मार्क
12:1 सः तान् दृष्टान्तैः वक्तुं प्रवृत्तः। कश्चित् पुरुषः क
द्राक्षाक्षेत्रं तस्य परितः वेष्टनं कृत्वा मद्यस्य स्थानं खनितवान्।
गोपुरं निर्माय कृषकाणां कृते विसृज्य दूरं गतः
देशः।
12:2 ऋतौ सः कृषकाणां समीपं दासं प्रेषितवान् यत् सः शक्नोति
द्राक्षाक्षेत्रस्य फलं कृषकाणां गृहाण।
12:3 ते तं गृहीत्वा ताडयित्वा शून्यं प्रेषितवन्तः।
12:4 पुनः सः तेषां समीपं अन्यं सेवकं प्रेषितवान्। तस्मिन् च क्षिपन्ति स्म
शिलाभिः शिरसि क्षतम्, लज्जया च प्रेषितवान्
सम्पादितम् ।
12:5 पुनः सः अन्यं प्रेषितवान्; तं च ते मारितवन्तः, अन्ये च बहवः; ताडनम्
केचन, केषाञ्चन वधः च।
12:6 अतः एकः पुत्रः सुप्रियः सन् तं अन्तिमम् अपि प्रेषितवान्
ते मम पुत्रं आदरं करिष्यन्ति इति वदन्।
12:7 किन्तु ते कृषकाः परस्परं अवदन्, एषः उत्तराधिकारी अस्ति। आगच्छतु, अस्तु
वयं तं हन्ति, उत्तराधिकारः अस्माकं भविष्यति।
12:8 ते तं गृहीत्वा हत्वा द्राक्षाक्षेत्रात् बहिः क्षिप्तवन्तः।
12:9 अतः द्राक्षाक्षेत्रस्य स्वामी किं करिष्यति? सः आगमिष्यति च
कृषकान् नाश्य द्राक्षाक्षेत्रं परेभ्यः दास्यति।
12:10 किं यूयं एतत् शास्त्रं न पठितवन्तः; शिला यद् निर्मातारः
तिरस्कृतः कोणस्य शिरः भवति:
12:11 एतत् भगवतः कृतं आसीत्, अस्माकं दृष्टौ च अद्भुतम् अस्ति?
12:12 ते तं गृह्णीयुः, किन्तु जनान् भयभीताः अभवन्, यतः ते जानन्ति स्म
सः तेषां विरुद्धं दृष्टान्तं उक्तवान्, ते तं त्यक्त्वा गतवन्तः
तेषां मार्गः।
12:13 ततः ते तस्य समीपं कतिपयान् फरीसिनान् हेरोदीयान् च प्रेषयन्ति, यत्...
तस्य वचने तं गृहाण।
12:14 आगत्य ते तं वदन्ति स्म, गुरु, वयं जानीमः यत् त्वं
सत्यः, न च कस्यचित् चिन्ता, यतः त्वं व्यक्तिं न मन्यसे
मनुष्याः, किन्तु सत्येन परमेश्वरस्य मार्गं उपदिशन्तु, किं करं दातुं न्याय्यम्
कैसरं प्रति, न वा?
12:15 किं वयं दास्यामः, न दास्यामः वा? स तु तेषां पाखण्डं ज्ञात्वा।
तान् अब्रवीत्, यूयं मां किमर्थं परीक्षन्ते? एकं धनं मम कृते आनयतु, यत् अहं तत् पश्यामि।
12:16 ते च तत् आनयन्ति स्म। स तान् आह, कस्य प्रतिमा इयं च
उपलेखः? ते तम् अवदन्, “कैसरस्य।”
12:17 तदा यीशुः तान् अवदत् , “यत् वस्तु अस्ति तत् कैसराय प्रदातुम्।”
कैसरस्य, परमेश् वरस् य च वस्तूनि परमेश् वरस् य च। ते च विस्मिताः अभवन्
तस्य।
12:18 ततः सदुकीयाः तस्य समीपम् आगच्छन्तु, ये वदन्ति यत् पुनरुत्थानं नास्ति।
ते च तं पृष्टवन्तः।
12:19 गुरु, मूसा अस्मान् लिखितवान्, यदि मनुष्यस्य भ्राता मृतः, स्वपत्नीं च त्यजति
पृष्ठतः, न च सन्तानं त्यजन्तु, यत् तस्य भ्राता तस्य गृह्णीयात्
भार्या, भ्रातुः कृते बीजं उत्थापय।
12:20 सप्त भ्रातरः आसन्, प्रथमः भार्यां गृहीत्वा मृतः सन् त्यक्तवान्
न बीजम् ।
12:21 द्वितीयः तां गृहीत्वा मृतः, न च बीजं त्यक्तवान्
तृतीयः तथैव ।
12:22 सप्तजनाः तां धारयन्ति स्म, न तु बीजं त्यक्तवन्तः, अन्तिमे सा महिला मृता
अपि।
12:23 अतः पुनरुत्थाने यदा ते उत्तिष्ठन्ति तदा कस्य भार्या भविष्यति
सा तेषां स्यात्? सप्तानां हि तां भार्याम् आसीत्।
12:24 येशुः तान् अवदत् , “किं यूयं न भ्रष्टाः भवथ, यतः यूयं
न शास्त्राणि जानन्ति, न परमेश् वरस् य सामर्थ् यम्?
