम् अपि पितः यतः तव दृष्टौ हितकरं दृश्यते स्म।
11:27 मम पित्रा सर्वं मम हस्ते समर्पितं, कश्चित् न जानाति
पुत्रः, किन्तु पिता; पुत्रं विना कोऽपि पितरं न जानाति।
यस्मै च पुत्रः तं प्रकाशयिष्यति।
11:28 यूयं सर्वे परिश्रमं भारयुक्ताः च मम समीपम् आगच्छन्तु, अहं दास्यामि
त्वं विश्रामं करोषि।
11:29 मम युगं गृहीत्वा मम शिक्षस्व; अहं हि नम्रः नीचः च अस्मि
हृदयं, यूयं स्वप्राणानां विश्रामं प्राप्नुथ।
11:30 मम हि युगः सुलभः, मम भारः लघुः।