मत्ती
5:1 जनसमूहं दृष्ट्वा सः एकं पर्वतम् आरुह्य गतः
सेट्, तस्य शिष्याः तस्य समीपम् आगताः।
5:2 ततः सः मुखं उद्घाट्य तान् उपदिष्टवान्।
5:3 धन्याः आत्मनः दरिद्राः, यतः तेषां स्वर्गराज्यम् अस्ति।
5:4 धन्याः सन्ति ये शोचन्ति, ते सान्त्वनाः भविष्यन्ति।
5:5 धन्याः विनयशीलाः यतः ते पृथिवीं उत्तराधिकारं प्राप्नुयुः।
5:6 धन्याः ये धर्मस्य क्षुधां तृष्णां कुर्वन्ति, यतः
ते पूरिताः भविष्यन्ति।
५:७ धन्याः दयालुः यतः ते दयां प्राप्नुयुः।
5:8 धन्याः शुद्धहृदयाः, यतः ते ईश्वरं द्रक्ष्यन्ति।
5:9 धन्याः शान्तिकर्तारः यतः ते सन्तानाः इति उच्यन्ते
भगवान।
5:10 धन्याः ये धर्मार्थं पीडिताः भवन्ति, यतः
तेषां स्वर्गराज्यम् अस्ति।
5:11 धन्याः यूयं यदा मनुष्याः युष्मान् निन्दन्ति, उत्पीडयिष्यन्ति, करिष्यन्ति च
मम कृते भवद्भ्यः सर्वविधं दुष्टं मिथ्यारूपेण वदतु।
5:12 आनन्दं कुरुत, हर्षं च कुरुत, यतः स्वर्गे भवतः फलं महत् अस्ति, यतः
ते युष्माकं पूर्वं ये भविष्यद्वादिनाः आसन्, तान् एवम् अत्याचारं कृतवन्तः।
5:13 यूयं पृथिव्याः लवणं, किन्तु यदि लवणस्य गन्धः नष्टः अस्ति।
केन लवणं भविष्यति? ततः परं न किमपि कृते हितकरं, किन्तु कृते
बहिः क्षिप्ताः भवेयुः, मनुष्याणां पादयोः अधः पातिताः भवेयुः।
५:१४ यूयं जगतः प्रकाशः। गिरिस्थं नगरं न भवितुमर्हति
निगूढम् ।
5:15 न च मनुष्याः दीपकं प्रज्वाल्य गुल्मस्य अधः स्थापयन्ति, अपितु क
मोमबत्ती; गृहस्थेभ्यः सर्वेभ्यः प्रकाशं ददाति।
5:16 भवतः प्रकाशः मनुष्याणां पुरतः प्रकाशयतु, येन ते भवतः सत्कर्माणि पश्यन्ति।
स्वर्गे स्थितस्य पितुः महिमां कुरुत।
5:17 अहं व्यवस्थां वा भविष्यद्वादिनां वा नाशं कर्तुं आगतः इति मा चिन्तयतु, अहं न अस्मि
नाशयितुं आगच्छन्तु, किन्तु पूर्णं कर्तुं।
5:18 यतः अहं युष्मान् सत्यं वदामि यत् यावत् स्वर्गः पृथिवी च न गच्छति तावत् एकः वा एकः वा
यावत् सर्वं न सिद्ध्यति तावत् नियमात् कथञ्चित् टिट्टल् न गमिष्यति।
5:19 अतः यः कश्चित् एतेषु लघु आज्ञासु एकां आज्ञां भङ्गयति, च...
मनुष्यान् एवम् उपदिशेत्, सः राज्ये क्षुद्रः इति उच्यते
स्वर्गः, किन्तु यः कश्चित् तान् कृत्वा उपदिशति, सः एव उच्यते
स्वर्गराज्ये महान्।
5:20 अहं युष्मान् वदामि यत् भवतः धर्मः व्यतिरिक्तः भविष्यति
धर्मशास्त्रज्ञानाम् फरीसीनां च धर्मं यूयं कथमपि न प्रविशथ
स्वर्गराज्ये प्रविष्टः।
5:21 यूयं श्रुतवन्तः यत् पुराकालैः उक्तं यत्, त्वं न हन्तुम्।
यः कश्चित् हन्ति, सः न्यायस्य संकटे भविष्यति।
5:22 किन्तु अहं युष्मान् वदामि यत् यः कश्चित् स्वभ्रातुः प्रति क्रुद्धः भवति विना क
कारणं न्यायस्य संकटे भविष्यति, यः च स्वकीयं वदेत्
भ्राता राका परिषदः संकटे भविष्यति, किन्तु यः करिष्यति
वद, त्वं मूर्ख, नरकाग्नेः संकटे भविष्यसि।
५:२३ अतः यदि त्वं स्वदानं वेदिम् आनयसि, तत्र च स्मरसि
यत् तव भ्रातुः भवतः विरुद्धं कर्तव्यम् अस्ति;
5:24 तत्र वेद्याः पुरतः तव दानं त्यक्त्वा गच्छ; प्रथमं भवतु
भ्रात्रा सह मेलनं कृत्वा ततः आगत्य तव दानं अर्पयतु।
5:25 त्वं तस्य सह मार्गे स्थित्वा शीघ्रं प्रतिद्वन्द्विना सह सहमतः भव;
मा भूत् कदापि प्रतिद्वन्द्वी त्वां न्यायाधीशस्य न्यायाधीशस्य च समक्षं न समर्पयति
त्वां अधिकारिणे समर्पयतु, कारागारे निक्षिप्तः भव।”
5:26 सत्यं वदामि त्वं कथमपि ततः न निर्गमिष्यसि यावत्
त्वया परमं फार्थिङ्गं दत्तम्।
5:27 यूयं श्रुतवन्तः यत् पुराकालैः उक्तं यत्, न कर्तव्यम्
व्यभिचारं करोति : १.
