मार्क
13:1 मन्दिरात् बहिः गच्छन् तस्य एकः शिष्यः तं अवदत्।
गुरु, पश्यतु अत्र कीदृशाः शिलाः, के भवनानि च सन्ति!
13:2 तदा यीशुः तं अवदत्, “किं त्वं एतानि महान् भवनानि पश्यसि?
तत्र एकः शिला अन्यस्य उपरि न अवशिष्यते, यः न क्षिप्तः भविष्यति
अधः।
13:3 सः मन्दिरस्य सम्मुखे जैतुनपर्वते उपविष्टः पतरसः
याकूबः योहनः अन्द्रियः च तं एकान्ते पृष्टवन्तः।
13:4 कथयतु, एतानि कदा भविष्यन्ति? किं च चिह्नं भविष्यति यदा सर्वे
एतानि पूर्णानि भविष्यन्ति?
13:5 येशुः तान् अवदत् , “सावधानाः भवन्तु, मा कश् चित् वञ्चयति।”
त्वम्u200c:
13:6 यतः बहवः मम नाम्ना आगमिष्यन्ति, अहं ख्रीष्टः इति वदन्। वञ्चयिष्यति च
बहवः।
13:7 यदा यूयं युद्धानि युद्धानि च शृण्वन्ति तदा यूयं न व्याकुलाः भवेयुः।
यतः तादृशानि वस्तूनि अवश्यं भवेयुः; किन्तु अन्त्यः अद्यापि न भविष्यति।
13:8 यतः राष्ट्रं राष्ट्रस्य विरुद्धं, राज्यं राज्यस्य विरुद्धं च उत्तिष्ठति
नानास्थानेषु भूकम्पाः भविष्यन्ति, दुर्भिक्षाः च भविष्यन्ति
क्लेशाः च: एते दुःखानां आरम्भाः।
13:9 किन्तु स्वयमेव सावधानाः भवन्तु, यतः ते युष्मान् परिषदेषु समर्पयिष्यन्ति।
सभागृहेषु युष्मान् ताडिताः भविष्यन्ति, यूयं च पुरतः नीताः भविष्यन्ति
शासकाः राजानः च मम कृते, तेषां विरुद्धं साक्ष्यं दातुं।
13:10 सुसमाचारः प्रथमं सर्वेषु राष्ट्रेषु प्रकाशितव्यः।
13:11 किन्तु यदा ते भवन्तं नेष्यन्ति, समर्पयिष्यन्ति च तदा मा चिन्तयन्तु
पूर्वं यत् वदिष्यथ तत् पूर्वं न चिन्तयथ किन्तु
तस्मिन् समये यत्किमपि युष्मान् दीयते, तत् युष्माकं वदतु, यतः तत् न भवति
यूयं ये वदथ, पवित्रात्मानं तु।
13:12 इदानीं भ्राता भ्रातरं मृत्यवे द्रोहं करिष्यति, पिता च...
पुत्रः; बालकाः च मातापितृविरुद्धं उत्तिष्ठन्ति, कारणं च करिष्यन्ति
तेषां वधः करणीयः।
13:13 मम नामनिमित्तं यूयं सर्वैः मनुष्यैः द्वेष्यन्ते, किन्तु यः करिष्यति
अन्त्यपर्यन्तं सहस्व, स एव उद्धारं प्राप्स्यति।
13:14 किन्तु यदा यूयं दानियलेन उक्तं विनाशस्य घृणिततां द्रक्ष्यथ
भविष्यद्वादिः यत्र न कर्तव्यं तत्र स्थित्वा (यः पठति।”
अवगच्छन्तु,) तदा यहूदियादेशिनः पर्वतं प्रति पलाययन्तु।
13:15 गृहे यः अस्ति सः गृहं मा अवतरतु, मा च
तस्य गृहात् किमपि वस्तु बहिः आनेतुं तत्र प्रविशतु।
13:16 क्षेत्रे यः अस्ति सः पुनः स्वस्य ग्रहणार्थं न निवर्तयतु
वस्त्रम् ।
13:17 किन्तु धिक् गर्भिणीनां दुग्धदातृणां च
दिवसाः !
