मार्क
7:1 ततः फरीसिनः, केचन शास्त्रज्ञाः च तस्य समीपं समागताः।
ये यरुशलेमतः आगताः।
7:2 यदा ते तस्य केचन शिष्याः दूषितैः सह रोटिकां खादन्तः दृष्टवन्तः अर्थात्
अप्रक्षालितहस्तैः दोषं प्राप्नुवन् इति वक्तुं।
7:3 फरीसिनः सर्वे यहूदिनः च बहुवारं हस्तप्रक्षालनं न कुर्वन्ति।
न खादन्तु, वृद्धानां परम्परां धारयन्।
7:4 यदा च ते विपणात् आगच्छन्ति, यदा ते प्रक्षालितुं न कुर्वन्ति, तदा ते न खादन्ति। तथा
अन्ये बहवः वस्तूनि सन्ति, ये तेषां धारयितुं प्राप्ताः, यथा
चषकाणां, घटानां, पीतानां, मेजस्य च प्रक्षालनम्।
7:5 तदा फरीसिनः शास्त्रज्ञाः च तं पृष्टवन्तः, “तव शिष्याः किमर्थं न गच्छन्ति।”
वृद्धानां परम्परानुसारं तु अप्रक्षालितेन रोटिकां खादन्तु
हस्तौ?
7:6 सः तान् अवदत् , “यशायाहः युष् माकं विषये साधु भविष्यद्वाणीं कृतवान्।”
पाखण्डिनः यथा लिखितम्, “एते जनाः अधरेण मां सम्मानयन्ति।
किन्तु तेषां हृदयं मम दूरम् अस्ति।
7:7 तथापि ते मां वृथा भजन्ति, सिद्धान्तान् उपदिशन्ति
मनुष्याणां आज्ञाः।
7:8 यतः परमेश् वरस् य आज्ञां परित्यज्य यूयं मनुष्याणां परम्परां धारयन्ति।
यथा घटानां चषकाणां प्रक्षालनं, अन्ये च बहवः तादृशाः कार्याणि भवन्तः कुर्वन्ति।
7:9 ततः सः तान् अवदत्, यूयं परमेश्वरस्य आज्ञां सम्यक् तिरस्कुर्वन्ति यत्
भवन्तः स्वपरम्परां पालयन्तु।
7:10 यतः मूसा अवदत्, “तव पितरं मातरं च आदरं कुरु। यश्च शापं करोति
पिता वा माता वा मृत्युं म्रियतु:
7:11 किन्तु यूयं वदन्ति, यदि कश्चित् स्वपितरं मातरं वा वदेत्, कोर्बन् इति।
अर्थात् दानं, येन त्वं मया लाभं प्राप्स्यसि;
सः मुक्तः भविष्यति।
7:12 यूयं च तं पितुः मातुः वा कृते पुनः कार्यं कर्तुं न अनुमन्यन्ते;
7:13 युष्माकं परम्पराद्वारा परमेश्वरस्य वचनं निरर्थकं कुरुत
प्रसवम् अकरोथ, यूयं च तादृशानि बहूनि कार्याणि कुर्वन्ति।
7:14 ततः सः सर्वान् जनान् स्वसमीपं आहूय तान् अवदत्।
यूयं प्रत्येकं मम वचनं शृणुत, अवगच्छन्तु च।
७ - १५ - पुरुषस्य बहिः किमपि नास्ति यत् तस्मिन् प्रवेशेन दूषणं कर्तुं शक्यते
तं, किन्तु यस्मात् वस्तूनि निर्गच्छन्ति, तानि एव दूषयन्ति
पुरुषः ।
7:16 यदि कस्यचित् श्रोतुं कर्णाः सन्ति तर्हि सः शृणुत।
7:17 यदा सः प्रजाभ्यः गृहं प्रविष्टवान् तदा तस्य शिष्याः
दृष्टान्तविषये तं पृष्टवान्।
7:18 ततः सः तान् अवदत् , “किं यूयं अपि तथैव अबोधाः सन्ति? किं यूयं न
बहिर्भूतं यत्किमपि मनुष्ये प्रविशति तत् प्रतीतव्यम्
तं दूषयितुं न शक्नोति;
7:19 यतः तस्य हृदये न, अपितु उदरं प्रविश्य गच्छति
सर्वाणि मांसानि शुद्ध्य, ड्राफ्ट् मध्ये बहिः?
