मार्क
16:1 यदा विश्रामदिवसः व्यतीतः तदा मरियम मग्दलीनी, मरियमः च...
याकूबः सलोमी च मधुराणि मसालानि क्रीतवन्तौ यत् ते आगत्य...
तं अभिषिञ्चतु।
16:2 सप्ताहस्य प्रथमदिने अतीव प्रातःकाले ते तत्र आगतवन्तः
सूर्योदयसमये समाधिः।
16:3 ते परस्परं अवदन्, कः अस्मान् शिलाम् आवर्तयिष्यति
समाधिद्वारं?
16:4 यदा ते पश्यन्ति स्म, तदा ते दृष्टवन्तः यत् शिला लुठिता अस्ति, तदर्थम्
अतीव महान् आसीत्।
16:5 ततः ते समाधिस्थलं प्रविश्य एकं युवकं दृष्टवन्तः यत् सः उपविष्टः अस्ति
दक्षिणपार्श्वे दीर्घशुक्लवस्त्रधारितः; ते च भीताः अभवन्।
16:6 ततः सः तान् अवदत्, “मा भयभीताः भवेयुः, यूयं नासरतवासी येशुं अन्विष्यथ।
यः क्रूसे स्थापितः सः पुनरुत्थितः; सः अत्र नास्ति: पश्य स्थानं यत्र
ते तं शयितवन्तः।
16:7 किन्तु गत्वा तस्य शिष्यान् पतरसं च कथयतु यत् सः भवतः पुरतः गच्छति
गलीलदेशं प्रविश्य तत्रैव तं द्रक्ष्यथ यथा सः युष्मान् उक्तवान्।
16:8 ते शीघ्रं निर्गत्य समाधिस्थानात् पलायिताः। ते हि
कम्पिताः विस्मिताः च अभवन्, ते कस्मैचित् कस्मैचित् किमपि न अवदन्; कृते
ते भीताः आसन्।
16:9 यदा येशुः सप्ताहस्य प्रथमदिने प्रातः पुनरुत्थापितः तदा सः प्रकटितः
प्रथमं मरियममग्दलीनीयाम्, यस्मात् सः सप्त पिशाचान् निष्कासितवान्।
16:10 ततः सा गत्वा तस्य समीपे ये आसन्, तेषां शोकं कुर्वन्तः
रोदिति स्म ।
16:11 ते च तस्य जीवितं दृष्टं च श्रुत्वा
तां, न विश्वसिति स्म।
16:12 तदनन्तरं सः तयोः द्वयोः गमनयोः अन्यरूपेण आविर्भूतः।
देशं च गतः।
16:13 ते गत्वा शेषेभ्यः तत् कथितवन्तः, तेषां विश्वासः अपि न अभवत्।
16:14 तदनन्तरं सः एकादशजनानाम् उपविष्टानां कृते प्रकटितः भूत्वा निन्दितवान्
तेषां अविश्वासेन कठोरहृदयेन च विश्वासः कृतः
न तु ये तं पुनरुत्थानानन्तरं दृष्टवन्तः।
16:15 सः तान् अवदत्, यूयं सर्व्वं जगत् गत्वा सुसमाचारं प्रचारयन्तु
प्रत्येकं प्राणिनं प्रति।
16:16 यः विश्वासं करोति, मज्जितः च सः उद्धारं प्राप्स्यति; किन्तु यः विश्वासं करोति
न शापितः भविष्यति।
16:17 एतानि चिह्नानि विश्वासिनां अनुसरणं करिष्यन्ति। मम नाम्ना ते करिष्यन्ति
पिशाचान् बहिः निष्कासयन्तु; ते नवभाषाभिः वदिष्यन्ति;
16:18 ते सर्पान् गृह्णन्ति; यदि च किमपि घातकं पिबन्ति तर्हि तत्
तान् न क्षतिं करिष्यति; ते रोगिणां उपरि हस्तं स्थापयन्ति, ते च करिष्यन्ति
समुच्छ्वस्।
16:19 ततः परमेश् वरः तान् उक्तवान् ततः परं सः स् थापितः
स्वर्गं, परमेश्वरस्य दक्षिणहस्ते उपविष्टवान्।
16:20 ततः ते निर्गत्य सर्वत्र प्रचारं कृतवन्तः, भगवता सह कार्यं कुर्वन्तः
तान्, अनुवर्तमानचिह्नैः च शब्दस्य पुष्टिं कुर्वन्। आमेन् ।