मार्क
14:1 दिनद्वयानन्तरं निस्तारपर्वस्य अखमीरस्य च रोटिकायाः उत्सवः अभवत्।
प्रधानयाजकाः शास्त्रज्ञाः च तं कथं गृह्णीयुः इति अन्विषन्
शिल्पं कृत्वा तं वधं कृतवान्।
14:2 किन्तु ते अवदन्, पर्वदिने न, मा भूत् तस्य कोलाहलः न भवति
जनाः।
14:3 शिमोनकुष्ठरोगिणः गृहे बेथानीनगरे सन् भोजने उपविष्टः।
तत्र एकः महिला आगता, यस्याः अलाबास्टरस्य पेटी आसीत्, यस्याः लेपः शूलस्य अतीव
बहुमूल्यम्u200c; सा च पेटीं भङ्गयित्वा तस्य शिरसि पातितवती।
14:4 तत्र केचन मनसि क्रुद्धाः आसन्, ते अवदन्।
किमर्थम् अयं लेपस्य अपव्ययः कृतः ?
14:5 यतः तत् त्रिशताधिकं पेन्सं विक्रीतवान् स्यात्, अपि च अस्ति
दीनानां कृते दत्तः। ते च तस्याः विरुद्धं गुञ्जितवन्तः।
14:6 तदा यीशुः अवदत्, “तस्याः त्यजतु। किमर्थं तां क्लेशयन्ति? सा क
मयि उत्तमं कार्यम्।
14:7 यतः युष्माभिः सह सदैव दरिद्राः सन्ति, यदा यदा इच्छन्ति तदा तदा कर्तुं शक्नुवन्ति
ते भद्राः, मम तु युष्माकं सर्वदा न।
14:8 सा यत् शक्नोति तत् कृतवती, सा मम शरीरस्य अभिषेकं कर्तुं पूर्वमेव आगता
अन्त्येष्टिः ।
14:9 अहं युष्मान् सत्यं वदामि, यत्र यत्र एषः सुसमाचारः प्रचारितः भविष्यति
सर्व्वलोके तया कृतमिदमपि वक्ष्यति
तस्याः स्मारकार्थं of.
14:10 द्वादशसु एकः यहूदा इस्करियोती मुख्ययाजकानाम् समीपं गत्वा...
तेषु तं द्रोहं कुरु।
14:11 तत् श्रुत्वा ते प्रसन्नाः भूत्वा तस्मै धनं दातुं प्रतिज्ञां कृतवन्तः।
सः च कथं सुविधानुसारं तं द्रोहं कर्तुं शक्नोति इति अन्विषत्।
14:12 अखमीरस्य रोटिकायाः प्रथमदिने यदा ते निस्तारपर्वं हन्ति स्म।
तस्य शिष्याः तम् अवदन्, त्वं कुत्र इच्छसि यत् वयं गत्वा तत् सज्जीकुर्मः
त्वं निस्तारपर्वं खादितुम् शक्नोषि?
14:13 ततः सः स्वशिष्यद्वयं प्रेष्य तान् अवदत्, “गच्छ।”
नगरं प्रविशति, तत्र युष्माकं कलशं धारयन् पुरुषः मिलति
जलम्: अनुसरणं तम् ।
14:14 यत्र च सः प्रविशति, तत्र यूयं गृहस्य स्वामीं वदथ, The
गुरुः वदति, अतिथिकक्षः कुत्र अस्ति, यत्र अहं निस्तारपर्वं खादिष्यामि
मम शिष्यैः सह?
