मत्ती
4:1 ततः परं येशुः प्रलोभनार्थं प्रान्तरे आत्मानः नीतः
पिशाचः ।
4:2 चत्वारिंशत्दिनानि चत्वारिंशत् रात्रिं च उपवासं कृत्वा पश्चात् सः
क्षुधार्तः ।
4:3 यदा प्रलोभनकर्ता तस्य समीपम् आगत्य अवदत्, “यदि त्वं परमेश्वरस्य पुत्रः असि।
एताः शिलाः रोटिकाः भवेयुः इति आज्ञापयन्तु।
4:4 किन्तु सः अवदत्, “लिखितम् अस्ति, मनुष्यः रोटिकायाः कृते न जीविष्यति।”
एकान्ते किन्तु परमेश् वरस् य मुखात् निर्गच्छन् सर्व् वा वचनम्।
4:5 ततः पिशाचः तं पवित्रनगरं नीत्वा क
मन्दिरस्य शिखरं, २.
4:6 तं अवदत्, “यदि त्वं परमेश्वरस्य पुत्रः असि तर्हि आत्मानं पातय, तदर्थम्।”
लिखितम् अस्ति, “सः भवतः विषये स्वदूतान् आज्ञां दास्यति
तेषां हस्तौ त्वां धारयिष्यन्ति, मा भूत् कदापि पादं न विदारयसि
शिलाविरुद्धम् ।
4:7 येशुः तम् अवदत् , “पुनः लिखितम् अस्ति यत्, “भवन्तः प्रभुं मा परीक्षय”
तव ईश्वरः।
4:8 पुनः पिशाचः तं अतिउच्चपर्वते नीत्वा...
जगतः सर्वाणि राज्यानि तेषां महिमा च तस्मै दर्शयति;
4:9 तं अवदत्, यदि त्वं पतसि तर्हि एतानि सर्वाणि त्वां दास्यामि
अधः मां भजस्व।
4:10 तदा येशुः तम् अवदत् , “शैतन, इतः गच्छ, यतः लिखितम् अस्ति।
त्वं भगवन्तं भगवन्तं भजसे, तस्यैव सेवां करिष्यसि।
4:11 ततः पिशाचः तं त्यक्त्वा पश्यत, स्वर्गदूताः आगत्य तस्य सेवां कृतवन्तः
तस्य।
4:12 येशुः योहनः कारागारे निक्षिप्तः इति श्रुत्वा सः प्रस्थितवान्
गलीलदेशं प्रति;
4:13 नासरतदेशं त्यक्त्वा सः आगत्य कफरनहूमनगरे निवसति स्म यत्...
समुद्रतटं जाबुलोन-नेफ्थालिम्-सीमासु।
4:14 यथा यशायाहः भविष्यद्वादिना उक्तं तत् पूर्णं भवेत्।
इति वदन् ।
4:15 जबुलोनदेशः, नेफ्थालिमदेशः च समुद्रमार्गे।
यरदनतः परं अन्यजातीयानां गालीलम्;
4:16 अन्धकारे उपविष्टाः जनाः महत् प्रकाशं दृष्टवन्तः; ये च उपविष्टाः
प्रदेशे मृत्योः छायायां च ज्योतिः प्रभवति।
4:17 ततः परं यीशुः प्रचारं कर्तुं प्रवृत्तः, पश्चात्तापं कुरुत, यतः...
स्वर्गराज्यं समीपम् अस्ति।
4:18 येशुः गालीलसमुद्रे गच्छन् द्वौ भ्रातरौ दृष्टवान्, शिमोनः आहूतः
पत्रुसः तस्य भ्राता अन्द्रियस् च समुद्रे जालं क्षिपन्, यतः ते आसन्
मत्स्यजीविनः ।
4:19 ततः सः तान् अवदत्, “मम अनुसरणं कुर्वन्तु, अहं युष्मान् मनुष्यमत्स्यजीवान् करिष्यामि।”
4:20 ते सद्यः स्वजालं त्यक्त्वा तस्य अनुसरणं कृतवन्तः।
4:21 ततः गत्वा सः अन्यौ भ्रातरौ दृष्टवान्, याकूबस्य पुत्रः
जबदीयश्च तस्य भ्राता योहनश्च स्वपितुः जबदीया सह नावेण।
तेषां जालानां संशोधनं कुर्वन्; स च तान् आहूतवान्।
4:22 ते सद्यः पोतं पितरं च त्यक्त्वा तं अनुसृत्य गतवन्तः।
4:23 येशुः तेषां सभागृहेषु उपदेशं कुर्वन् सम्पूर्णं गालीलदेशं परिभ्रमति स्म,...
राज्यस्य सुसमाचारस्य प्रचारं कृत्वा सर्वविधरोगाणां चिकित्सां कुर्वन्
सर्वविधरोगश्च जनानां मध्ये।
4:24 तस्य यशः सम्पूर्णे सिरियादेशे गता, ते च सर्वान् तस्य समीपम् आनयन्ति स्म
रोगिणः ये गोताखोररोगैः पीडैः च गृहीताः, ते च
ये पिशाचयुक्ताः, ये च उन्मत्ताः, च
येषां पक्षाघातः आसीत्; स च तान् चिकित्सितवान्।
4:25 तस्य पश्चात् गलीलदेशात् अपि च बहुजनाः आगच्छन्ति स्म
दकापोलिसतः यरुशलेमतः यहूदियादेशात् यरदननद्याः परतः च।