मार्क
10:1 ततः सः उत्थाय यहूदियादेशस्य तटं प्रति आगतः
यरदननद्याः दूरं पार्श्वे जनाः पुनः तस्य समीपं गच्छन्ति। तथा, यथा सः
अभ्यस्तः आसीत्, सः तान् पुनः पाठितवान्।
10:2 ततः फरीसिनः तस्य समीपं आगत्य तं पृष्टवन्तः, किं मनुष्यस्य न्याय्यम्
स्वभार्यां दूरं स्थापयति? तं प्रलोभयन्।
10:3 ततः सः तान् अवदत्, “मोशेन युष्मान् किं आज्ञापितवान्?
10:4 ते अवदन्, “मोशेन तलाकपत्रं लिखितुं, स्थापयितुं च अनुमन्यते।”
तस्याः दूरम्।
10:5 येशुः तान् अवदत् , युष् माकं हृदयस्य कठोरता कारणात् सः
भवद्भ्यः एतत् उपदेशं लिखितवान्।
10:6 किन्तु सृष्टेः आरम्भादेव ईश्वरः तान् स्त्रीपुरुषान् कृतवान्।
१०:७ अत एव मनुष्यः पितरं मातरं च त्यक्त्वा लसति
तस्य भार्या;
10:8 तौ द्वौ एकमांसौ भविष्यतः, अतः तौ द्वौ द्वौ न भविष्यतः, किन्तु
एकं मांसम् ।
10:9 अतः परमेश् वरः यत् संयोजितवान् तत् मनुष्यः मा विभजतु।
10:10 गृहे तस्य शिष्याः पुनः तदेव विषये तं पृष्टवन्तः।
10:11 ततः सः तान् अवदत्, यः कश्चित् स्वभार्यां विहाय विवाहं करोति
अन्यः तस्याः विरुद्धं व्यभिचारं करोति।
10:12 यदि च स्त्री पतिं विहाय अन्येन सह विवाहं करोति।
सा व्यभिचारं करोति।
10:13 ते बालकान् तस्य समीपम् आनयन्ति स्म यत् सः तान् स्पृशति
तस्य शिष्याः तान् आनयन्तः भर्त्सयन्ति स्म।
10:14 किन्तु येशुः तत् दृष्ट्वा बहु दुःखितः सन् तान् अवदत्।
बालकान् मम समीपं आगन्तुं अनुमन्यताम्, तान् मा निषेधयतु, यतः
तादृशं ईश्वरस्य राज्यम्।
10:15 अहं युष्मान् सत्यं वदामि, यः कोऽपि परमेश्वरस्य राज्यं यथा न गृह्णीयात्
बालकः, सः तत्र न प्रविशति।
10:16 ततः सः तान् बाहुयुग्मे उद्धृत्य तेषु हस्तौ स्थापयित्वा आशीर्वादं दत्तवान्
ते।
10:17 यदा सः मार्गे निर्गतवान् तदा एकः धावन् आगतः
जानुभ्यां न्यस्तः सन् तं पृष्टवान्, सुगुरु, अहं किं करिष्यामि यथा अहं शक्नोमि
अनन्तजीवनं उत्तराधिकारं प्राप्नुयात्?
10:18 येशुः तं अवदत्, “किमर्थं त्वं मां भद्रं वदसि? न कश्चित् सद्भावः
किन्तु एकः अर्थात् ईश्वरः।
10:19 त्वं जानासि आज्ञाः मा व्यभिचारं कुरु मा हन्ति कुरु
न चोरतु, मिथ्यासाक्ष्यं मा ददातु, मा वञ्चय, पितुः आदरं कुरु च
माता।
10:20 ततः सः तं अवदत्, “गुरु, एतानि सर्वाणि मया अवलोकितानि।”
मम यौवनात् एव ।
10:21 ततः यीशुः तं दृष्ट्वा तं प्रेम्णा अवदत्, एकमेव त्वं
lackest: गच्छ, यत् किमपि भवतः अस्ति तत् विक्रीय, निर्धनानाम् कृते ददातु,
स्वर्गे तव निधिः भविष्यति, आगत्य क्रूसं गृहीत्वा
मम अनुसरणं कुर्वन्तु।
10:22 सः तत् वचनं दृष्ट्वा दुःखितः सन् दुःखितः सन् गतः, यतः तस्य महत् आसीत्
सम्पत्तिः ।
10:23 ततः यीशुः परितः पश्यन् शिष्यान् अवदत्, “कियत् कठिनम्।”
किं धनिनः परमेश्वरस्य राज्ये प्रविशन्ति!