7:20 ततः सः अवदत्, “यत् मनुष्यात् निर्गच्छति, तत् मनुष्यम् अशुद्धं करोति।”
7:21 यतः अन्तः मनुष्याणां हृदयात् दुष्टविचाराः निर्गच्छन्ति।
व्यभिचारः, व्यभिचारः, वधः, २.
७:२२ चोर्यः लोभः दुष्टः वञ्चनः कामुकता दुष्टाक्षः ।
निन्दा, अभिमान, मूर्खता:
7:23 एतानि सर्वाणि दुष्टानि अन्तः आगत्य मनुष्यम् अशुद्धं कुर्वन्ति।
7:24 ततः सः उत्थाय सोरस्य सिदोनस्य च सीमां गतः।
गृहं प्रविश्य कश्चित् तत् ज्ञातुम् इच्छति स्म, किन्तु सः शक्तवान्
न निगूढं भवतु।
7:25 यतः काचित् स्त्रियाः अशुद्धात्मा यस्याः कन्यायां अशुद्धा आसीत्, सा श्रुतवती
तस्य पादयोः आगत्य पतितः।
7:26 सा महिला ग्रीक, राष्ट्रेण सिरोफेनीसी आसीत्; सा च तं प्रार्थितवती
यत् सः तस्याः कन्यायाः पिशाचं बहिः निष्कासयिष्यति।
7:27 किन्तु यीशुः तां अवदत्, “पूर्वं बालकाः तृप्ताः भवेयुः, यतः एतत् न भवति।”
बालकानां रोटिकां गृहीत्वा श्वानानां कृते क्षिपितुं मिलन्ति।
7:28 सा तम् अवदत्, आम्, भगवन्, तथापि श्वाः अधः सन्ति
मेजः बालानाम् क्रम्ब्स् खादन्तु।
7:29 सः तां अवदत्, “एतत् वचनं गच्छतु। पिशाचः बहिः गतः
तव कन्यायाः ।
7:30 यदा सा स्वगृहम् आगता तदा सा पिशाचं बहिः गतं दृष्टवती
तस्याः कन्या शयने शयिता आसीत्।
7:31 पुनः सोरस्य सिदोनस्य च तटतः निर्गत्य सः...
गलीलसागरः, दकापोलिसस्य तटस्य मध्येन।
7:32 ते तस्य समीपं एकं बधिरं, तस्य बाधकं च आनयन्ति स्म
भाषणम्u200c; ते च तं प्रार्थयन्ति यत् सः तस्य उपरि हस्तं स्थापयतु।
7:33 ततः सः तं जनसमूहात् पृथक् कृत्वा अङ्गुलीः स्वस्य अङ्गुलीः स्थापयति स्म
कर्णौ च थूकं कृत्वा जिह्वाम् स्पृशति स्म;
7:34 स्वर्गं दृष्ट्वा सः निःश्वसन् तं अवदत्, “एफ्फाथा, तत्।”
इति, उद्घाटितः भवतु।
7:35 तत्क्षणमेव तस्य कर्णाः उद्घाटिताः, जिह्वाया: तारः च
मुक्तः, सः च स्पष्टं वदति स्म।
7:36 सः तान् आज्ञापयत् यत् ते कस्मैचित् न वदन्तु, किन्तु सः यथा अधिकं वदति
आरोपितवन्तः, तावत् अधिकं ते तत् प्रकाशितवन्तः;
7:37 ततः परं विस्मिताः अभवन्, “सः सर्वं कृतवान्।”
well: सः बधिरान्, मूकान् च वक्तुं करोति।