मार्क
11:1 यदा ते यरुशलेमस्य समीपं बेथफागं बेथानीं च समीपं गतवन्तः
जैतुनपर्वते सः स्वशिष्यद्वयं प्रेषयति।
11:2 ततः तान् अवदत्, “भवतः समीपस्थं ग्रामं गच्छन्तु
तस्मिन् प्रविष्टमात्रे यूयं बद्धं गदशं प्राप्नुथ
कदापि मनुष्यः न उपविष्टवान्; तं मुक्तं कृत्वा आनयतु।
11:3 यदि कश्चित् युष्मान् वदति, यूयं किमर्थम् एतत् कुर्वन्ति? भगवता अस्ति इति यूयं वदथ
तस्य आवश्यकता; सद्यः च तं प्रेषयिष्यति।
11:4 ते गत्वा बहिः द्वारे बद्धं गदशालां दृष्टवन्तः
यत्र द्वौ मार्गौ मिलितौ स्थानं; तं च मुक्तं कुर्वन्ति।
11:5 तत्र स्थिताः केचन तान् अवदन्, यूयं किं मुञ्चन्ति
गदः?
11:6 ते तान् यथा येशुना आज्ञापितवान् तथा अवदन्, ते तान् त्यक्तवन्तः
गच्छ।
11:7 ततः ते गदशं येशुं समीपम् आनयन् तस्य उपरि स्ववस्त्राणि निक्षिप्तवन्तः। तथा
सः तस्य उपरि उपविष्टवान्।
11:8 बहवः मार्गे स्ववस्त्राणि प्रसारयन्ति स्म, अन्ये च शाखाः छिनन्ति स्म
वृक्षान् त्यक्त्वा मार्गे तान् तृणं कृतवान्।
11:9 ये च पुरतः गच्छन्ति स्म, ये च पश्चात् गच्छन्ति स्म, ते क्रन्दन्ति स्म।
होसन्ना; भगवतः नाम्ना यः आगच्छति सः धन्यः।
11:10 धन्यं भवतु अस्माकं पितुः दाऊदस्य राज्यं यत् तस्य नामेन आगच्छति
the Lord: होसन्ना उच्चतमेषु।
11:11 ततः यीशुः यरुशलेमनगरं मन्दिरं च प्रविष्टवान्
परितः सर्वं पश्यन् इदानीं सायंकालः आगतः, सः
द्वादशभिः सह बेथानीनगरं निर्गतवान्।
11:12 परेण दिने ते बेथानीतः आगत्य सः क्षुधार्तः आसीत्।
11:13 दूरतः पत्रयुक्तं पिप्पलीवृक्षं दृष्ट्वा सः यदि सम्भवति तर्हि आगतः
तस्मिन् किमपि अन्वेष्टुम्, यदा सः तत्र आगत्य किमपि न प्राप्नोत्, किन्तु
पत्राणि; यतः पिप्पलीनां कालः अद्यापि नासीत्।
11:14 तदा यीशुः अवदत्, “अतः परं तव फलं कोऽपि न खादति।”
सदा। तस्य शिष्याः तत् श्रुतवन्तः।
11:15 ते यरुशलेमनगरम् आगत्य येशुः मन्दिरं प्रविश्य गन्तुं प्रवृत्तः
मन्दिरे विक्रेतारं क्रीणन्तं च बहिः निष्कास्य मन्दिरं पातितवान्
धनविनिमयकानां मेजः, कपोतविक्रयिणां आसनानि च;
11:16 न च कश्चित् कश्चित् पात्रं वहति इति न अनुमन्यते
मंदिर।
11:17 सः तान् अवदत्, किं न लिखितम्, मम गृहं भविष्यति
सर्वेषां राष्ट्राणां प्रार्थनागृहम् आहूतः? किन्तु यूयं तस्य गुहां कृतवन्तः
चोराः ।
11:18 शास्त्रज्ञाः मुख्ययाजकाः च तत् श्रुत्वा कथं समर्थाः इति अन्विषन्ति स्म
तं नाशयन्तु, यतः ते तस्मात् भयभीताः आसन्, यतः सर्वे जनाः विस्मिताः अभवन्
तस्य सिद्धान्ते ।
11:19 सायंकाले सः नगरात् बहिः गतः।
11:20 प्रातःकाले गच्छन्तौ पिप्पलीवृक्षं शुष्कं दृष्टवन्तः
मूलात् ।
11:21 ततः पत्रुसः स्मरणं कुर्वन् तम् अवदत्, “गुरु, पश्य पिप्पली
यः त्वया शप्तः वृक्षः शुष्कः अस्ति।
11:22 येशुः तान् अवदत् , “परमेश् वरे विश् वासं कुरुत।”
11:23 सत्यं हि युष्मान् वदामि यत् यः कश्चित् अस्य पर्वतस्य वदेत्।
त्वं दूरीकृत्य समुद्रे निक्षिप्तः भव; न च संशयिष्यते
तस्य हृदयं किन्तु सः यत् वदति तत् आगमिष्यति इति विश्वासं करिष्यति
पारयितुं; तस्य यत् किमपि वदेत् तत् प्राप्स्यति।
11:24 अतः अहं युष्मान् वदामि यत् प्रार्थयन्ते सति यत्किमपि इच्छथ।
युष्माकं तानि प्राप्नुथ इति विश्वासं कुरुत, तदा युष्माकं तानि प्राप्स्यथ।
11:25 यदा यूयं प्रार्थयन्तः स्थितवन्तः तदा क्षमस्व यदि युष्माकं कस्यचित् विरुद्धं कर्तव्यं भवति
युष्माकं पिता स्वर्गस्थः अपि युष्मान् अपराधान् क्षमतु।
11:26 किन्तु यदि यूयं न क्षमथ तर्हि स्वर्गस्थः पिता अपि न क्षमिष्यथ
भवतः अपराधान् क्षमस्व।
11:27 ते पुनः यरुशलेमम् आगच्छन्ति स्म, सः मन्दिरे गच्छन् आसीत्।
तत्र महायाजकाः, शास्त्रज्ञाः, वृद्धाः च तस्य समीपम् आगच्छन्ति।
11:28 तं वद, केन अधिकारेण त्वं एतानि कर्माणि करोषि? के च
एतानि कर्तुं त्वां एतत् अधिकारं दत्तवान्?
11:29 तदा यीशुः तान् अवदत्, “अहं युष्मान् अपि एकं याचयिष्यामि।”
प्रश्नं कृत्वा उत्तरं दत्त्वा अहं भवन्तं वक्ष्यामि केन अधिकारेण अहं करोमि
एतानि वस्तूनि।
11:30 योहनस्य मज्जनं स्वर्गात् वा मनुष्याणां वा? मम उत्तरं ददातु।
11:31 ते च परस्परं तर्कयन्ति स्म, यदि वयं वदामः, स्वर्गात्।
सः वक्ष्यति, तर्हि यूयं किमर्थं तस्य विश्वासं न कृतवन्तः?
11:32 किन्तु यदि वयं वदामः, मनुष्याणां; ते जनान् भयभीताः आसन्, यतः सर्वे जनाः गणयन्ति स्म
योहनः, यत् सः खलु भविष्यद्वादिः आसीत्।
11:33 ते उत्तरं दत्त्वा येशुं अवदन्, वयं वक्तुं न शक्नुमः। येशुः च
प्रत्युवाच, अहं च युष्मान् न वदामि यत् अहं केन अधिकारेण करोमि
एतानि वस्तूनि।