मत्ती इत्यस्य रूपरेखा

I. मसीहस्य आगमनम् १:१-४:११
उ. तस्य वंशः १:१-१७
ख. तस्य आगमनम् १:१८-२:२३
ग. तस्य राजदूतः ३:१-१२
घ. तस्य अनुमोदनम् ३:१३-४:११
1. ख्रीष्टस्य बप्तिस्मा 3:13-17
2. ख्रीष्टस्य प्रलोभनम् 4:1-11

II. मसीहस्य सेवा ४:१२-२७:६६
उ. गलीले ४:१२-१८:३५
1. तस्य सन्देशः : पर्वतप्रवचनम् 5:1-7:29
एकः। द बेटिट्यूड्स: चरित्रम्
वर्णितः ५:३-२०
ख. षट् दृष्टान्ताः : चरित्रम्
प्रयुक्तम् ५:२१-४८
(१) प्रथमं दृष्टान्तम् : हत्या ५:२१-२६
(२) द्वितीय दृष्टान्तः - व्यभिचारः
कामस्य विपरीतम् ५:२७-३०
(3) तृतीय दृष्टान्तः- तलाकः यथा
विवाहस्य विपरीतम् ५:३१-३२
(4) चतुर्थ दृष्टान्तः- शपथग्रहणम्
सत्यं वक्तुं विरुद्धम् ५:३३-३७
(५) पञ्चम दृष्टान्तः - प्रतिकारः
क्षमायाः विरुद्धम् ५:३८-४२
(६) षष्ठो दृष्टान्तः- प्रेम तव
प्रतिवेशिनः प्रेम्णः विपरीतम्
तव शत्रुः ५:४३-४८
ग. सत्य आध्यात्मिक पूजा: चरित्र
व्यज्यते ६:१-७:१२
(१) प्रथमं उदाहरणम् : भिक्षा ६:१-४
(२) द्वितीयं उदाहरणम् : प्रार्थना ६:५-१५
(३) तृतीयम् उदाहरणम् : उपवासः ६:१६-१८
(४) चतुर्थं उदाहरणम्- दत्त्वा ६:१९-२४
(५) पञ्चमम् उदाहरणम् : चिन्ता वा चिन्ता वा ६:२५-३४
(६) षष्ठं उदाहरणम् : अन्येषां न्यायः ७:१-१२
घ. विकल्पद्वयम् : चरित्रम्
स्थापितः ७:१३-२७
2. तस्य चमत्काराः - दिव्यस्य चिह्नानि
अधिकारः ८:१-९:३८
एकः। कुष्ठरोगिणः शुद्धिः ८:१-४
ख. शतपतिस्य चिकित्सा
सेवकः ८:५-१३
ग. पत्रुसस्य चिकित्सा
श्वश्रूः ८:१४-१७
घ. तूफानस्य शान्तीकरणं ८:१८-२७
ङ. गेर्गेसेनानां चिकित्साः
राक्षसी ८:२८-३४
च. पक्षाघातस्य चिकित्सा च
धर्मस्य पाठाः ९:१-१७
छ. स्त्रिया सह चिकित्सा
मुद्देः उत्थापनं च
शासकस्य कन्या ९:१८-२६
ज. अन्धस्य मूकस्य च चिकित्सा
पुरुषाः ९:२७-३८
3. तस्य मिशनरी: प्रेषणस्य
द्वादश १०:१-१२:५०
एकः। Excursus: योहनः बप्तिस्मादाता च
ख्रीष्टः ११:१-३०
ख. Excursus: a dispute with the
फरीसिनः १२:१-५०
4. तस्य रहस्य: गुप्तरूपस्य
राज्यम् १३:१-५८
एकः। रोपकस्य दृष्टान्तः १३:४-२३
ख. तृणस्य दृष्टान्तः १३:२४-३०, ३६-४३
ग. सर्षपस्य दृष्टान्तः १३:३१-३२
घ. खमीरस्य दृष्टान्तः १३:३३-३५
ङ. गुप्तनिधिस्य दृष्टान्तः १३:४४
च. महान् मौक्तिकस्य दृष्टान्तः
मूल्यं १३:४५-४६
छ. मत्स्यजालस्य दृष्टान्तः १३:४७-५०
ज. Excursus: दृष्टान्तानां प्रयोगः १३:५१-५८
5. तस्य शापः- गम्भीरता इत्यस्य
प्रत्याख्यानम् १४:१-१६:२८
एकः। योहनस्य मज्जनस्य मृत्युः १४:१-१२
ख. पञ्चसहस्राणां भोजनम् १४:१३-२१
ग. जले गमनम् १४:२२-३६
घ. फरीसीभिः सह विग्रहः
संस्कारस्य उपरि १५:१-२०
ङ. कनानीनां चिकित्सा
स्त्रियाः कन्या १५:२१-२८
च. चतुःसहस्राणां भोजनम् १५:२९-३९
छ. फरीसिनः सदुकीयः च
भर्त्सितवान् १६:१-१२
ज. पत्रुसस्य स्वीकारः १६:१३-२८
6. तस्य प्रकटीकरण: विशेष
रूपान्तरणं च भुक्तं च
मन्दिरकरः १७:१-२७
7. तस्य दया: पवित्रीकरणस्य
क्षमा १८:१-३५
एकः। व्यक्तिगत क्षमा १८:१-१४
ख. चर्च अनुशासनम् १८:१५-३५

