मत्ती
8:1 यदा सः पर्वतात् अवतरत् तदा तस्य अनुसरणं बहुजनाः अभवन्।
8:2 ततः कश्चन कुष्ठरोगी आगत्य तं भजत्, “प्रभो, यदि
त्वं इच्छसि, त्वं मां शुद्धं कर्तुं शक्नोषि।
8:3 ततः यीशुः हस्तं प्रसार्य तं स्पृशति स्म, “अहं इच्छामि; त्वं भव
स्वच्छम्u200c। तत्क्षणमेव तस्य कुष्ठं शुद्धं जातम्।
8:4 येशुः तम् अवदत् , पश्य त्वं कस्मैचित् मा वद; किन्तु गच्छ, दर्शयतु
स्वयं याजकस्य समक्षं मोशेन आज्ञापितं दानं अर्पय, यतः क
तेभ्यः साक्ष्यं ददातु।
8:5 यदा येशुः कफरनहूमनगरं प्रविष्टवान् तदा तस्य समीपं क
शतपतिः तं प्रार्थयन् ।
8:6 तदा कथयति स्म, हे भगवन्, मम दासः पक्षाघातग्रस्तः गृहे दुःखितः अस्ति
पीडितः ।
8:7 तदा यीशुः तं अवदत्, अहं आगत्य तं चिकित्सिष्यामि।
8:8 शतपतिः अवदत्, भगवन्, अहं भवतः योग्यः नास्मि
स्कन्धः मम छतस्य अधः आगच्छतु, किन्तु केवलं वचनं वदतु, मम सेवकं च
चिकित्सिता भविष्यति।
8:9 अहं हि अधिकारधीनः पुरुषः, मम अधीनाः सैनिकाः सन्ति, अहं च वदामि
अयं मनुष्यः, गच्छ, सः गच्छति; अन्यस्मै च आगच्छतु, सः आगच्छति; इति च
मम सेवकमिदं कुरु स च करोति।
8:10 येशुः तत् श्रुत्वा आश्चर्यचकितः भूत्वा अनुयायिनां वचनं अवदत्।
सत्यं वदामि, एतावता महती विश्वासः मया न लब्धः, न, न च
इजरायल् ।
8:11 अहं युष्मान् वदामि यत् पूर्वपश्चिमयोः बहवः आगमिष्यन्ति,...
अब्राहमः, इसहाकः, याकूबः च सह राज्ये उपविशति
स्वर्गः।
8:12 किन्तु राज्यस्य सन्तानाः बहिः अन्धकारे क्षिप्ताः भविष्यन्ति।
तत्र रोदनं दन्तघर्षणं च भविष्यति।
8:13 तदा यीशुः शतपतिं अवदत्, “गच्छ; यथा च त्वया
विश्वासं कृतवान्, तथैव भवद्भ्यः क्रियताम्।” तस्य सेवकः च चिकित्सितः अभवत्
स्वयं एव घण्टा ।
8:14 यदा यीशुः पत्रुसस्य गृहं प्रविष्टवान् तदा सः स्वपत्न्याः मातरं दृष्टवान्
शयितः, ज्वररोगी च ।
8:15 ततः सः तस्याः हस्तं स्पृष्टवान्, ज्वरः तां त्यक्तवान्, सा च उत्थाय
तेषां सेवां कृतवान्।
8:16 सायंकाले ते तस्य समीपं बहवः आधिपत्यं नीतवन्तः
पिशाचैः सह, सः स्ववचनेन आत्मान् बहिः निष्कास्य सर्वान् चिकित्सितवान्
ये रोगाक्रान्ता आसन् : १.
8:17 यशायाहः भविष्यद्वादिना यत् उक्तं तत् पूर्णं भवेत्।
स्वयम् अस्माकं दुर्बलतां गृहीत्वा अस्माकं व्याधिं वहति स्म।
8:18 येशुः स्वपरिसरस्य महतीं जनसमूहं दृष्ट्वा आज्ञां दत्तवान्
परं प्रस्थाय गच्छतु।
8:19 ततः कश्चन शास्त्रज्ञः आगत्य तं अवदत्, “गुरु, अहं त्वां अनुसृत्य गमिष्यामि।”
यत्र यत्र गच्छसि।
8:20 येशुः तम् अवदत् , “शृगालानां, वायुपक्षिणां च छिद्राणि सन्ति
नीडाः सन्ति; किन्तु मनुष्यपुत्रस्य शिरः कुत्र स्थापनीयं नास्ति।
8:21 तस्य अन्यः शिष्यः तम् अवदत्, “प्रभो, प्रथमं मां गन्तुं अनुमन्यताम्।”
पितरं च दफनयतु।
8:22 किन्तु यीशुः तं अवदत्, “मम अनुसरणं कुरुत; मृताः च स्वमृतान् दफनयन्तु।
8:23 यदा सः नावम् आरुह्य तस्य शिष्याः तस्य अनुसरणं कृतवन्तः।
8:24 ततः समुद्रे महती आन्ध्रप्रवेशः अभवत्, यत्...
पोतः तरङ्गैः आच्छादितः आसीत्, किन्तु सः सुप्तः आसीत्।
8:25 तस्य शिष्याः तस्य समीपम् आगत्य तं जागृतवन्तः, “प्रभो, अस्मान् तारयतु
विनश्यति ।
8:26 ततः सः तान् अवदत्, हे अल्पविश्वासिनः, यूयं किमर्थं भीताः? तदा
सः उत्थाय वातान् समुद्रं च भर्त्सितवान्; तत्र च महती शान्तिः अभवत्।
8:27 किन्तु ते जनाः आश्चर्यचकिताः भूत्वा कथयन्ति स्म, एषः कीदृशः मनुष्यः, यः अपि
वायुः समुद्रः च तस्य आज्ञां ज्ञापयति!
8:28 यदा सः परे देशे आगतः
गेर्गेसेनेस्, तत्र तं द्वौ पिशाचयुक्तौ मिलितौ, बहिः आगच्छन्तौ
समाधिस्थलानि, अत्यन्तं उग्राणि, येन कोऽपि तया मार्गेण न गच्छेत्।
8:29 ततः ते क्रन्दन्ति स्म, त्वया सह अस्माकं किं सम्बन्धः।
येशु, हे परमेश् वरस् य पुत्र? किं त्वं अस्मान् पुरतः पीडयितुं अत्र आगच्छसि
कालः?
8:30 तेभ्यः सुदूरे बहुशूकरसमूहः भोजनं कुर्वन् आसीत्।
8:31 अतः पिशाचाः तं प्रार्थयन्ति स्म, यदि त्वं अस्मान् बहिः निष्कासयसि तर्हि अस्मान् गन्तुं अनुमन्यताम्
दूरं शूकरयूथं प्रति।
8:32 सः तान् अवदत्, गच्छतु। यदा ते बहिः आगताः तदा ते अन्तः गतवन्तः
शूकरसमूहः, पश्यतु, सर्वः शूकरसमूहः प्रचण्डतया धावति स्म
तीक्ष्णस्थानं समुद्रे अधः गत्वा जले नष्टः अभवत्।
8:33 तेषां रक्षकाः पलायिताः, नगरं गत्वा च...
सर्वं कथितवान्, पिशाचधारकाणां किं च अभवत्।
8:34 ततः परं सर्वं नगरं येशुं मिलितुं बहिः आगतं, ते च दृष्ट्वा
तं, ते तं प्रार्थितवन्तः यत् सः स्वतटतः प्रस्थास्यति।