१०:२४ शिष्याः तस्य वचनं दृष्ट्वा विस्मिताः अभवन्। किन्तु येशुः उत्तरं ददाति
पुनः तान् अवदत्, हे बालकाः, विश्वासिनां कृते कियत् कठिनम्
ईश्वरस्य राज्ये प्रवेशार्थं धनेन!
10:25 उष्ट्रस्य सुईनेत्रेण गन्तुं सुकरं भवति, अपेक्षया क
धनिकः परमेश्वरस्य राज्ये प्रवेशं कर्तुं।
10:26 ते तु विस्मिताः भूत्वा परस्परं वदन्ति स्म, के
तदा रक्षितुं शक्यते?
10:27 येशुः तान् पश्यन् अवदत्, “मनुष्येषु असम्भवं, किन्तु न।”
परमेश् वरेण सह, यतः परमेश् वरस् य कृते सर्वं सम्भवम्।
10:28 ततः पत्रुसः तं वक्तुं प्रवृत्तः, “पश्यतु, वयं सर्वं त्यक्तवन्तः, अस्ति च।”
त्वां अनुसृत्य ।
10:29 तदा यीशुः अवदत्, “अहं युष्मान् सत्यं वदामि, कोऽपि कोऽपि नास्ति
गृहं वा भ्रातरं वा भगिन्यं वा पितरं वा मातरं वा भार्यां वा त्यक्तवान्।
बालकाः वा भूमिः वा मम कृते, सुसमाचारस्य च कृते।
१०:३० किन्तु सः इदानीं शतगुणं प्राप्स्यति अस्मिन् काले गृहाणि,...
भ्रातरः भगिन्यः च मातरः बालकाः भूमिः च सह
उत्पीडनानि; आगामिनि जगति च अनन्तजीवनम्।
10:31 किन्तु प्रथमाः बहवः अन्तिमाः भविष्यन्ति; अन्तिमः च प्रथमः ।
10:32 ते यरुशलेमनगरं गच्छन् मार्गे आसन्। येशुः पुरतः अगच्छत्
तान्: ते च विस्मिताः अभवन्; अनुवर्तमानाः च भीताः अभवन्। तथा
सः पुनः द्वादशान् गृहीत्वा तान् वक्तुं प्रवृत्तः यत् किं किं वस्तूनि कर्तव्यानि
तस्य भवन्तु, .
10:33 कथयन्, पश्य वयं यरुशलेमनगरं गच्छामः। मनुष्यपुत्रश्च भविष्यति
मुख्ययाजकानाम्, शास्त्रज्ञानाम् च समर्पितम्; ते च करिष्यन्ति
तं मृत्युदण्डं ददातु, तं अन्यजातीयानां हस्ते समर्पयिष्यति।
10:34 ते तं उपहासयिष्यन्ति, ताडयिष्यन्ति, थूकयिष्यन्ति च।
तं हन्ति, तृतीये दिने पुनरुत्थानं करिष्यति।
10:35 ततः जबदीयपुत्रौ याकूबौ योहनौ च तस्य समीपम् आगत्य, “गुरु!
वयं इच्छामः यत् त्वं अस्माकं कृते यत् किमपि इच्छेम तत् कुरु।
10:36 ततः सः तान् अवदत्, यूयं किं कर्तुम् इच्छसि यत् अहं युष्माकं कृते करोमि?
