मार्क
9:1 ततः सः तान् अवदत्, अहं युष्मान् सत्यं वदामि यत् तेषु केचन सन्ति
ये अत्र तिष्ठन्ति, ये मृत्युं न आस्वादयिष्यन्ति, यावत् ते दृष्टवन्तः
ईश्वरस्य राज्यं सामर्थ्येन सह आगच्छति।
9:2 षड्दिनानन्तरं येशुः पतरसं याकूबं योहनं च स्वेन सह नयति
तान् पृथक् पृथक् उच्छ्रितं पर्वतं प्रति नयति, सः च आसीत्
तेषां पुरतः रूपान्तरितम्।
9:3 तस्य वस्त्रं हिमवत् श्वेतम् अतिशुक्लम् अभवत्। तथा यथा न पूर्णतरः
पृथिव्यां तान् श्वेतवर्णं कर्तुं शक्नोति।
9:4 ततः तेभ्यः एलियाहः मूसा सह प्रकटितः, ते च वार्तालापं कुर्वन्तः आसन्
येशुना सह।
9:5 तदा पत्रुसः येशुं प्रत्युवाच, “गुरु, अस्माकं कृते हितकरम्।”
अत्र: त्रीणि निवासस्थानानि च कुर्मः; एकं भवतः कृते, एकं च
मूसा, एलियासस्य च एकः।
9:6 सः हि किं वक्तव्यमिति न जानाति; ते हि भयभीताः आसन्।
9:7 ततः एकः मेघः तान् आच्छादयति स्म, ततः एकः स्वरः निर्गतवान्
मेघः कथयन्, एषः मम प्रियः पुत्रः, तं शृणु।
9:8 सहसा परितः पश्यन्तः कञ्चित् कञ्चित् न दृष्टवन्तः
अधिकं, येशुं केवलं स्वयम् एव उद्धारयन्तु।
9:9 यदा ते पर्वतात् अवतरन्ति स्म तदा सः तान् आज्ञापयति स्म यत् ते
तेषां दृष्टानि वस्तूनि कस्मै अपि न वक्तव्यानि, यावत् मनुष्यपुत्रः न भवति
मृतात् उत्थितः ।
9:10 ते च परस्परं प्रश्नं कुर्वन्तः तत् वचनं स्वयमेव स्थापयन्ति स्म
मृतोत्थानस्य किं अर्थः भवेत्।
9:11 ते तं पृष्टवन्तः, “किमर्थं शास्त्रज्ञाः वदन्ति यत् प्रथमं एलियाहः अवश्यं कर्तव्यः।”
आगच्छ?
9:12 ततः सः तान् अवदत्, “एलियाहः प्रथमं आगत्य पुनः स्थापयति।”
सर्वाणि वस्तूनि; मनुष्यपुत्रस्य विषये कथं लिखितं यत् तस्य दुःखं भवितुमर्हति
अनेकानि वस्तूनि, निरर्थकानि च भवन्तु।
9:13 किन्तु अहं युष्मान् वदामि यत् एलियाहः खलु आगतः, ते च कृतवन्तः
तं यत्किमपि सूचीकृतवन्तः, यथा तस्य विषये लिखितम्।
9:14 ततः सः शिष्याणां समीपं गत्वा तेषां परितः बहुजनसमूहं दृष्टवान्।
तेषां सह प्रश्नं कुर्वन्तः शास्त्रज्ञाः च।
9:15 तत्क्षणमेव सर्वे जनाः तं दृष्ट्वा महता अभवन्
विस्मितः सन् तस्य समीपं धावन् अभिवादनं कृतवान्।
9:16 ततः सः शास्त्रज्ञान् पृष्टवान्, यूयं तेषां सह किं प्रश्नं कुर्वन्ति?
9:17 ततः कश्चन जनसमूहः अवदत्, “गुरु, अहं समीपं नीतवान्।”
त्वं मम पुत्र, यस्य मूकः आत्मा अस्ति;
9:18 यत्र यत्र तं गृह्णाति तत्र तं विदारयति, फेनं च करोति,...
दन्तैः क्षुण्णति, पीडयति च, अहं तव शिष्यान् उक्तवान्
यत् ते तं बहिः निष्कासयन्तु; ते च न शक्तवन्तः।
9:19 सः तं प्रत्युवाच, हे अविश्वासी वंशज, अहं कियत्कालं यावत् भविष्यामि
भवता सह? कियत्कालं यावत् अहं त्वां दुःखं प्राप्नुयाम्? तं मम समीपम् आनयतु।
9:20 ते तं तस्य समीपम् आनयन्ति स्म, स तं दृष्ट्वा सद्यः...
आत्मा तरे तं; सः भूमौ पतित्वा फेनयुक्तः भ्रमति स्म।
9:21 तदा सः स्वपितरं पृष्टवान्, “कियत्कालं यावत् एतत् तस्य समीपम् आगतं?
स च आह-बालकस्य।
9:22 बहुधा च अग्नौ जले च तं क्षिप्तवान् यत्...
तं नाशय, किन्तु यदि किमपि कर्तुं शक्नोषि तर्हि अस्मान् प्रति दयां कुरु,...
