मार्क
15:1 सद्यः प्रातःकाले च मुख्यपुरोहिताः परामर्शं कृतवन्तः
प्राचीनैः शास्त्रिभिः सह सर्वैः परिषद् च सह, येशुं च बद्ध्वा
तं नीत्वा पिलातुः समक्षं प्रदत्तवान्।
15:2 तदा पिलातुः तं पृष्टवान्, “किं त्वं यहूदीनां राजा असि? स च प्रत्युत्तरम्
अब्रवीत् त्वं वदसि।
15:3 तदा मुख्यपुरोहिताः तस्य उपरि बहुविषयेषु आरोपं कृतवन्तः, किन्तु सः उत्तरं दत्तवान्
किमपि न।
15:4 तदा पिलातुः पुनः तं पृष्टवान्, “किं त्वं किमपि न उत्तरं ददासि? कथं पश्यतु
ते भवतः विरुद्धं बहवः विषयाः साक्षिणः भवन्ति।
15:5 किन्तु येशुः किमपि उत्तरं न दत्तवान्; येन पिलातुसः आश्चर्यचकितः अभवत्।
15:6 तस्मिन् उत्सवे सः तेषां कृते एकं बन्दीं मुक्तवान्
इष्टः ।
15:7 ततः एकः बरब्बा नाम आसीत्, यः धनिकैः सह बद्धः आसीत्
विद्रोहं कृतवान् तेन सह, यः वधं कृतवान् आसीत्
विद्रोहः ।
15:8 ततः उच्चैः क्रन्दन्तः जनसमूहः तं यथापूर्वं कर्तुम् इच्छति स्म
तेषां कृते कृतम्।
15:9 किन्तु पिलातुसः तान् अवदत्, यूयं इच्छन्ति यत् अहं युष्मान् कृते मुक्तिं ददामि
यहूदीनां राजा ?
15:10 यतः सः जानाति स्म यत् मुख्ययाजकाः तं ईर्ष्यायाः कारणात् दत्तवन्तः।
15:11 किन्तु मुख्यपुरोहिताः जनान् प्रेरितवन्तः यत् सः मुक्तः भवतु इति
तेभ्यः बरब्बा।
15:12 तदा पिलातुः पुनः तान् अवदत्, तर्हि यूयं किं इच्छन्ति यत् अहं
यम् यूयं यहूदिनां राजा इति कथयथ, तं करिष्यथ?
15:13 ते पुनः क्रूसे क्रूसे स्थापयतु इति क्रन्दन्ति स्म।
15:14 तदा पिलातुसः तान् अवदत्, “किमर्थं सः किं दुष्कृतं कृतवान्? ते च रोदितवन्तः
out the more excessedly, तं क्रूसे स्थापयतु।
15:15 अतः पिलातुः जनान् सन्तोषयितुम् इच्छन् बरब्बां मुक्तवान्
तेन येशुं प्रहारं कृत्वा क्रूसे क्रूसे स्थापनार्थं मोचयत्।
15:16 ततः सैनिकाः तं प्रैटोरियम् इति सभागारं प्रति नीतवन्तः। ते च
समग्रं समूहं एकत्र आह्वयन्ति।
15:17 ते तं बैंगनीवर्णं परिधाय कण्टकमुकुटं कृत्वा धारयन्ति स्म
तस्य शिरः विषये, .
15:18 तं अभिवादयितुं प्रवृत्तः, हे यहूदीराज!
15:19 ते तस्य शिरसि वेणुना प्रहारं कृत्वा थूकं कृतवन्तः, च...
