मार्क
8:1 तेषु दिनेषु जनसमूहः अतीव महती आसीत्, किमपि खादितुम् अपि नासीत्।
येशुः शिष्यान् आहूय तान् अवदत् , “
8:2 अहं जनसमूहं प्रति दयां करोमि, यतः ते इदानीं मया सह आसन्
त्रयः दिवसाः, किमपि खादितुम् अपि न सन्ति।
8:3 यदि च तान् उपवासं कृत्वा स्वगृहं प्रति प्रेषयामि तर्हि ते मूर्च्छिताः भविष्यन्ति
मार्गः- यतः तेषां गोताखोराः दूरतः आगच्छन्ति स्म।
8:4 तस्य शिष्याः तं प्रत्युवाच, कुतः मनुष्यः एतेषां पुरुषाणां तृप्तिं कर्तुं शक्नोति
अत्र प्रान्तरे रोटिकायाः सह?
8:5 सः तान् पृष्टवान्, युष्माकं कति रोटिकाः सन्ति? ते च सप्त इति अवदन्।
8:6 ततः सः जनान् भूमौ उपविष्टुं आज्ञापयत्, सः च...
सप्त रोटिकाः धन्यवादं दत्त्वा भग्नाः शिष्येभ्यः च दत्तवन्तः
तेषां पुरतः स्थापितः; ते तान् प्रजानां पुरतः स्थापितवन्तः।
8:7 तेषां कतिपयानि लघुमत्स्यानि आसन्, सः आशीर्वादं दत्त्वा अस्तं कर्तुं आज्ञापितवान्
तेषां पुरतः अपि।
8:8 ततः ते खादितवन्तः, तृप्ताः च अभवन्, भग्नं मांसं च गृहीतवन्तः
तत् सप्त टोपलाः अवशिष्टाः आसन्।
8:9 ये जनाः खादितवन्तः ते प्रायः चतुःसहस्राणि आसन्, ततः सः तान् प्रेषितवान्।
8:10 सद्यः सः शिष्यैः सह पोते आरुह्य आरुह्य आगतः
दलमनुथस्य भागाः ।
8:11 ततः फरीसिनः निर्गत्य तस्य सह प्रश्नं कर्तुम् आरब्धवन्तः
तं स्वर्गात् चिह्नं प्रलोभयन्।
8:12 ततः सः स्वस्य मनसि गभीरं निःश्वसन् अवदत्, “इयं जनः किमर्थम् करोति।”
चिह्नं अन्वेष्टुम्? अहं युष्मान् सत्यं वदामि, चिह्नं न दास्यति
अस्याः जननस्य कृते।
8:13 ततः सः तान् त्यक्त्वा पुनः नावं प्रविश्य परं प्रति प्रस्थितवान्
पृष्ठभाग।
8:14 शिष्याः रोटिकां ग्रहीतुं विस्मृतवन्तः, तेषां मध्ये अपि नासीत्
एकादशाधिकं रोटिकां तेषां सह जहाजम्।
8:15 ततः सः तान् आज्ञापयति स्म, सावधानाः भवन्तु, खमीरात् सावधानाः भवन्तु
फरीसिनः हेरोदस्य खमीरस्य च।
8:16 ते परस्परं तर्कयन्ति स्म, अस्माकं नास्ति इति कारणतः
रोटिका।
8:17 येशुः तत् ज्ञात्वा तान् अवदत् , यूयं किमर्थं चिन्तयथ यतः यूयं
रोटिका नास्ति? यूयं अद्यापि न अवगच्छन्ति, न च अवगच्छन्ति? भवतः भवतः
हृदयं तथापि कठोरम्?
8:18 चक्षुषः सन्तः यूयं न पश्यन्ति? कर्णयुक्ताः यूयं न शृण्वथ? यूयं च मा कुरु
स्मरतु?
8:19 यदा अहं पञ्च रोटिकाः पञ्चसहस्रेषु भग्नवान् तदा कति टोपलाः पूर्णाः
खण्डखण्डानां भवन्तः उद्धृतवन्तः? ते तं वदन्ति द्वादश।
8:20 यदा च सप्त चतुःसहस्रेषु कति टोपलाः पूर्णाः
खण्डाः यूयं गृहीतवन्तः? ते च सप्त इति अवदन्।
8:21 ततः सः तान् अवदत्, यूयं कथं न अवगच्छन्ति?