14:15 सः भवद्भ्यः एकं विशालं ऊर्ध्वकक्षं दर्शयिष्यति यत् सज्जीकृतं सज्जीकृतं च तत्र
अस्माकं कृते सज्जं कुरुत।
14:16 तस्य शिष्याः निर्गत्य नगरम् आगत्य तस्य सदृशं प्राप्नुवन्
तान् उक्तवान्, ते च निस्तारपर्वं सज्जीकृतवन्तः।
१४:१७ सायंकाले च द्वादशभिः सह आगच्छति।
14:18 उपविश्य भोजनं कुर्वन्तः येशुः अवदत्, “अहं युष्मान् सत्यं वदामि, एकः
ये मया सह भोजनं कुर्वन्ति, ते मां द्रोहं करिष्यन्ति।
14:19 ततः ते दुःखिताः भूत्वा तं एकैकशः कथयितुं प्रवृत्ताः, किं अहमेव?
अपरः अवदत्, किं अहम्?
14:20 ततः सः तान् अवदत्, द्वादशसु एकः अस्ति यत्
मया सह पक्वान्ने निमज्जति।
14:21 मनुष्यपुत्रः खलु गच्छति यथा तस्य विषये लिखितम् अस्ति, किन्तु धिक् तदर्थम्
मनुष्यः येन मनुष्यपुत्रः द्रोहितः भवति! तस्य पुरुषस्य कृते साधु आसीत् यदि सः
कदापि न जातः आसीत् ।
14:22 तेषां भोजनं कुर्वन्तः येशुः रोटिकां गृहीत्वा आशीर्वादं दत्त्वा भग्नवान्
दत्त्वा उवाच, गृहाण, खादतु, एतत् मम शरीरम्।
14:23 ततः सः चषकं गृहीत्वा धन्यवादं दत्त्वा तेभ्यः दत्तवान्।
ते च सर्वे तस्मात् पिबन्ति स्म।
14:24 सः तान् अवदत्, “एतत् मम नूतननियमस्य रक्तम् अस्ति, यत् अस्ति
बहूनां कृते शाला।
14:25 अहं युष्मान् सत्यं वदामि, अहं पुनः द्राक्षाफलं न पिबामि।
यावत् अहं परमेश्वरस्य राज्ये तत् नूतनं पिबामि।
14:26 ततः ते स्तोत्रं गायित्वा जैतुनपर्वतं निर्गतवन्तः।
14:27 येशुः तान् अवदत् , यूयं सर्वे मम कारणात् एतत् आक्षिप्ताः भवेयुः
रात्रौ, यतः लिखितम् अस्ति, “अहं गोपालं प्रहरिष्यामि, मेषाः च प्रहरिष्यन्ति।”
विकीर्णः भवतु।
14:28 किन्तु अहं पुनरुत्थानस्य अनन्तरं भवतः पुरतः गालीलदेशं गमिष्यामि।
14:29 किन्तु पत्रुसः तं अवदत्, “यद्यपि सर्वे अपराधिताः भविष्यन्ति, तथापि अहं न करिष्यामि।”
14:30 तदा यीशुः तं अवदत्, “अहं त्वां सत्यं वदामि यत् अद्य अपि...
अद्य रात्रौ द्विवारं कुक्कुटस्य काकस्य पूर्वं त्वं त्रिवारं मां नकारयिष्यसि।
14:31 किन्तु सः अधिकं प्रचण्डतया अवदत्, यदि अहं त्वया सह म्रियमाणः अस्मि तर्हि अहं न करिष्यामि
त्वां कथञ्चित् अङ्गीकुरु। तथा च ते सर्वे उक्तवन्तः।
14:32 ततः ते गेत्सेमनी इति स्थानं प्राप्य सः स्वस्य वचनं अवदत्
शिष्याः, अहं प्रार्थयिष्यामि यावत् अत्र उपविशन्तु।
14:33 सः पतरसं याकूबं योहनं च स्वेन सह गृहीत्वा वेदनाम् आरब्धवान्
विस्मितः, अतीव गुरुः च भवितुम्;
14:34 तान् अवदत्, मम आत्मा मृत्युपर्यन्तं दुःखितः अस्ति
अत्र, पश्यन्तु च।
14:35 ततः सः किञ्चित् अग्रे गत्वा भूमौ पतित्वा प्रार्थितवान्।
यदि सम्भवति स्म तर्हि तस्मात् घण्टा व्यतीतवती स्यात्।
14:36 सः अवदत्, “अब्बा हे पिता, भवतः कृते सर्वं सम्भवति। हृ
अयं चषकः मत्तः, तथापि अहं यत् इच्छामि तत् न, किन्तु त्वं यत् इच्छसि।
14:37 ततः सः आगत्य तान् सुप्तान् दृष्ट्वा पतरसम् अवदत्, “शिमोनः।
त्वं निद्रां करोषि? किं त्वं एकघण्टां प्रतीक्षितुं न शक्नोषि?
