मत्ती
3:1 तेषु दिनेषु योहनः मज्जनकर्ता आगतः, यः प्रान्तरे प्रचारं कुर्वन् आसीत्
यहूदा, ९.
3:2 पश्चात्तापं कुरुत, यतः स्वर्गराज्यं समीपम् अस्ति।
3:3 अयं हि यशायाहः भविष्यद्वादिना उक्तः, “The
प्रान्तरे क्रन्दितस्य वाणी, भगवतः मार्गं सज्जीकुरुत।
तस्य मार्गान् ऋजुं कुरुत।
3:4 तस्यैव योहनस्य उष्ट्रकेशवस्त्रं चर्ममेखला च आसीत्
तस्य कटिविषये; तस्य मांसं शलम्बं वन्यमधुं च आसीत्।
3:5 ततः यरुशलेमदेशः, सर्वः यहूदिया, सर्वः क्षेत्रः च तस्य समीपं निर्गतवान्
जॉर्डन् विषये, २.
3:6 तेषां पापं स्वीकृत्य यरदनदेशे तस्य मज्जनं कृतवन्तः।
3:7 किन्तु सः बहून् फरीसीन् सदुकीन् च मज्जनार्थं आगच्छन्तः दृष्टवान्।
सः तान् अवदत्, हे सर्पजनाः, ये युष्मान् पलायनार्थं सावधानं कृतवन्तः
आगमिष्यमाणस्य क्रोधात्?
३:८ अतः पश्चात्तापस्य योग्यानि फलानि प्रयच्छतु।
3:9 अपि च मनसि मा कथयतु यत् अस्माकं पितुः अब्राहमः अस्ति।
अहं युष्मान् वदामि यत् परमेश् वरः एतेभ्यः शिलान् उत्थापयितुं समर्थः अस्ति
अब्राहमस्य सन्तानाः।
3:10 इदानीं च परशुः वृक्षमूलपर्यन्तं स्थापितः अस्ति अतः प्रत्येकं
यः वृक्षः सत्फलं न ददाति सः उत्कीर्णः भवति, तस्य अन्तः क्षिप्यते च
अग्निः।
3:11 अहं युष्मान् पश्चात्तापं कर्तुं जलेन मज्जयामि, किन्तु यः आगच्छति
मम पश्चात् मम अपेक्षया पराक्रमी अस्ति, यस्य जूताः अहं न सहितुं योग्यः अस्मि
पवित्रात्मनः अग्निना च युष्मान् मज्जयिष्यति।
3:12 यस्य व्यजनं हस्ते अस्ति, सः सम्यक् स्वस्य तलम् शुद्धं करिष्यति, च...
तस्य गोधूमं संग्रहणीयां सङ्गृह्य; किन्तु सः तृणं दहति
अदम्यः अग्निः ।
3:13 ततः यीशुः गलीलदेशात् यरदनदेशं प्रति योहनस्य समीपम् आगतः
तस्य।
3:14 किन्तु योहनः तं निषिद्धवान्, “मम भवतः मज्जनस्य आवश्यकता अस्ति, तथा च
किं त्वं मम समीपम् आगच्छसि?
3:15 येशुः तम् अवदत् , “अधुना एवम् भवतु, यतः एतत् एवम् अस्ति।”
सर्वधर्मं पूर्णं कर्तुं अस्मान् भवति। ततः सः तं दुःखं प्राप्नोत्।
3:16 येशुः मज्जितः सन् सद्यः जलाद् बहिः गतः।
तस्य कृते स्वर्गः उद्घाटितः, सः परमेश्वरस्य आत्मानं दृष्टवान्
कपोत इव अवतरन् तस्य उपरि प्रकाशयन्।
3:17 ततः स्वर्गात् एकः वाणीः कथयति स्म, “अयं मम प्रियः पुत्रः, यस्मिन् अहं अस्मि।”
सुप्रसन्नः ।