मत्ती
9:1 ततः सः नावम् आरुह्य अतिक्रम्य स्वनगरम् आगतः।
9:2 ततः ते तस्य समीपं पक्षाघातग्रस्तं पुरुषं क
शय्या: येशुः तेषां विश्वासं दृष्ट्वा पक्षाघातग्रस्तं उक्तवान्; पुत्र, ९.
प्रसन्नः भवतु; तव पापं क्षमितं भवतु।
9:3 ततः केचन शास्त्रज्ञाः मनसि अवदन्, “अयं मनुष्यः।”
निन्दति।
9:4 येशुः तेषां विचारान् ज्ञात्वा अवदत्, “किमर्थं यूयं स्वेषु दुष्कृतं मन्यन्ते
हृदयानि?
९:५ तव पापं क्षमितम् इति वक्तुं किं सुकरम्; इत्येव वा ।
उत्तिष्ठ, चर च?
9:6 किन्तु यूयं ज्ञास्यथ यत् मनुष्यपुत्रस्य पृथिव्यां क्षमायाः अधिकारः अस्ति
पापाः, (ततः पक्षारोगिणं वदति, उत्तिष्ठ, शयनं गृहाण।
गृहं च गच्छ।
9:7 सः उत्थाय स्वगृहं प्रति प्रस्थितवान्।
9:8 किन्तु जनसमूहः तत् दृष्ट्वा आश्चर्यचकितः भूत्वा परमेश्वरस्य महिमाम् अकरोत्, यत्...
मनुष्येभ्यः एतादृशी शक्तिः दत्ता आसीत्।
9:9 येशुः ततः गच्छन् मत्ती नामकं पुरुषं दृष्टवान्।
रीतिग्रहणे उपविश्य सः तं अवदत्, “मम अनुसृत्य गच्छतु।” तथा
सः उत्थाय तं अनुसृत्य गतः।
9:10 यदा येशुः गृहे भोजनं कुर्वन् उपविष्टः आसीत्, तदा बहवः दृष्टवन्तः
करधारकाः पापिनो च आगत्य तस्य शिष्यैः सह उपविष्टाः।
9:11 फरीसिनः तत् दृष्ट्वा तस्य शिष्यान् अवदन्, “किमर्थं खादति।”
भवतः स्वामी करदातृभिः पापिभिः सह?
9:12 येशुः तत् श्रुत्वा तान् अवदत् , “अवश्यकताः।”
न वैद्यः, किन्तु ये रोगिणः सन्ति।
9:13 किन्तु यूयं गत्वा तस्य अर्थं शिक्षन्तु, अहं दयां करिष्यामि, न तु
यज्ञः, यतः अहं धार्मिकान् आहूतुं न आगतः, किन्तु पापिनः आहूतुं आगतः
पश्चात्तापः ।
9:14 ततः योहनस्य शिष्याः तस्य समीपम् आगत्य, वयं किमर्थं च
फरीसिनः बहुधा उपवासं कुर्वन्ति, किन्तु तव शिष्याः उपवासं न कुर्वन्ति?
9:15 येशुः तान् अवदत् , “किं वधूकक्षस्य बालकाः शोचन्ति यथा
यावत् वरः तेषां सह अस्ति? किन्तु दिवसाः आगमिष्यन्ति, यदा...
तेभ्यः वरः हृतः भविष्यति, ततः ते उपवासं करिष्यन्ति।
9:16 न कश्चित् नूतनवस्त्रखण्डं पुरातनवस्त्रे न स्थापयति, यस्य कृते
पूरयितुं स्थापितः वस्त्रात् गृह्णाति, चीरः च भवति
दूषितः।
9:17 न च मनुष्या नूतनं मद्यं पुरातनपुटेषु स्थापयन्ति, अन्यथा पुटं भग्नं भवति।
मद्यः क्षीणः भवति, पुटकानि च नश्यन्ति, किन्तु ते नूतनं मद्यं स्थापयन्ति
नूतनपुटेषु, उभयम् अपि संरक्षितम्।
9:18 यदा सः तान् कथयति स्म, तदा कश्चन कश्चन आगतः
शासकं पूजयन् अवदत्, मम कन्या इदानीं अपि मृता अस्ति, किन्तु
आगत्य तस्याः उपरि हस्तं निक्षिप्य सा जीविष्यति।
9:19 ततः यीशुः उत्थाय तस्य अनुसरणं कृतवान्, तस्य शिष्याः अपि तथैव कृतवन्तः।
9:20 एकां स्त्रियं द्वादश रक्तप्रकोपेण पीडिता आसीत्
वर्षाणि, तस्य पृष्ठतः आगत्य तस्य वस्त्रस्य पार्श्वभागं स्पृशति स्म।
9:21 यतः सा मनसि अवदत्, यदि अहं तस्य वस्त्रं स्पृशामि तर्हि अहं भविष्यामि
सम्पूर्णः।
9:22 किन्तु यीशुः तं परिवर्त्य तां दृष्ट्वा अवदत्, “पुत्री, भव!”