जानुभ्यां नत्वा तं पूजयन्ति स्म।
15:20 तस्य उपहासं कृत्वा तस्य बैंगनीवर्णं उद्धृत्य स्थापितवन्तः
स्वस्य वस्त्रं तस्य उपरि कृत्वा तं क्रूसे स्थापयितुं बहिः नीतवान्।
15:21 ततः ते एकं सिमोनं कुरेनियादेशीयं बाध्यं कुर्वन्ति, यः गच्छति स्म, सः देशात् बहिः आगच्छति स्म
देशः अलेक्जेण्डररूफसयोः पिता स्वस्य क्रसः वहितुं।
15:22 ते तं गोल्गोथा इति स्थानं प्रति आनयन्ति।
कपालस्य स्थानम् ।
15:23 ते तस्मै गन्धेन मिश्रितं मद्यं पिबितुं दत्तवन्तः, किन्तु सः तत् प्राप्नोत्
नहि।
15:24 ततः क्रूसे क्रूसे कृत्वा तस्य वस्त्राणि विभक्तवन्तः
तेषां उपरि, यत् प्रत्येकं मनुष्यः गृह्णीयात्।
15:25 तृतीयघण्टा अभवत्, तदा ते तं क्रूसे स्थापितवन्तः।
15:26 तस्य आरोपस्य उपरि लिखितम् आसीत्, THE KING OF
यहूदिनः ।
15:27 तेन सह ते द्वे चोरौ क्रूसे क्रूसे स्थापयन्ति। तस्य दक्षिणहस्ते यः, च
अन्यः तस्य वामे ।
15:28 ततः परं शास्त्रं सिद्धम् अभवत् यत् सः गणितः
उल्लङ्घकाः ।
15:29 ततः परं गच्छन्तः शिरः क्षोभयन्तः तं निन्दन्ति स्म।
आह, त्वं मन्दिरं विनाशयन् त्रिदिनेषु निर्मायसि।
15:30 आत्मानं त्राहि क्रूसात् अवतरतु।
15:31 तथा च मुख्यपुरोहिताः उपहासयन्तः परस्परं सह उक्तवन्तः
शास्त्रज्ञाः, सः अन्येषां तारितवान्; स्वयमेव सः तारयितुं न शक्नोति।
15:32 इस्राएलस्य राजा ख्रीष्टः अधुना क्रूसात् अवतरतु, येन वयं भवेम
पश्यन्तु विश्वासश्च। तेन सह क्रूसे क्रूसे ये आसन् ते तं निन्दन्ति स्म।
15:33 यदा षष्ठी प्रहरः अभवत् तदा समग्रे देशे अन्धकारः अभवत्
नवमघण्टापर्यन्तं यावत् ।
15:34 नवमे घण्टे येशुः उच्चैः स्वरेण क्रन्दितवान्, “एलोई, एलोई!
लामा सबचथनि? यस्य अर्थः भवति, मम देवः, मम देवः, किमर्थम्
त्वं मां त्यक्तवान्?
15:35 तत्र स्थितानां केचन तत् श्रुत्वा अवदन्, पश्यतु सः
एलियासः आह्वयति।
15:36 ततः कश्चित् धावित्वा सिरकपूर्णं स्पञ्जं पूरयित्वा वेणुना उपरि स्थापयति स्म।
तं पिबितुं दत्तवान् किं पुनः। एलियासः करिष्यति वा इति पश्यामः
तं अवतारयितुं आगच्छन्तु।
15:37 येशुः उच्चैः स्वरेण क्रन्दित्वा आत्मानं त्यक्तवान्।
15:38 मन्दिरस्य पर्दा ऊर्ध्वतः अधः यावत् द्विधा विदीर्णः अभवत्।
15:39 यदा तस्य समक्षं स्थितः शतपतिः सः एवम् इति दृष्टवान्
क्रन्दित्वा भूतं त्यक्त्वा अवदत्, सत्यम् अयं मनुष्यः पुत्रः आसीत्
भगवान।
15:40 तत्र स्त्रियः अपि दूरं पश्यन्तः आसन्, तेषु मरियमः आसीत्
मग्दलीनी, याकूबस्य न्यूनस्य योसेसस्य च माता मरियमः, च
सलोमे;
१५:४१ (सः अपि गलीलदेशे स्थित्वा तस्य अनुसरणं कृत्वा सेवां कृतवान्।”
him;) अन्याः च बहवः स्त्रियः ये तस्य सह यरुशलेमनगरं प्रति आगताः।
15:42 इदानीं च सायंकाले यदा सज्जता आसीत्, अर्थात् ।
विश्रामदिनात् पूर्वदिने।
15:43 अरिमाथियादेशस्य योसेफः, एकः माननीयः परामर्शदाता, यः अपि प्रतीक्षते स्म
ईश्वरस्य राज्यम् आगत्य साहसेन पिलातुसस्य समीपं गत्वा तृष्णां कृतवान्
येशुना शरीरम्।
15:44 पिलातुः आश्चर्यचकितः अभवत् यत् सः पूर्वमेव मृतः अस्ति
शतपतिः, सः तं पृष्टवान् यत् सः किमपिकालं मृतः अस्ति वा इति।
15:45 ततः सः शतपतिस्य विषये ज्ञात्वा तत् शरीरं योसेफं दत्तवान्।
15:46 ततः सः सुन्दरं लिनेन क्रीत्वा तं अवतारयित्वा तं वेष्टितवान्
लिनेन च तं शिलाखण्डे उत्कीर्णे समाधौ निधाय च
श्मशानद्वारं प्रति शिलाम् आवर्त्य।
15:47 ततः मरियममग्दलीनी, योसेसस्य माता मरियमौ च सः कुत्र अस्ति इति दृष्टवन्तौ
स्थापित।