मत्ती
2:1 यदा येशुः यहूदियादेशस्य बेथलेहेमनगरे हेरोदस्य काले जातः
राजा, पश्य, पूर्वतः यरुशलेमनगरं प्रति ज्ञानिनः आगताः।
२:२ उक्तवान्, कुत्र यः यहूदीनां राजा जातः? तस्य हि वयं दृष्टवन्तः
पूर्वे तारा, तं पूजयितुं आगताः।
2:3 यदा हेरोदः राजा एतानि श्रुतवान् तदा सः व्याकुलः अभवत्, सर्वे च
यरुशलेम तेन सह।
2:4 ततः सः सर्वान् मुख्यपुरोहितान् शास्त्रज्ञान् च सङ्गृहीतवान्
मिलित्वा सः तेभ्यः आग्रहं कृतवान् यत् ख्रीष्टस्य जन्म कुत्र भवेत्।
2:5 ते तं अवदन्, “यहूदियादेशस्य बेथलेहेमनगरे, यतः एतत् लिखितम् अस्ति।”
भविष्यद्वादिना, २.
2:6 त्वं च यहूदादेशे स्थिता बेथलेहेमदेशेषु अन्यतमः नासि
यहूदाराजकुमाराः, यतः भवद्भ्यः एकः राज्यपालः निष्पद्यते, यः शासनं करिष्यति
मम प्रजा इस्राएल।
2:7 ततः हेरोदः गुप्तरूपेण ज्ञानिनः आहूय तान् पृष्टवान्
यत्नेन कस्मिन् समये तारा आविर्भूतः।
2:8 ततः सः तान् बेथलेहेमनगरं प्रेषयित्वा अवदत्, “गत्वा प्रयत्नपूर्वकं अन्वेष्टुम्।”
लघु बालकः; यदा यूयं तं प्राप्नुथ तदा पुनः मम वचनं आनयतु यत् अहं
आगत्य तं अपि भजतु।
2:9 ते राजानं श्रुत्वा प्रस्थिताः; तथा, पश्य, तारा, या
ते पूर्वदिशि दृष्टवन्तः, तेषां पुरतः गतवन्तः, यावत् तत् आगत्य उपरि स्थितवान्
यत्र बालकः आसीत्।
२:१० तारकं दृष्ट्वा ते अतिहर्षेण आनन्दिताः अभवन् ।
2:11 यदा ते गृहं प्रविष्टवन्तः तदा ते बालकं दृष्टवन्तः
तस्य मातरं मरियमं पतित्वा तं भजत्
स्वनिधिं उद्घाट्य तस्मै दानं प्रदत्तवन्तः; सुवर्णं, च
गन्धः, गन्धः च ।
2:12 ततः परमेश् वरः स्वप्नेन चेतवन् यत् ते हेरोदस् समीपं न गमिष्यन्ति।
ते अन्यथा स्वदेशं प्रस्थितवन्तः।
2:13 तेषां गमनसमये पश्यतु भगवतः दूतः प्रकटितः
योसेफः स्वप्ने उक्तवान्, उत्तिष्ठ, बालकं तस्य च गृहाण
माता, मिस्रदेशं पलाय, यावत् अहं त्वां वचनं न आनयामि तावत् त्वं तत्र भव।
यतः हेरोदः बालकं तं नाशयितुं अन्वेषयिष्यति।
2:14 उत्थाय सः बालकं मातरं च रात्रौ गृहीत्वा
मिस्रदेशं प्रस्थितः।
2:15 हेरोदस्य मृत्योः यावत् तत्र आसीत्, येन एतत् पूर्णं भवेत्
इति भविष्यद्वादिना भगवतः विषये उक्तम्, “अहं मिस्रदेशात् निर्गतवान्।”
मम पुत्रम् आहूतवान्।
2:16 तदा हेरोदः प्रज्ञाभिः उपहासितः इति दृष्ट्वा सः
अतिक्रोधः प्रेष्य सर्वान् बालकान् हतवान्
बेथलेहेम, तस्य सर्वेषु तटेषु च वर्षद्वयात् न्यूनात्।
यथाकालं यस्मिंश्चित् धीमान् प्रयत्नपूर्वकं पृष्टवान्।
2:17 ततः यरेमी भविष्यद्वादिना यत् उक्तं तत् पूर्णम् अभवत्।
2:18 रामे वाणी श्रूयते शोचः रोदनं महान्
शोकं कुर्वती राहेलः स्वसन्ततिं रोदिति स्म, सान्त्वनां न प्राप्नुयात्।
यतः ते न सन्ति।
2:19 यदा हेरोदः मृतः तदा पश्यतु, भगवतः एकः दूतः क
मिस्रदेशे योसेफं प्रति स्वप्नं दृष्टवान्,
2:20 उत्तिष्ठ बालकं मातरं च गृहीत्वा प्रविशतु इति वदन्
इस्राएलदेशः, यतः ते मृताः सन्ति ये बालकस्य प्राणान् अन्विषन्।
2:21 ततः सः उत्थाय बालकं तस्य मातरं च गृहीत्वा प्रविशति
इस्राएलदेशः।
2:22 किन्तु यदा सः श्रुतवान् यत् आर्केलाउसः यहूदियादेशे स्वस्य कक्षे राज्यं करोति
पिता हेरोदः तत्र गन्तुं भीतः आसीत् तथापि सावधानः सन्
सः स्वप्ने परमेश् वरस् य विषये गलीलदेशेषु विमुखः अभवत् ।
2:23 ततः सः आगत्य नासरत इति नगरे निवसति स्म
पूर्णं यत् भविष्यद्वादिभिः उक्तं, सः क
नासरीन ।