सद् आरामस्य; तव विश्वासेन त्वां स्वस्थं कृतम्। स्त्री च कृता
तस्मात् प्रहरात् समग्रम्।
9:23 यदा यीशुः शासकगृहं प्रविश्य वादकान् दृष्टवान्,...
कोलाहलं कुर्वन्तः जनाः, .
9:24 सः तान् अवदत्, स्थानं ददातु, यतः दासी न मृता, किन्तु निद्रां करोति।
ते च तं निन्दितुं हसन्ति स्म।
9:25 किन्तु यदा जनाः बहिः स्थापिताः तदा सः प्रविश्य तां गृहे गृहीतवान्
हस्तः, दासी च उत्थितः।
9:26 अस्य कीर्तिः सर्वेषु देशे प्रसृता।
9:27 यदा येशुः ततः प्रस्थितवान् तदा द्वौ अन्धौ क्रन्दन्तौ तस्य पश्चात् आगतवन्तौ,...
त्वं दाऊदपुत्र, अस्मासु दयां कुरु।”
9:28 यदा सः गृहं प्रविष्टवान् तदा अन्धाः तस्य समीपम् आगत्य
येशुः तान् अवदत् , “किं यूयं विश्वासं कुर्वन्ति यत् अहम् एतत् कर्तुं समर्थः अस्मि? ते अवदन्
तस्मै, आम्, भगवन्।
9:29 ततः सः तेषां नेत्राणि स्पृशन् अवदत्, युष्माकं विश्वासानुसारं भवतु
त्वम्u200c।
9:30 तेषां नेत्राणि उद्घाटितानि; येशुः तान् प्रत्यभिज्ञाम् अकरोत्, पश्यतु
यत् न कश्चित् तत् जानाति।
9:31 ते तु प्रस्थिताः तेषु सर्वेषु तस्य कीर्तिं प्रसारितवन्तः
देशः।
9:32 यदा ते निर्गच्छन्ति स्म, तदा ते तस्य समीपं एकं मूकं जनान् आनयन्ति स्म
एकः पिशाचः ।
9:33 यदा पिशाचः बहिः निष्कासितः तदा मूकः उक्तवान्, जनसमूहः च
आश्चर्यचकितः अभवत्, “इस्राएलदेशे कदापि एतादृशं न दृष्टम्।”
9:34 किन्तु फरीसिनः अवदन्, “सः राजपुत्रेण पिशाचान् निष्कासयति
पिशाचाः ।
9:35 येशुः सर्वेषु नगरेषु ग्रामेषु च परिभ्रमति स्म, तेषां मध्ये उपदेशं ददाति स्म
सभागृहेषु, राज्यस्य सुसमाचारं प्रचारयन्, सर्वेषां चिकित्सां च कुर्वन्
व्याधिः सर्वव्याधिश्च जनानां मध्ये |
9:36 किन्तु जनसमूहान् दृष्ट्वा सः तान् प्रति दयालुः अभवत्।
यतः ते मूर्च्छिताः भूत्वा विकीर्णाः आसन् यथा मेषाः
गोपालकः ।
9:37 तदा सः स्वशिष्यान् अवदत्, फलानां फलानां प्रचुरता अस्ति, किन्तु
श्रमिकाः अल्पाः सन्ति;
9:38 अतः फलानां स्वामीं प्रार्थयन्तु यत् सः प्रेषयतु
श्रमिकान् तस्य फलानां कटनीं प्रति।