मत्ती
10:1 ततः सः स्वस्य द्वादशशिष्यान् आहूय तान् शक्तिं दत्तवान्
अशुद्धात्मनां विरुद्धं तान् बहिः निष्कासयितुं, सर्वविधस्य चिकित्सां कर्तुं च
व्याधिं च सर्वविधं व्याधिं च |
10:2 अधुना द्वादशप्रेरितानां नामानि एतानि सन्ति; प्रथमः सिमोनः यः अस्ति
पत्रुसः, तस्य भ्रातरः अन्द्रियस् च आहूतवान्; जब्दीपुत्रः याकूबः योहनः च
तस्य भ्राता;
१०:३ फिलिप्, बार्थोलोमी च; थोमसः, मत्ती च करदाता; जेम्स् पुत्रः
अल्फीयसस्य लेब्बेयसस्य च, यस्य उपनाम थद्देयसः आसीत्;
10:4 शिमोनः कनानदेशीयः, यहूदा इस्करियोती च, यः तं द्रोहं कृतवान्।
10:5 एते द्वादश येशुः प्रेष्य तान् आज्ञापयत्, “मा प्रविशतु।”
अन्यजातीयानां मार्गं, सामरीनां कस्यापि नगरे च यूयं प्रविशन्तु
नहि:
10:6 किन्तु इस्राएलवंशस्य नष्टमेषाणां समीपं गच्छतु।
10:7 गच्छन्तोऽपि स्वर्गराज्यं समीपं गतं इति प्रवचनं कुरुत।
10:8 रोगिणः चिकित्सां कुरु, कुष्ठरोगिणः शुद्धिं कुरु, मृतान् पुनरुत्थापय, पिशाचान् निष्कासयतु।
मुक्ततया यूयं प्राप्तवन्तः, निःशुल्कं ददतु।
10:9 न सुवर्णं न रजतं न पीतलकं च पर्सेषु प्रयच्छन्तु।
१०:१० न च भवतः यात्रायाः कृते स्क्रिप्, न द्वौ कोटौ, न जूता, न अद्यापि
दण्डाः: यतः श्रमिकः स्वस्य मांसस्य योग्यः अस्ति।
10:11 यस्मिन् नगरे वा नगरे वा प्रविशथ, तस्मिन् कोऽस्ति इति पृच्छन्तु
योग्य; यावत् यूयं ततः न गच्छथ तावत् तत्रैव तिष्ठत।
10:12 यदा यूयं गृहे आगच्छन्ति तदा तस्य अभिवादनं कुर्वन्तु।
10:13 यदि गृहं योग्यं भवति तर्हि भवतः शान्तिः तस्मिन् आगच्छतु, किन्तु यदि अस्ति
अयोग्यः, भवतः शान्तिः भवतः समीपं प्रत्यागच्छतु।
10:14 यः कश्चित् युष्मान् गमनसमये युष्मान् न गृह्णाति, न च शृणोष्यति
तस्मात् गृहात् नगरात् वा पादस्य रजः कम्पयतु।
10:15 अहं युष्मान् सत्यं वदामि, सदोमदेशस्य कृते इदं अधिकं सह्यं भविष्यति
तस्य नगरस्य अपेक्षया न्यायदिने अमोरा च।
10:16 पश्यन्तु, अहं युष्मान् वृकाणां मध्ये मेषवत् प्रेषयामि, यूयं भवन्तु
अतः नागवत् बुद्धिमान्, कपोत इव अहानिकारकाः।
10:17 किन्तु मनुष्याणां कृते सावधानाः भवन्तु, यतः ते युष्मान् परिषदेषु समर्पयिष्यन्ति,...