10:37 ते तं अवदन्, अस्माकं कृते प्रयच्छतु यत् वयं तव दक्षिणभागे एकः उपविष्टाः भवेम
हस्तं, अपरं च तव वामहस्ते, तव महिम्ना।
10:38 किन्तु यीशुः तान् अवदत्, यूयं किं याचन्ते इति न जानथ, किं यूयं तस्य पिबितुं शक्नुवन्ति
यत् चषकं अहं पिबामि? अहं यत् मज्जनं प्राप्नोमि, तत् मज्जनं प्राप्नुयाम्
सह?
10:39 ते तं अवदन्, वयं शक्नुमः। येशुः तान् अवदत् , यूयं करिष्यन्ति
खलु तस्य चषकस्य पिबामि यस्य पिबामि; अहं यत् मज्जनं अस्मि तत् सह च
मज्जिताः यूयं मज्जनं प्राप्नुयुः।
10:40 किन्तु मम दक्षिणहस्ते वामहस्ते च उपविष्टुं न मम दातव्यम्; किन्तु
येषां कृते सज्जीकृतं तेभ्यः दास्यति।
10:41 दश जनाः तत् श्रुत्वा याकूबस्य विषये बहु अप्रसन्नाः अभवन्
तथा योहन।
10:42 किन्तु येशुः तान् आहूय अवदत्, यूयं जानन्ति यत् ते
ये अन्यजातीयेषु शासनं कुर्वन्ति इति गणिताः तेषां उपरि प्रभुत्वं कुर्वन्ति
ते; तेषां च महाजनाः तेषु अधिकारं कुर्वन्ति।
10:43 किन्तु युष्माकं मध्ये तथा न भविष्यति, किन्तु युष्माकं मध्ये यः कोऽपि महान् भवितुम् इच्छति।
भवतः मन्त्री भविष्यति:
10:44 यः च युष्माकं मध्ये मुख्यः भवितुम् इच्छति सः सर्वेषां दासः भवेत्।
10:45 यतः मनुष्यपुत्रः अपि सेवितुं न आगतः, किन्तु सेवितुं आगतः।
अनेकानां मोचनं च स्वप्राणान् दातुं।
10:46 ते यरीहोनगरम् आगतवन्तः, सः यरीहोतः स्वेन सह निर्गच्छति स्म
शिष्याः बहुसंख्याकाः च, अन्धः बार्टिमियसः, पुत्रः
तिमायसः, राजमार्गपार्श्वे उपविश्य भिक्षाटनं कुर्वन् आसीत्।
10:47 तदा सः नासरतदेशीयः येशुः इति श्रुत्वा क्रन्दितुं प्रवृत्तः।
कथयतु, हे दाऊदपुत्र येशु, मयि दयां कुरु।”
10:48 ततः बहवः तम् आज्ञापयन्ति स्म यत् सः मौनं धारयतु, किन्तु सः क्रन्दितवान्
अधिकं मह्यं दाऊदपुत्र, मयि दयां कुरु।
10:49 ततः यीशुः स्थित्वा तं आहूतुं आज्ञापितवान्। ते च आह्वयन्ति
अन्धः तं कथयत्, “उत्थानं कुरु, सान्त्वना भव; सः त्वां आह्वयति।
10:50 ततः सः स्ववस्त्रं त्यक्त्वा उत्थाय येशुसमीपम् आगतः।
10:51 तदा यीशुः तं प्रत्युवाच, त्वं किं कर्तुम् इच्छसि
त्वां प्रति? अन्धः तम् अवदत्, हे प्रभो, अहं मम ग्रहणं करोमि
दृश्य।
10:52 येशुः तं अवदत्, “गच्छ; तव विश्वासेन त्वां स्वस्थं कृतम्। तथा
सद्यः सः दृष्टिम् आदाय मार्गे येशुं अनुसृत्य गतः।