14:38 भवन्तः जागृताः प्रार्थयन्तु, मा भूत् प्रलोभने प्रविशन्ति। आत्मा सत्यमेव अस्ति
सज्जः, किन्तु मांसं दुर्बलम् अस्ति।
14:39 पुनः सः गत्वा प्रार्थयन् तदेव वचनं उक्तवान्।
14:40 प्रत्यागत्य पुनः तान् सुप्तान् दृष्टवान् (तेषां नेत्राणि हि
गुरु,) न च ते विस्ट् ते किं तस्य उत्तरं दातव्यम्।
14:41 सः तृतीयवारं आगत्य तान् अवदत्, “अधुना निद्रां कुरुत, अधुना च
विश्रामं गृहाण: पर्याप्तम्, घण्टा आगता; पश्य मनुष्यपुत्रः
पापिनां हस्तेषु द्रोहः भवति।
14:42 उत्तिष्ठ गच्छामः; पश्य, यः मां द्रोहं करोति सः समीपम् अस्ति।
14:43 यदा सः अद्यापि वदति स्म तदा तत्क्षणमेव द्वादशानां मध्ये एकः यहूदा आगतः।
तेन सह खड्गदण्डैः सह महती जनसमूहः, प्रधानात्
पुरोहिताः शास्त्रज्ञाः वृद्धाः च |
14:44 यः तं द्रोहं कृतवान् सः तान् एकं चिह्नं दत्तवान् यत् अहं यस्य कस्मिंश्चित्
चुम्बयिष्यति, स एव सः; तं गृहीत्वा सुरक्षितं नयतु।
14:45 आगत्य सः तत्क्षणमेव तस्य समीपं गत्वा कथयति।
गुरु, स्वामी; चुम्बनं च कृतवान् ।
14:46 ततः ते तस्य उपरि हस्तं स्थापयित्वा तं गृहीतवन्तः।
14:47 तत्र स्थितानां एकः खड्गं आकृष्य एकं दासं प्रहृतवान्
महापुरोहितः तस्य कर्णं च छिनत्ति।
14:48 येशुः तान् अवदत् , “किं यूयं बहिः आगताः, यथा क
चोरः खड्गैः दण्डैः च मां ग्रहीतुं?
14:49 अहं प्रतिदिनं भवद्भिः सह मन्दिरे उपदेशं कुर्वन् आसीत्, यूयं मां न गृहीतवन्तः, किन्तु...