12:25 यदा ते मृतात् पुनरुत्थापयिष्यन्ति तदा ते न विवाहं कुर्वन्ति, न च सन्ति
विवाहे दत्तम्; किन्तु स्वर्गे ये दूताः सन्ति।
12:26 मृतानां विषये च ते पुनरुत्थापयन्ति इति विषये किं यूयं पुस्तके न पठितवन्तः
मूसा इत्यस्य विषये कथं गुल्मे परमेश्वरः तम् अवदत्, अहं तस्य परमेश्वरः अस्मि
अब्राहमः, इसहाकस्य परमेश्वरः, याकूबस्य च परमेश्वरः?
12:27 सः मृतानां परमेश्वरः नास्ति, अपितु जीवानां परमेश्वरः अस्ति, अतः यूयं
महतीं त्रुटिं कुरुत।
12:28 ततः एकः शास्त्रज्ञः आगत्य तेषां वार्तालापं श्रुत्वा।
तेषां सम्यक् उत्तरं दत्तवान् इति ज्ञात्वा तं पृष्टवान्, कः
सर्वेषां प्रथमा आज्ञा?
12:29 येशुः तं प्रत्युवाच, सर्वाज्ञासु प्रथमा आज्ञा अस्ति, शृणु हे
इजरायल्; अस्माकं परमेश्वरः प्रभुः एकः प्रभुः अस्ति।
12:30 त्वं च स्वेश्वरं भगवन्तं सर्वहृदयेन सर्वैः च प्रेम करिष्यसि
तव आत्मा सर्वमनसा सर्वबलेन च एतत्
प्रथमाज्ञा।
12:31 द्वितीयं च इव अस्ति यत् त्वं स्वपरिजनं यथा प्रेम कुरु
स्वयं । एतेभ्यः परः अन्यः आदेशः नास्ति ।
12:32 तदा शास्त्री तम् अवदत्, “अच्छा गुरु, त्वया सत्यं उक्तम्।
यतः एकः एव ईश्वरः अस्ति; न च इतोऽन्यः।
12:33 तं च सर्वहृदयेन सर्वबुद्ध्या च प्रेम्णा
सर्वात्मना सर्वबलेन च प्रतिवेशिनः प्रेम्णा च
यथा स्वयं, सर्वेभ्यः समग्रदाहबलिभ्यः अधिकः अस्ति।
12:34 येशुः सः विवेकपूर्वकं उत्तरं दत्तवान् इति दृष्ट्वा तं अवदत्, “त्वं।”
ईश्वरस्य राज्यात् न दूरं कला। तदनन्तरं च कश्चित् कश्चित् तं पृच्छितुं साहसं न कृतवान्
कोऽपि प्रश्नः।
12:35 येशुः मन्दिरे उपदेशं कुर्वन् अवदत्, “कथं वदन्ति
शास्त्रज्ञाः यत् ख्रीष्टः दाऊदस्य पुत्रः अस्ति?
12:36 यतः दाऊदः स्वयमेव पवित्रात्मनः अवदत्, “परमेश् वरः मम प्रभुं अवदत्, उपविशतु।”
त्वं मम दक्षिणहस्ते यावत् अहं तव शत्रून् तव पादपाठं करोमि।
12:37 अतः दाऊदः स्वयमेव तं प्रभुः इति वदति। कुतः च ततः पुत्रः?
सामान्यजनाः च तं हर्षेण श्रुतवन्तः।
12:38 ततः सः तान् स्वसिद्धान्ते अवदत्, “प्रेमशीलाः शास्त्रज्ञाः सन्ति, तेभ्यः सावधानाः भवन्तु।”
दीर्घवस्त्रेण गन्तुं, विपण्यां नमस्कारं च प्रेम्णा,
12:39 सभागृहेषु मुख्यासनानि, ऊर्ध्वकक्ष्याणि च 12:39
भोजाः : १.
12:40 ये विधवागृहाणि भक्षयन्ति, आडम्बराय च दीर्घप्रार्थनाम् कुर्वन्ति, एतानि
अधिकं शापं प्राप्स्यति।
12:41 येशुः कोषस्य समक्षं उपविश्य जनाः कथं क्षिपन्ति इति पश्यति स्म
धनं कोषे, बहवः धनिनः च बहु धनं निक्षिपन्ति स्म।
12:42 ततः काचित् दरिद्रः विधवा आगत्य सा द्वौ द्वाभ्यां क्षिपत्, यत्...
एकं फार्टिङ्गं कुरुत।
12:43 ततः सः स्वशिष्यान् आहूय तान् अवदत्, अहं सत्यं वदामि
युष्मान् प्रति यत् एषा दरिद्रा विधवा सर्वेभ्यः अपेक्षया अधिकं निक्षिप्तवती
कोषे निक्षिप्ताः सन्ति।
12:44 यतः ते सर्वे स्वस्य प्रचुरतायां क्षिपन्ति स्म; किन्तु सा स्वस्य अभावस्य अकरोत्
तस्याः सर्वं यत् किमपि आसीत्, सर्वं तस्याः जीवनं अपि निक्षिप्तवान्।