मत्ती
6:1 सावधानाः भवन्तु यत् यूयं मनुष्याणां समक्षं भिक्षां न कुर्वन्ति, तेषां दर्शनार्थम्।
अन्यथा युष्माकं स्वर्गस्थस्य पितुः फलं नास्ति।
६:२ अतः यदा त्वं भिक्षां करोषि तदा पूर्वं तुरङ्गं मा वादय
त्वां यथा पाखण्डिनः सभागृहेषु वीथिषु च कुर्वन्ति, तत्
तेषां मनुष्याणां महिमा भवेत्। अहं युष्मान् सत्यं वदामि, तेषां सन्ति
सम्मान।
6:3 किन्तु यदा त्वं भिक्षां करोषि तदा तव वामहस्तः मा ज्ञातव्यः यत् तव दक्षिणहस्तः किम्
करोति : १.
6:4 तव भिक्षा गुप्तरूपेण भवतु, तव पिता च यः गुप्तरूपेण पश्यति
स्वयं त्वां प्रकटतया फलं दास्यति।
6:5 यदा त्वं प्रार्थयसि तदा त्वं पाखण्डिनां इव न भविष्यसि, यतः ते
सभागृहेषु कोणेषु च स्थित्वा प्रार्थनां कर्तुं प्रीयते
वीथिषु मनुष्यैः दृश्यन्ते। अहं युष्मान् सत्यं वदामि, तेषां अस्ति
तेषां फलम्।
6:6 किन्तु त्वं यदा प्रार्थयसि तदा स्वस्य आलमारीं प्रविशसि, यदा च भवसि
द्वारं पिधाय, गुप्तं पितरं प्रार्थय; तव पिता च
यः गुप्तरूपेण पश्यति सः त्वां प्रकटतया फलं दास्यति।
6:7 किन्तु यदा यूयं प्रार्थनां कुर्वन्ति तदा अन्यजातीयानां इव व्यर्थं पुनरावृत्तिं मा कुरुत, यतः ते
तेषां बहुवचनेन श्रूयते इति चिन्तयतु।
6:8 अतः यूयं तेषां सदृशाः मा भवन्तु, यतः युष्माकं पिता जानाति किम्
युष्माकं तं याचयितुम् अग्रे आवश्यकता अस्ति।
6:9 अतः यूयं एवं प्रार्थयन्तु, हे स्वर्गे स्थितः अस्माकं पिता।
तव नाम पवित्रं भवतु।
६:१० तव राज्यम् आगच्छतु। पृथिव्यां तव इच्छा भवतु स्वर्गे यथा भवति।
6:11 अद्य अस्माकं नित्यं रोटिकां ददातु।
6:12 अस्माकं ऋणानि च क्षमस्व यथा वयं ऋणान् क्षमामः।
6:13 अस्मान् परीक्षायां मा नेतु, किन्तु दुष्टात् अस्मान् मोचयतु, यतः तव अस्ति
राज्यं शक्तिं च महिमा च सदा। आमेन् ।
6:14 यतः यदि यूयं मनुष्याणां अपराधान् क्षमन्ते तर्हि युष्माकं स्वर्गीयः पिता अपि क्षमिष्यति
क्षमस्व त्वाम् : १.
6:15 किन्तु यदि यूयं मनुष्याणां अपराधान् न क्षमथ तर्हि युष्माकं पिता अपि न क्षमिष्यथ
भवतः अपराधान् क्षमस्व।
6:16 अपि च यदा यूयं उपवासं कुर्वन्ति तदा पाखण्डिनां इव दुःखदमुखाः मा भवेयुः।
ते हि मुखं विकृतं कुर्वन्ति, येन मनुष्याः उपवासं कुर्वन्ति।
अहं युष्मान् सत्यं वदामि, तेषां फलम् अस्ति।
6:17 त्वं तु उपवासं कुर्वन् शिरः अभिषेकं कृत्वा मुखं प्रक्षाल्य;
6:18 यत् त्वं मनुष्याणां समक्षं उपवासं कर्तुं न प्रकटयसि, अपितु तव पितुः कृते यः अन्तःस्थः अस्ति
गुप्तः, तव पिता च गुप्तरूपेण पश्यन् त्वां प्रकटतया फलं दास्यति।
6:19 यत्र पतङ्गः जङ्गमः च भवति तत्र पृथिव्यां निधिं मा संचयतु
भ्रष्टः, यत्र चोराः भित्त्वा चोरयन्ति।
6:20 किन्तु स्वर्गे निधिं संचयतु यत्र न पतङ्गः न
जङ्गमः दूषयति, यत्र चोराः न भित्त्वा न चोरन्ति।
6:21 यतः यत्र भवतः निधिः अस्ति तत्र भवतः हृदयमपि भविष्यति।
6:22 शरीरस्य प्रकाशः चक्षुः अस्ति, अतः यदि तव नेत्रं एकमेव भवति तर्हि तव...