13:18 प्रार्थयन्तु च यत् भवतः पलायनं शिशिरे न भवतु।
13:19 तेषु दिनेषु क्लेशः भविष्यति, यथा न आसीत्
सृष्टेः आरम्भः यत् ईश्वरः अद्यपर्यन्तं सृष्टवान्, न च
भविष्यति।
13:20 यदि च भगवता तानि दिनानि ह्रस्वं न कृतं चेत् मांसं न भवेत्
उद्धारितः, किन्तु निर्वाचितानाम् कारणात् सः ह्रस्वं कृतवान्
दिवसाः ।
13:21 ततः यदि कश्चित् युष्मान् वदेत्, पश्य, अत्र ख्रीष्टः अस्ति। अथवा, पश्य, सः अस्ति
तत्र; तं मा विश्वासयतु।
13:22 यतः मिथ्यामसीहाः मिथ्याभविष्यद्वादिनाश्च उत्थाय चिह्नानि दर्शयिष्यन्ति
आश्चर्यं च, यदि सम्भवति स्म, निर्वाचितानाम् अपि प्रलोभनार्थम्।
13:23 किन्तु यूयं सावधानाः भवन्तु, पश्यत, मया युष्मान् सर्वं पूर्ववत् उक्तम्।
13:24 किन्तु तेषु दिनेषु तस्य क्लेशस्य अनन्तरं सूर्यः अन्धकारमयः भविष्यति।
न चन्द्रः तस्याः प्रकाशं दास्यति,
13:25 स्वर्गस्य तारा: स्वर्गे ये शक्तिः सन्ति, ते पतन्ति
कम्पितः भविष्यति।
13:26 तदा ते मनुष्यपुत्रं मेघेषु महता सह आगच्छन्तं द्रक्ष्यन्ति
शक्तिं वैभवं च।
13:27 ततः सः स्वदूतान् प्रेषयिष्यति, स्वस्य चयनितान् च सङ्गृहीष्यति
चतुर्वाताभ्यां पृथिव्याः अन्तभागात् यावत्
स्वर्गस्य परमभागः ।
13:28 अधुना पिप्पलीवृक्षस्य दृष्टान्तं शिक्षन्तु; यदा तस्याः शाखा अद्यापि कोमलं भवति, तथा च
पत्राणि प्रसारयति, यूयं जानन्ति यत् ग्रीष्मकालः समीपे अस्ति।
13:29 तथा यूयं तथैव ज्ञातुम्
द्वारेषु अपि समीपे एव इति।
13:30 अहं युष्मान् सत्यं वदामि यत् एषा वंशजः यावत् सर्वे न गमिष्यन्ति
एतानि भवन्तु।
13:31 स्वर्गः पृथिवी च गमिष्यति, किन्तु मम वचनं न गमिष्यति।
13:32 किन्तु तस्य दिवसस्य तस्य च समयस्य विषये कोऽपि न जानाति, न च स्वर्गदूताः ये
स्वर्गे न पुत्रः, किन्तु पिता।
13:33 यूयं सावधानाः भवन्तु, जागृताः प्रार्थयन्तु च, यतः यूयं न जानन्ति यत् कदा समयः भविष्यति।
13:34 यतः मनुष्यपुत्रः दूरं गच्छन् मनुष्यः इव अस्ति, यः स्वगृहं त्यक्तवान्।
स्वदासानाम्, प्रत्येकस्य च स्वकार्यस्य अधिकारं दत्तवान्,...
द्वारपालं पश्यतु इति आज्ञापितवान्।
13:35 अतः यूयं जागृताः यतः गृहस्वामी कदा आगमिष्यति इति यूयं न जानथ।
सायंकाले अर्धरात्रे वा कुक्कुटे वा प्रातःकाले वा।
13:36 मा भूत् सहसा आगत्य त्वां सुप्तं विन्दति।
13:37 अहं युष्मान् यत् वदामि तत् सर्वेभ्यः वदामि, जागृताः।