8:22 सः बेत्सैदानगरम् आगतः। अन्धं च तस्य समीपम् आनयन्ति, च
तं स्पर्शं कर्तुं प्रार्थितवान्।
8:23 ततः सः अन्धस्य हस्तेन गृहीत्वा नगरात् बहिः नीतवान्। तथा
यदा सः नेत्रेषु थूकं कृत्वा हस्तौ स्थापयित्वा तं पृष्टवान्
यदि सः अवश्यं दृष्टवान्।
8:24 ततः सः उपरि पश्यन् अवदत्, अहं मनुष्यान् वृक्षान् इव पश्यामि।
8:25 तदनन्तरं सः पुनः नेत्रयोः उपरि हस्तान् स्थापयित्वा तं उपरि दृष्टिपातं कृतवान्।
सः पुनः प्रस्थापितः सन् प्रत्येकं जनान् स्पष्टतया दृष्टवान्।
8:26 ततः सः तं स्वगृहं प्रेषितवान् यत्, “न नगरं गच्छतु, न च
नगरे कस्मैचित् कथयतु।
8:27 ततः यीशुः शिष्यैः सह कैसरियानगरेषु निर्गतवान्
फिलिप्पिः मार्गे सः शिष्यान् पृष्टवान्, कः
किं मनुष्याः अहम् इति वदन्ति?
8:28 तदा ते प्रत्युवाच, “योहनः मज्जनकर्ता; अन्ये च, २.
भविष्यद्वादिषु एकः।
8:29 सः तान् अवदत् , यूयं तु कोऽस्मि इति वदथ? पतरसः उत्तरं दत्तवान्
तं कथयामास, त्वं ख्रीष्टः असि।
8:30 ततः सः तान् आज्ञापितवान् यत् ते तस्य विषये कस्मैचित् न वदन्तु।
8:31 ततः सः तान् उपदिशितुं प्रवृत्तः यत् मनुष्यपुत्रेण बहु दुःखं भवितुमर्हति।
ज्येष्ठैर्मुख्यपुरोहितैः शास्त्रिभिः च निराकृताः भवन्तु।
हता च त्रिदिनानन्तरं पुनरुत्थानम्।
8:32 सः तत् वचनं प्रकटतया अवदत्। ततः पतरसः तं गृहीत्वा भर्त्सयितुं प्रवृत्तः
तस्य।
8:33 किन्तु सः व्यावृत्तः शिष्यान् अवलोक्य भर्त्सितवान्
पत्रुसः कथयति स्म, “शैतान, त्वं मम पृष्ठतः गच्छ, यतः त्वं न आस्वादयसि
परमेश् वरस् य वस्तूनि, किन्तु मनुष्याणां वस्तूनि।
8:34 ततः सः शिष्यैः सह जनान् स्वसमीपं आहूय सः
तान् अवदत्, यः कश्चित् मम पश्चात् आगन्तुं इच्छति, सः आत्मनः अङ्गीकारं करोतु, च
तस्य क्रूसं गृहीत्वा मां अनुसृत्य।
8:35 यतः यः कश्चित् स्वप्राणान् रक्षति, सः तत् नष्टं करिष्यति; किन्तु यः कश्चित् हास्यति
मम कृते सुसमाचारस्य च कृते तस्य प्राणाः स एव तस्य उद्धारं करिष्यति।
8:36 किं हि मनुष्यस्य किं लाभः यदि सः सर्वं जगत् लभते, तथा च
स्वस्य आत्मानं नष्टं करोति?
8:37 किं वा मनुष्यः स्वात्मनः विनिमयरूपेण दास्यति?
8:38 अतः यः कश्चित् अस्मिन् विषये मम मम वचनेन च लज्जितः भविष्यति
व्यभिचारी पापपूर्णा च पीढी; तस्य मनुष्यपुत्रः अपि भविष्यति
लज्जितः यदा सः पवित्रदूतैः सह स्वपितुः महिम्ना आगच्छति।