सर्वं शरीरं प्रकाशपूर्णं भविष्यति।
6:23 किन्तु यदि तव नेत्रं दुष्टं भवति तर्हि तव सर्वं शरीरं अन्धकारपूर्णं भविष्यति। यदि
अतः त्वयि यत् प्रकाशः अस्ति तत् तमः भवतु, तत् कियत् महत्
अन्धकारः !
6:24 न कश्चित् द्वौ स्वामिनौ सेवितुं शक्नोति, यतः सः एकं द्वेष्टि प्रेम च करिष्यति
अन्यः; अथवा एकं धारयिष्यति, अपरं च अवहेलयिष्यति। ये
ईश्वरस्य धनस्य च सेवां कर्तुं न शक्नोति।
6:25 अतः अहं युष्मान् वदामि यत् भवन्तः किं करिष्यन्ति इति स्वप्राणानां विषये मा चिन्तयन्तु
खादन्तु, किं वा पिबथ; न च युष्माकं शरीराय यत् स्थापयिष्यथ
इत्युपरि। मांसापेक्षया जीवनं किं न वस्त्राद् शरीरम्?
6:26 पश्यन्तु वायुपक्षिणः, यतः ते न वपन्ति, न च लभन्ते, न च
कोष्ठेषु समागच्छन्तु; तथापि भवतः स्वर्गीयः पिता तान् पोषयति। किं यूयं न
तेभ्यः बहु श्रेष्ठम्?
6:27 युष्माकं कः विचार्य स्वस्य कदम्बे एकं हस्तं योजयितुं शक्नोति?
6:28 यूयं किमर्थं वस्त्रं चिन्तयथ? क्षेत्रस्य कुमुदानि विचार्यताम्, २.
कथं वर्धन्ते; ते परिश्रमं न कुर्वन्ति, न च भ्रमन्ति।
6:29 तथापि अहं युष्मान् वदामि यत् सोलोमनः अपि स्वस्य सर्वमहिम्ना न आसीत्
एतेषु एकः इव सञ्जीकृतः ।
6:30 अतः यदि ईश्वरः क्षेत्रस्य तृणानि अद्यत्वे एवम् वस्त्रं धारयति, तथा च
श्वः अण्डे क्षिप्तः, किं सः युष्मान् बहु अधिकं वस्त्रं न धारयति, हे यूयं
अल्पविश्वासस्य?
6:31 अतः किं खादिष्यामः इति मा चिन्तयतु? किं वा वयम्
पेयं? किं वा वयं वस्त्रं धारयिष्यामः?
६:३२ (यतो हि एतेषां सर्वेषां पश्चात् अन्यजातीयाः अन्विषन्ति।) भवतः स्वर्गीयानां कृते
पिता जानाति यत् भवतः एतेषां सर्वेषां आवश्यकता अस्ति।
6:33 किन्तु यूयं प्रथमं परमेश्वरस्य राज्यं तस्य धर्मं च अन्वेष्यताम्। सर्वे च
एतानि युष्माकं कृते योजिताः भविष्यन्ति।
6:34 अतः श्वः विषये मा चिन्तयतु, यतः श्वः गमिष्यति
स्वस्य विषयाणां कृते चिन्तितम्। दिनपर्यन्तं पर्याप्तं दुष्टम्
तस्य ।