5:28 किन्तु अहं युष्मान् वदामि यत् यः कश्चित् स्त्रियं कामं कर्तुं पश्यति
हृदये एव तया सह व्यभिचारं कृतवान्।
5:29 यदि च तव दक्षिणनेत्रं त्वां अपराधं करोति तर्हि तत् उद्धृत्य त्वत्तो क्षिपतु।
तव अङ्गानाम् एकं नश्यति इति भवतः कृते लाभः, तथा च
न तु तव सर्वं शरीरं नरकं क्षिप्तं भवेत्।
5:30 यदि च तव दक्षिणहस्तः त्वां अपराधं करोति तर्हि तं छित्त्वा त्वां क्षिपतु।
तव अङ्गानाम् एकं नश्यति इति भवतः कृते लाभः, तथा च
न तु तव सर्वं शरीरं नरकं क्षिप्तं भवेत्।
५:३१ उक्तं यत् यः कश्चित् स्वभार्यां विसृजति सः तां ददातु क
तलाकस्य लेखनम् : १.
5:32 किन्तु अहं युष्मान् वदामि यत् यः कश्चित् स्वभार्यां विहाय, तदर्थं विहाय
व्यभिचारस्य कारणं तां व्यभिचारं करोति, यः कश्चित् च
तलाकं कुर्वतीं विवाहं करिष्यति व्यभिचारं करोति।
५:३३ पुनः यूयं श्रुतवन्तः यत् पुराकालैः उक्तं त्वम् इति
आत्मनः शपथं न करिष्यसि, किन्तु भगवतः शपथं कुरु।
5:34 किन्तु अहं युष्मान् वदामि, सर्वथा शपथं मा कुरुत; न च स्वर्गेण; ईश्वरस्य हि
सिंहासन : १.
५ -३५ न च पृथिव्याः; यतः तस्य पादपाठः अस्ति, न यरुशलेमस्य समीपे। तदर्थम्
इति महाराजस्य नगरम् ।
५:३६ न च त्वं शिरसा शपथं कुरु यतः त्वं एकं कर्तुं न शक्नोषि
केशाः श्वेताः कृष्णाः वा ।
5:37 किन्तु भवतः संवादः आम्, आम् इति भवतु; न, न: यदस्ति हि
एतेभ्यः अधिकं दुष्टात् आगच्छति।
5:38 यूयं श्रुतवन्तः यत्, नेत्रस्य प्रति नेत्रः, दन्तः च
a दन्तः : १.
5:39 किन्तु अहं युष्मान् वदामि यत् यूयं दुष्टं मा प्रतिहथ, किन्तु यः कश्चित् प्रहरति
दक्षिणगण्डे त्वं तं प्रति अन्यं अपि परिवर्तय।
5:40 यदि कश्चित् त्वां नियमे मुकदमान् तव कोटं हर्तुं इच्छति तर्हि सः भवतु
तव वस्त्रमपि धारयतु।
५:४१ यः च त्वां माइलं गन्तुं बाध्यते, तेन सह द्वौ गच्छतु।
५:४२ यस्मै त्वां याचते, यस्मै च त्वां ऋणं ग्रहीतुं इच्छति, तस्मै ददातु
मा त्वं निवर्तयसि।
5:43 यूयं श्रुतवन्तः यत् उक्तं यत्, त्वं स्वपरिजनं प्रेम करिष्यसि, तथा च
तव शत्रुं द्वेष्टि।
5:44 किन्तु अहं युष्मान् वदामि, शत्रून् प्रेम करोतु, ये युष्मान् शापं ददति, तेषां आशीर्वादं ददातु, कुरु
ये त्वां द्वेष्टि तेषां कृते भद्रं, तेषां कृते प्रार्थयतु ये अपव्ययप्रयोगं कुर्वन्ति
युष्मान्, त्वां च पीडयतु;
5:45 यथा यूयं स्वर्गस्थस्य पितुः सन्तानाः भवेयुः, यतः सः
दुष्टेषु सज्जनेषु च स्वस्य सूर्यं उद्दीपयति, वर्षणं च प्रेषयति
न्याय्येषु अन्यायेषु च।
5:46 यदि यूयं युष्माकं प्रेम्णा प्रेम्णा पश्यन्ति तर्हि युष्माकं किं फलम्? न अपि
करदाताः समानाः?
5:47 यदि यूयं केवलं भ्रातृभ्यः अभिवादनं कुर्वन्ति तर्हि अन्येभ्यः किं अधिकं कुर्वन्ति? न कुरु
करदाताः अपि एवम्?
5:48 अतः यूयं सिद्धाः भवन्तु यथा युष्माकं स्वर्गस्थः पिता
परिपूर्णम्u200c।