अस्माकं साहाय्यं कुर्वन्तु।
9:23 येशुः तं अवदत्, यदि त्वं विश्वासं कर्तुं शक्नोषि तर्हि सर्वं सम्भवति
यः विश्वासं करोति।
9:24 ततः सद्यः बालकस्य पिता क्रन्दित्वा अश्रुभिः उक्तवान्।
भगवन्, अहं विश्वसिमि; त्वं मम अविश्वासं साहाय्यं करोषि।
9:25 येशुः दृष्टवान् यत् जनाः एकत्र धावन्तः आगच्छन्ति, तदा सः तान् भर्त्सितवान्
दुष्टात्मनः तं वदन् मूक बधिरात्मानं त्वां आज्ञापयामि।
तस्मात् निर्गच्छ, तस्य अन्तः पुनः न प्रविशतु।
9:26 ततः आत्मा क्रन्दन् तं विदारयन् तस्मात् बहिः आगतः
यथा एकः मृतः; तावत् मृतः इति बहवः अवदन्।
9:27 किन्तु येशुः तं हस्तं गृहीत्वा उत्थापितवान्। स च उत्थितः।
9:28 यदा सः गृहं प्रविष्टवान् तदा तस्य शिष्याः तं एकान्ते पृष्टवन्तः।
किमर्थं वयं तं बहिः निष्कासयितुं न शक्तवन्तः?
9:29 सः तान् अवदत् , “एतादृशः किमपि न निर्गन्तुं शक्नोति, किन्तु द्वारा
प्रार्थना उपवासः च।
9:30 ततः प्रस्थिताः गलीलदेशं गतवन्तः। सः च न इच्छति स्म
यत् कोऽपि पुरुषः तत् ज्ञातव्यः इति।
9:31 सः शिष्यान् उपदिश्य तान् अवदत्, “मनुष्यपुत्रः अस्ति।”
मनुष्याणां हस्ते समर्पिताः, ते तं हन्ति; तदनन्तरं च
सः हतः, सः तृतीये दिने उत्तिष्ठति।
9:32 किन्तु ते तत् वचनं न अवगत्य तं पृच्छितुं भीताः अभवन्।
9:33 ततः सः कफरनहूमम् आगत्य गृहे स्थित्वा तान् पृष्टवान्, “किम् आसीत्?”
किं यूयं मार्गे परस्परं विवादं कृतवन्तः?
9:34 किन्तु ते मौनं कृतवन्तः यतः मार्गेण तेषां मध्ये विवादः अभवत्
स्वयं, ये महत्तमाः भवेयुः।
9:35 ततः सः उपविश्य द्वादशान् आहूय तान् अवदत्, “यदि कोऽपि।”
प्रथमः भवितुम् इच्छति, स एव सर्वेषां अन्तिमः भविष्यति, सर्वेषां सेवकः च भविष्यति।
9:36 ततः सः बालकं गृहीत्वा तेषां मध्ये स्थापयति स्म
तं बाहुयुग्मे गृहीत्वा तान् अवदत्।
9:37 यः कश्चित् मम नाम्ना तादृशेषु बालकेषु एकं गृह्णाति, सः मां गृह्णाति।
यः कश्चित् मां गृह्णाति, सः मां न गृह्णाति, किन्तु यः मां प्रेषितवान्।
9:38 ततः योहनः तस्मै अवदत्, “गुरु, वयं एकं दृष्टवन्तः यत् सः पिशाचान् बहिः निष्कासयति
तव नाम, सः अस्मान् अनुसृत्य न गच्छति, वयं च तं निषिद्धवन्तः यतः सः
न अस्मान् अनुवर्तते।
9:39 किन्तु यीशुः अवदत्, “तं मा निषिद्धं कुरुत, यतः कोऽपि कश्चित् क...
चमत्कारः मम नाम्ना, यत् लघुतया मम दुष्टं वक्तुं शक्नोति।
९:४० यतः यः अस्माकं विरुद्धः नास्ति सः अस्माकं पक्षे अस्ति।
9:41 यः कश्चित् मम नाम्ना भवद्भ्यः एकं चषकं जलं पिबितुं दास्यति यतः
यूयं ख्रीष्टस्य सन्ति, अहं युष्मान् सत्यं वदामि, सः स्वस्य न हास्यति
सम्मान।
9:42 यः कश्चित् एतेषु मयि विश्वासिषु अल्पेषु कश्चित् अपराधं करिष्यति।
तस्य कण्ठे चक्कीपाषाणः लम्बितः इति श्रेयः, सः च
समुद्रे क्षिप्ताः आसन्।
9:43 यदि च तव हस्तः त्वां अपराधं करोति तर्हि तत् छिन्दतु, भवतः प्रवेशः श्रेयस्करः
जीवने अपंगः, नरकं गन्तुं द्वौ हस्तौ भवितुं अपेक्षया, अग्नौ
यत् कदापि न शाम्यति।
९ - ४४ - यत्र तेषां कृमिः न म्रियते अग्निः न शाम्यति ।
9:45 यदि च तव पादः त्वां अपराधं करोति तर्हि तत् छिन्दतु, भवतः प्रवेशः श्रेयस्करः
नरकं अग्नौ क्षिप्तुं द्वौ पादौ भवतः अपेक्षया जीवने स्थगयतु
यत् कदापि न शाम्यति।
९ - ४६ - यत्र तेषां कृमिः न म्रियते अग्निः न शाम्यति ।
9:47 यदि च तव नेत्रं त्वां अपराधं करोति तर्हि तत् उद्धृत्य भवद्भ्यः श्रेयस्करम्
द्वौ नेत्रौ भवितुं अपेक्षया एकेन नेत्रेण परमेश्वरस्य राज्यं प्रविशतु
नरकाग्नौ निक्षिप्ताः : १.
९ - ४८ - यत्र तेषां कृमिः न म्रियते अग्निः न शाम्यति ।
9:49 प्रत्येकं हि अग्निना लवणं भविष्यति, प्रत्येकं यज्ञः च भविष्यति
लवणं लवणयुक्तम् ।
9:50 लवणं साधु, किन्तु यदि लवणस्य लवणत्वं नष्टं तर्हि यूयं केन इच्छथ
ऋतुः तत्? आत्मनि लवणं भवतु, परस्परं च शान्तिं कुरुत।