शास्त्राणि अवश्यं पूर्णानि भवेयुः।
14:50 ते सर्वे तं त्यक्त्वा पलायिताः।
14:51 ततः कश्चित् युवकः सनीतनवस्त्रधारी तस्य पश्चात् आगतः
तस्य नग्नशरीरस्य विषये; युवकाः तं गृहीतवन्तः।
14:52 ततः सः सनीवस्त्रं त्यक्त्वा तेभ्यः नग्नः पलायितवान्।
14:53 ते येशुं महायाजकस्य समीपं नीत्वा तस्य सह समागताः
सर्वे मुख्यपुरोहिताः वृद्धाः शास्त्रज्ञाः च।
14:54 ततः पतरसः दूरतः तस्य पश्चात् उच्चप्रासादं प्रति गतः
पुरोहितः, सः च भृत्यैः सह उपविश्य अग्नौ तापितवान्।
14:55 ततः मुख्यपुरोहिताः सर्वे परिषदः च विरुद्धं साक्ष्यं याचन्ते स्म
येशुः तं वधं कर्तुं; न च लब्धवान्।
14:56 यतः बहवः तस्य विरुद्धं मिथ्यासाक्ष्यं दत्तवन्तः, किन्तु तेषां साक्ष्यं न सहमतम्
सम्भूय।
14:57 ततः केचन उत्थाय तस्य विरुद्धं मिथ्यासाक्ष्यं दत्तवन्तः।
14:58 वयं तस्य वचनं श्रुतवन्तः यत् अहं हस्तनिर्मितं मन्दिरं नाशयिष्यामि।
दिनत्रयेण च अन्यं हस्तनिर्मितं निर्मास्यामि।
14:59 न तु तयोः साक्षिणः अपि एकत्र सहमताः ।
14:60 ततः महायाजकः मध्ये उत्तिष्ठन् येशुं पृष्टवान्।
किं त्वं किमपि न प्रत्युवाच? किं तव विरुद्धम् एते साक्षिणः भवन्ति?
14:61 सः तु शान्तं कृत्वा किमपि न प्रत्युवाच। पुनः महापुरोहितः पृष्टवान्
तं च अवदत्, “किं त्वं ख्रीष्टः, धन्यस्य पुत्रः असि?”
14:62 येशुः अवदत्, अहं अस्मि, यूयं मनुष्यपुत्रं उपविष्टं द्रक्ष्यथ
शक्तिस्य दक्षिणहस्तः, स्वर्गस्य मेघेषु आगच्छन् च।
14:63 ततः महायाजकः स्ववस्त्राणि विदारयन् अवदत्, अस्माकं किं आवश्यकता अस्ति
अग्रे साक्षिणः?
14:64 यूयं निन्दां श्रुतवन्तः किं मन्यन्ते? ते च सर्वे तस्य निन्दां कृतवन्तः
मृत्युदोषी भवितुं ।
14:65 ततः केचन तं थूकं कृत्वा मुखं आच्छादयितुं प्रहारं कर्तुं च प्रवृत्ताः।
तस्मै कथयतु, भविष्यद्वाणीं कुरु, दासाः च तं प्रहारं कृतवन्तः
हस्ततलयोः ।
14:66 यदा पत्रुसः प्रासादे अधः आसीत् तदा एकः दासी आगतः
महायाजकः : १.
14:67 ततः सा पतरसं तप्तं दृष्ट्वा तं दृष्ट्वा अवदत्।
त्वमपि नासरतदेशीयेन येशुना सह आसीः।
14:68 किन्तु सः अङ्गीकृतवान् यत् अहं न जानामि, न च अवगच्छामि यत् त्वं किम्
sayest इति । ततः सः ओसारे निर्गतवान्; कुक्कुटं च ।
14:69 पुनः एकः दासी तं दृष्ट्वा तत्र स्थितान् कथयितुं प्रवृत्ताम् इदम् इति
तेषु अन्यतमः अस्ति ।
१४ - ७० सः च पुनः तत् अङ्गीकृतवान् । किञ्चित् पश्चात् च ये स्थिताः ते अवदन्
पुनः पत्रुसाय, त्वं तेषु अन्यतमः असि, यतः त्वं गलीलदेशीयः असि।
तव वाक्यं च तदनुमतः।
14:71 किन्तु सः शापं शपथं च कर्तुं प्रवृत्तः यत् अहं न जानामि यस्य विषये
यूयं वदथ।
१४ - ७२ - द्वितीयवारं च कुक्कुटः क्रूयते । पतरसः तत् वचनं मनसि आहूतवान्
येशुः तस्मै अवदत्, “कुक्कुटस्य द्विवारं वाकं कर्तुं पूर्वं त्वं मां अङ्गीकुरु।”
त्रिवारं । तच्च चिन्तयन् सः रोदिति स्म।