मत्ती
7:1 मा न्यायं कुरुत, येन यूयं न्यायं न प्राप्नुथ।
7:2 यतः यूयं येन न्यायेन न्यायं कुर्वन्ति, केन च न्यायं करिष्यन्ति
परिमाणं यूयं, पुनः युष्माकं कृते परिमितं भविष्यति।
7:3 किमर्थं च त्वं भ्रातुः नेत्रे यत् कणकं पश्यसि, किन्तु...
किं तव नेत्रे यत् मयूखं वर्तते तत् न मन्यते?
7:4 अथवा कथं भ्रातरं वदिष्यसि, अहं कण्ठं बहिः आकर्षयामि
तव नेत्रम्; पश्य तव नेत्रे मयूखः अस्ति?
7:5 हे पाखण्डी, प्रथमं स्वनेत्रात् मयूखं बहिः निष्कासय; अथ च
भ्रातुः नेत्रात् कण्ठं बहिः निष्कासयितुं स्फुटं पश्यसि।
7:6 श्वभ्यः पवित्रं मा ददातु, न च स्वमौक्तिकानि क्षिपथ
शूकराणां पुरतः, मा भूत् ते तान् पादयोः अधः पदाति, पुनः भ्रमन्ति
त्वां च विदारयतु।
7:7 याचत, तत् भवद्भ्यः दीयते; अन्वेष्यध्वं, यूयं प्राप्स्यथ; ठोकति, इति च
युष्माकं कृते उद्घाटितः भविष्यति।
7:8 यतः यः कश्चित् याचते सः प्राप्नोति; यः च अन्वेषयति सः लभते; इति च
यः तत् ठोकति सः उद्घाटितः भविष्यति।
7:9 अथवा भवतः कः मनुष्यः यस्य पुत्रः रोटिकां याचते चेत् तस्मै दास्यति
शिला?
७ - १० - मत्स्यं वा यदि याचते तर्हि सर्पं दास्यति वा ?
7:11 तर्हि यदि यूयं दुष्टाः सन्तः स्वसन्ततिभ्यः सत्दानं दातुं जानन्ति।
भवतः पिता स्वर्गस्थः कियत् अधिकं भद्रं दास्यति
ये तं पृच्छन्ति?
7:12 अतः यूयं यत् किमपि इच्छसि यत् मनुष्याः युष्माकं प्रति कर्तुम् इच्छन्ति, तत् सर्वं कुरुत
यूयं तेभ्यः अपि तथैव, यतः एषः एव व्यवस्था भविष्यद्वादिना च।
7:13 संकीर्णद्वारे प्रविशन्तु यतः द्वारं विस्तृतं विस्तृतं च
मार्गः यः विनाशं प्रति गच्छति, तत्र गच्छन्तः बहवः सन्ति।
7:14 यतः संकीर्णः द्वारः, संकीर्णः च मार्गः, यः प्रति गच्छति
जीवनं, अल्पाः च सन्ति ये तत् प्राप्नुवन्ति।
7:15 मिथ्याभविष्यद्वादिभ्यः सावधानाः भवन्तु, ये मेषवस्त्रेण युष्माकं समीपं आगच्छन्ति, किन्तु...
अन्तः ते व्याघ्राः व्याघ्राः सन्ति।
7:16 तान् फलैः ज्ञास्यथ। किं मनुष्याः कण्टकद्राक्षां सङ्गृह्णन्ति, उत
काण्डस्य पिप्पलीः?
7:17 तथैव प्रत्येकं सत्वृक्षः सत्फलं ददाति; किन्तु दूषितवृक्षः
दुष्टफलं जनयति।
7:18 सद्वृक्षः दुष्टफलं दातुं न शक्नोति, न च दूषितवृक्षः
सत्फलं जनयतु।
7:19 यः कश्चित् वृक्षः सत्फलं न ददाति सः च्छिन्नः क्षिप्तः च भवति
अग्नौ ।
7:20 अतः तेषां फलैः यूयं तान् ज्ञास्यथ।
7:21 यः मां प्रभो भगवन् इति वदति सः सर्वः न प्रविशति
स्वर्गस्य राज्यम्; किन्तु यः मम पितुः इच्छां करोति
स्वर्गः।
7:22 तस्मिन् दिने बहवः मां वक्ष्यन्ति, भगवन्, भगवन्, किं वयं भविष्यद्वाणी न कृतवन्तः
तव नाम? तव नाम्ना च पिशाचान् निष्कासितवन्तः? कृतं च तव नाम्ना
अनेकानि अद्भुतानि कार्याणि?
7:23 तदा अहं तान् वक्ष्यामि, अहं युष्मान् कदापि न जानामि
तत् कार्यं अधर्मम्।
7:24 अतः यः कश्चित् मम एतानि वचनानि शृण्वति, तानि च करोति, अहं
तं शिलायां स्वगृहं निर्माय बुद्धिमान् पुरुषेण उपमा करिष्यति।
7:25 वर्षा अवतरत्, जलप्लावनम् आगतं, वायुः च प्रवहति स्म, च...
तत् गृहं ताडयतु; न पतितः, यतः सः शिलायाम् आधारः आसीत्।
7:26 यः कश्चित् मम एतानि वचनं श्रुत्वा न करोति।
मूर्खस्य उपमा भविष्यति, यः स्वगृहं तस्य उपरि निर्मितवान्
वालुका:
7:27 वर्षा अवतरत्, जलप्लावनम् आगतं, वायुः च प्रवहति स्म, च...
तत् गृहं ताडयतु; पतितं च महतीं पतनं च अभवत्।
7:28 येशुना एतानि वचनानि समाप्तं कृत्वा जनाः अभवन्
तस्य सिद्धान्तं दृष्ट्वा विस्मितः।
7:29 स हि तान् आज्ञापयति यथा अधिकारिणः, न तु शास्त्रज्ञाः।