ख. यहूदिया १९:१-२७:६६ मध्ये
1. तस्य राजा इति प्रस्तुतिः 19:1-25:46
एकः। यरुशलेमनगरं प्रति तस्य यात्रा १९:१-२०:३४
(१) तलाकविषये येशुः शिक्षा १९:१-१२
(२) धनी युवा शासकः १९:१३-३०
(३) श्रमिकाणां दृष्टान्तः २०:१-१६
(४) ख्रीष्टस्य आगमिष्यमाणं दुःखम्
तस्य शिष्याः च २०:१७-२८
(५) अन्धद्वयस्य चिकित्सा
पुरुषाः २०:२९-३४
ख. तस्य आनन्दितः (विजयी) प्रवेशः २१:१-४६
(१) मसीहस्य आगमनम्
यरुशलेम २१:१-११
(२) मन्दिरस्य शुद्धिः २१:१२-१७
(३) वन्ध्यपिप्पलीयाः शापः
वृक्षः २१:१८-२२
(४) अधिकारप्रश्नः २१:२३-४६
ग. तस्य ईर्ष्यालुः आलोचकाः २२:१-२३:३९
(1) विवाहस्य दृष्टान्तः
भोजनम् २२:१-१४
(2) हेरोदियनाः : प्रश्नस्य
श्रद्धांजलि २२:१५-२२
(३) सदुकी: प्रश्नस्य
पुनरुत्थानम् २२:२३-३४
(4) फरीसिनः: प्रश्नस्य
विधिः २२:३५-२३:३९
घ. तस्य न्यायः : जैतुनस्य प्रवचनम् २४:१-२५:४६
(१) वर्तमानयुगस्य लक्षणं २४:५-१४
(२) महासंकटस्य चिह्नानि २४:१५-२८
(३) आगमिष्यमाणस्य मनुष्यपुत्रस्य चिह्नानि २४:२९-४२
(४) भृत्यद्वयस्य दृष्टान्तः २४:४३-५१
(५) दश कुमारीणां दृष्टान्तः २५:१-१३
(६) प्रतिभानां दृष्टान्तः २५:१४-३०
(७) राष्ट्राणां न्यायः २५:३१-४६
2. तस्य राजात्वेन प्रत्याख्यानम् 26:1-27:66
एकः। तस्य शिष्यैः अस्वीकारः २६:१-५६
ख. महासभेन तस्य निन्दा २६:५७-७५
ग. पिलातुस २७:१-३१ इत्यस्मै तस्य मोक्षः
घ. मानवजातेः कृते तस्य मृत्युः २७:३२-६६

III. मसीहस्य विजयः २८:१-२०
उ. तस्य पुनरुत्थानम् २८:१-८
ख. तस्य पुनः प्रादुर्भावः २८:९-१५
ग. तस्य पुनः नियुक्तिः २८:१६-२०