ते युष्मान् स्वसभागृहेषु ताडयिष्यन्ति;
10:18 यूयं मम कृते राज्यपालानाम् राजानां च समक्षं आनीयिष्यथ, यतः क
तेषां अन्यजातीयानां च विरुद्धं साक्ष्यं ददातु।
10:19 किन्तु यदा ते युष्मान् समर्पयन्ति तदा कथं वा किं वा करिष्यन्ति इति मा चिन्तयन्तु
वदन्तु, यतः युष्माकं यत् वक्ष्यथ तत् तस्मिन् एव समये युष्मान् दत्तं भविष्यति।
10:20 यतः यूयं न वदन्ति, अपितु युष्माकं पितुः आत्मा एव वदतः
त्वयि वदति।
10:21 भ्राता भ्रातरं पितरं च मृत्युं समर्पयिष्यति
बालकः, बालकाः च स्वमातापितृविरुद्धं उत्तिष्ठन्ति, च
तेषां वधं कुरु।
10:22 मम नाम्ना यूयं सर्वैः मनुष्यैः द्वेष्यन्ते, किन्तु यः
अन्त्यपर्यन्तं सहते त्राता भविष्यति।
10:23 किन्तु यदा ते युष्मान् अस्मिन् नगरे पीडयन्ति तदा यूयं अन्यस्मिन् नगरे पलायिताः यतः
अहं युष्मान् सत्यं वदामि, यूयं इस्राएलनगरान् न गमिष्यन्ति।
यावत् मनुष्यपुत्रः न आगमिष्यति।
१० - २४ न शिष्यः स्वामिनः उपरि न भृत्यः स्वामिनः उपरि ।
१० - २५ - शिष्यस्य स्वामिनः भृत्यः च इति पर्याप्तम्
यथा तस्य प्रभुः । यदि ते गृहस्वामी बेलजबुल इति आहूतवन्तः, कथं
ते तान् तस्य गृहस्थान् बहु अधिकं वदिष्यन्ति?
10:26 अतः तेभ्यः मा भयम्, यतः किमपि आवृतं नास्ति यत् न भविष्यति
उदग़रित; गुप्तं च, तत् न ज्ञास्यति।
10:27 यत् अहं युष्मान् अन्धकारे वदामि, तत् प्रकाशे वदतु, यत् च शृण्वथ
श्रोत्रं यत् यूयं गृहार्धेषु प्रचारयन्ति।
10:28 ये च शरीरं हन्ति, न तु हन्तुं समर्थाः, तेभ्यः मा भयम्
soul: किन्तु तस्मात् भयं कुरुत यः आत्मानं शरीरं च नाशयितुं समर्थः अस्ति
नरकः।
10:29 किं न द्वौ शृगालौ फार्थिङ्गेन विक्रीयते ? तेषु एकः अपि न पतति
भवतः पितरं विना भूमौ।
10:30 किन्तु भवतः शिरस्य केशाः सर्वे गणिताः सन्ति।
10:31 अतः यूयं मा भयं कुरुत, यूयं बहुभ्यः शृगालेभ्यः अधिकमूल्याः सन्ति।
10:32 अतः यः कश्चित् मां मनुष्याणां पुरतः स्वीकुर्यात्, अहं तं अपि स्वीकुर्याम्
स्वर्गस्थ मम पितुः पुरतः।
10:33 किन्तु यः कश्चित् मां मनुष्याणां पुरतः अङ्गीकुर्यात्, तस्य अहं अपि मम पुरतः अङ्गीकुर्वामि
पिता यः स्वर्गे अस्ति।
10:34 अहं पृथिव्यां शान्तिं प्रेषयितुं आगतः इति मा मन्यताम् अहं प्रेषयितुं न आगतः
शान्तिः, किन्तु खड्गः।
10:35 अहं हि मनुष्यस्य पितुः विरुद्धं विवादं कर्तुं आगतः, तस्य च...
कन्या मातुः विरुद्धं, स्नुषा च मातुः विरुद्धं
विधिशास्त्रे ।
10:36 मनुष्यस्य च शत्रवः स्वगृहस्य स्युः।
10:37 यः मम अपेक्षया पितरं मातरं वा अधिकं प्रेम करोति सः मम योग्यः नास्ति
यः मम अपेक्षया पुत्रं वा पुत्रीं वा अधिकं प्रेम करोति सः मम योग्यः नास्ति।
10:38 यः च क्रूसः न गृहीत्वा मम अनुसरणं करोति सः न योग्यः
मम ।
10:39 यः स्वप्राणान् लभते सः तत् नष्टं करिष्यति, यः च तस्य कृते स्वप्राणान् नष्टं करोति
मम कृते तत् प्राप्स्यति।
10:40 यः युष्मान् गृह्णाति सः मां गृह्णाति, यः मां गृह्णाति सः गृह्णाति
यः मां प्रेषितवान्।
10:41 यः भविष्यद्वादिनाम्ना भविष्यद्वादिनं गृह्णाति सः क
भविष्यद्वादिना पुरस्कारः; यश्च नाम्ना धर्मात्मां गृह्णाति क
धर्मात्मा धार्मिकस्य फलं प्राप्स्यति।
10:42 यः कश्चित् एतेषु लघुषु कस्मैचित् एकं चषकं दास्यति
शीतजलं केवलं शिष्यस्य नाम्ना सत्यं वदामि सः
न कथञ्चित् तस्य फलं नष्टं करिष्यति।