मत्ती
१:१ दाऊदस्य पुत्रस्य येशुमसीहस्य पुत्रस्य पुस्तकम्
अब्राहम।
१:२ अब्राहमः इसहाकं जनयति स्म; इसहाकः याकूबं जनयति स्म; याकूबः यहूदां जनयति स्म,...
तस्य भ्रातरः;
1:3 यहूदाः थामारनगरस्य फारेसं जरं च जनयति स्म। फारेस् एस्रोम् जनयति स्म; तथा
एस्रोम् अरामं जनयति स्म;
1:4 अरामः अमीनादबं जनयति स्म; अमीनादबः च नास्सोन् जनयति स्म; नास्सोन् च जनयति स्म
वृहद्मीना;
1:5 ततः सल्मोनः राकाबनगरस्य बूजं जनयति स्म। बूजः रूथस्य ओबेदं जनयति स्म; ओबेद इति च
जेस्सीं जनयति स्म;
1:6 येस्सी राजा दाऊदं जनयति स्म। ततः राजा दाऊदः तस्याः सोलोमनं जनयति स्म
सा उरियासस्य पत्नी आसीत्;
1:7 ततः सोलोमनः रोबोमम् जनयति स्म; रोबोआमः अबियाम् जनयति स्म; अबिया च असं जनयति स्म;
1:8 ततः असा योसाफाट् जनयति स्म; योशाफात् योरामं जनयति स्म; योरामः ओजियाः जनयति स्म;
1:9 ततः ओजियासः योआथम् जनयति स्म; योआथम् अकाजं जनयति स्म; आचाजः च अभवत्
इजकिआ;
1:10 इजकियः मनश्शं जनयति स्म; मनश्श् च अमोनः जनयति स्म; अमोनः च जातः
जोसियासः;
1:11 ततः योशियाः यकोनियाः तस्य भ्रातरौ च यदा आसन् तदा एव जनयति स्म
बेबिलोनदेशं प्रति नीतः।
1:12 तेषां बाबिलोनदेशं नीतः ततः परं यकोनियाः सलाथिएलं जनयति स्म। तथा
सलाथिएलः ज़ोरोबाबेलं जनयति स्म;
1:13 ततः जरोबाबेलः अबीउदं जनयति स्म; अबीउदः एलियाकीम् जनयति स्म; एलियाकिमः च जनयति स्म
अज़ोर;
1:14 अजोर् सादोक् जनयति स्म; सदोक् च अचिम् जनयति स्म; अकिमः एलियुदं जनयति स्म;
1:15 एलियुदः एलिजारं जनयति स्म। एलियाजरः मत्थानं जनयति स्म; मत्तनः च जातः
याकूबः;
1:16 याकूबः मरियमस्य पतिं योसेफं जनयति स्म, यस्मात् येशुः जातः, यः...
ख्रीष्टः इति उच्यते।
1:17 अतः अब्राहमात् आरभ्य दाऊदपर्यन्तं सर्वाणि पीढयः चतुर्दशपुस्तकानि सन्ति;
दाऊदात् आरभ्य बेबिलोनदेशं प्रति नीतः यावत् चतुर्दश जनाः सन्ति
पीढयः; बेबिलोनदेशं प्रति नीतस्य ख्रीष्टपर्यन्तं च सन्ति
चतुर्दश पुढयः ।
1:18 येशुमसीहस्य जन्म एवं प्रकारेण अभवत्, यदा तस्य माता मरियमः इव आसीत्
योसेफस्य विवाहः कृतः, तेषां मिलनात् पूर्वं सा सह प्राप्ता
पवित्रात्मनः बालकः।
1:19 ततः तस्याः पतिः योसेफः न्याय्यः सन् तां क
publick उदाहरणं, तां गुप्तरूपेण दूरं स्थापयितुं मनः आसीत्।
1:20 किन्तु सः एतानि वस्तूनि चिन्तयन् परमेश् वरस् य दूतः अपश्यत्
स्वप्ने तस्मै प्रकटितः, “यौसेफ, त्वं दाऊदस्य पुत्र, भयं कुरु।”
न तु तव भार्यां मरियमं गृह्णीयुः, यतः तस्याः गर्भधारणं भवति
पवित्रात्मनः अस्ति।
1:21 सा पुत्रं जनयिष्यति, तस्य नाम येशुः इति वक्ष्यसि यतः
सः स्वजनं तेषां पापात् तारयिष्यति।
1:22 इदं सर्वं कृतं यत् यत् उक्तं तत् पूर्णं भवेत्
भगवता भविष्यद्वादिना।
1:23 पश्य कुमारी गर्भवती भविष्यति, पुत्रं जनयिष्यति, च...
ते तस्य नाम इमान्युएल इति वदिष्यन्ति, यस्य व्याख्या भवति, ईश्वरः सह
वयम्u200c।
1:24 ततः योसेफः निद्राद् उत्थापितः सन् भगवतः दूतः यथा कृतवान् तथा अकरोत्
आहूय तस्य भार्यां गृहीतवान्।
1:25 यावत् सा प्रथमपुत्रं न जनयति तावत् तां न जानाति स्म, स च
तस्य नाम येशुः इति आह्वयत्।