मार्क
6:1 ततः सः ततः निर्गत्य स्वदेशम् आगतः। तस्य च
शिष्याः तस्य अनुसरणं कुर्वन्ति।
6:2 विश्रामदिवसः आगतः तदा सः सभागृहे उपदेशं कर्तुं प्रवृत्तः।
तच्छ्रुत्वा बहवः विस्मिताः अभवन्, “एषः कुतः आगतः।”
एतानि वस्तूनि? का प्रज्ञा तस्मै दत्ता सा अपि
तस्य हस्तेन तादृशाः पराक्रमाः क्रियन्ते?
6:3 किं न एषः काष्ठकारः, याकूबस्य भ्राता मरियमस्य पुत्रः,...
योसेसः, यहूदायाः, सिमोनस्य च? किं च तस्य भगिन्यः अस्माभिः सह अत्र न सन्ति? तथा
ते तस्मिन् आक्षिप्ताः अभवन्।
6:4 येशुः तान् अवदत् , “भविष्यद्वादिः गौरवहीनः न भवति, किन्तु स्वस्य मानेन
स्वदेशे स्वजनमध्ये च स्वगृहे च।
6:5 तत्र सः किमपि पराक्रमं कर्तुं न शक्तवान्, केवलं सः क
अल्पाः रोगिणः जनाः, तान् च चिकित्सां कृतवन्तः।
6:6 तेषां अविश्वासात् सः आश्चर्यचकितः अभवत्। सः च परितः गतः
ग्रामाः, अध्यापनम्।
6:7 ततः सः द्वादशान् आहूय द्वौ द्वौ प्रेषयितुं प्रवृत्तः
द्वे च; तेभ्यः अशुद्धात्मनाम् उपरि अधिकारं दत्तवान्;
6:8 तान् आज्ञापयत् यत् ते स्वयात्रायाः कृते किमपि न गृह्णीयुः, केवलं
एकः दण्डः एव; न स्क्रिप्ट्, न रोटिका, न तेषां पर्से धनम्।
6:9 किन्तु पादुकाभिः जूताः भवन्तु; न च द्वौ कोटौ धारयतु।
6:10 ततः सः तान् अवदत्, यूयं यस्मिन् स्थाने गृहं प्रविशथ।
यावत् यूयं तस्मात् स्थानात् न गच्छथ तावत् तत्र तिष्ठत।
6:11 यश्च युष्मान् गमनसमये युष्मान् न गृह्णाति न शृणोति
ततः पादयोः अधः रजः क्षोभय तेषां विरुद्धं साक्ष्यं भवतु।
अहं युष्मान् सत्यं वदामि, सदोम-गमोरा-देशयोः अधिकं सहनशीलं भविष्यति
न्यायदिने तस्य नगरस्य अपेक्षया।
6:12 ततः ते बहिः गत्वा मनुष्याः पश्चात्तापं कुर्वन्तु इति प्रचारयन्ति स्म।
6:13 ते बहवः पिशाचान् निष्कास्य बहूनि ये आसन्, तेषां तैलेन अभिषिक्तवन्तः
रोगी, तान् च चिकित्सां कृतवान्।
6:14 ततः राजा हेरोदः तस्य विषये श्रुतवान्। (तस्य हि नाम प्रसारितम् आसीत्:) स च
उक्तवान्, योहनः मज्जनकर्ता मृतात् पुनरुत्थापितः, अतः
तस्मिन् महाकार्याणि प्रकटयन्ति।
6:15 अन्ये इलियासः इति अवदन् । अन्ये च प्रोचुः भविष्यद्वादिः इति वा
यथा भविष्यद्वादिषु एकः।
6:16 किन्तु हेरोदः तत् श्रुत्वा अवदत्, “यस्य शिरः मया च्छेदितः, सः योहनः एव।”
मृतात् उत्थितः भवति।
6:17 यतः हेरोदेस् स्वयमेव प्रेष्य योहनं गृहीत्वा बद्धवान्
हेरोडियायस्य कृते कारागारे, तस्य भ्रातुः फिलिपस्य पत्नी, यतः तस्य कृते आसीत्
तां विवाहितवान् ।
6:18 यतः योहनः हेरोदं प्रति उक्तवान् आसीत्, “भवतः भवतः कृते न युक्तम्।”
भ्रातुः पत्नी ।
6:19 अतः हेरोडियासः तस्य विरुद्धं कलहं कृत्वा तं मारयितुम् इच्छति स्म;
किन्तु सा न शक्नोति स्म:
6:20 यतः हेरोदः योहनः धार्मिकः पवित्रः च इति ज्ञात्वा भयभीतः अभवत्, ततः...
तं अवलोकितवान्; तं श्रुत्वा बहुविधं कृत्वा तं श्रुत्वा
हर्षेण ।
6:21 यदा एकः उपयुक्तः दिवसः आगतः तदा सः हेरोदः स्वजन्मदिने क
तस्य प्रभोः, उच्चसेनापतिः, गालीलस्य मुख्यक्षेत्राणां च भोजनम्;
6:22 यदा उक्तस्य हेरोडियायाः कन्या प्रविश्य नृत्यति स्म, ततः
हेरोदः तस्य सह उपविष्टानां च प्रीतिम् अकरोत् इति राजा तां कन्याम् अवदत्।
यद् इच्छसि मां याचस्व, अहं त्वां दास्यामि।
6:23 ततः सः तां शपथं कृतवान् यत् त्वं यत् किमपि मां याचसे तत् अहं दास्यामि
त्वां मम राज्यस्य अर्धं यावत्।
6:24 ततः सा निर्गत्य मातरं अवदत्, अहं किं पृच्छामि? सा च
उक्तवान्, योहनस्य मज्जनकर्तायाः शिरः।
6:25 ततः सा शीघ्रं राज्ञः समीपम् आगत्य पृष्टवती।
अहं इच्छामि यत् त्वं मां शनैः क्षणेन एकस्मिन् चार्जरे योहनस्य शिरः ददासि
बपतिस्मादाता।
6:26 तदा राजा अतीव दुःखितः अभवत्; तथापि तस्य शपथार्थं तेषां कृते च
साके ये तस्य सह उपविष्टाः, सः तां न तिरस्कुर्वति स्म।
6:27 ततः सद्यः राजा जल्लादं प्रेषयित्वा तस्य शिरः आज्ञापयत्
आनयतु, सः गत्वा कारागारे तस्य शिरः च्छिन्नः।
6:28 ततः स्वशिरः एकस्मिन् पात्रे आनयन् कन्याम् अददात्
कन्या स्वमातुः कृते दत्तवती।
6:29 तस्य शिष्याः तत् श्रुत्वा आगत्य तस्य शवम् आदाय।
एकस्मिन् समाधौ च स्थापयति स्म।
6:30 ततः प्रेरिताः येशुं समीपं समागत्य तस्मै अवदन्
सर्वं, तेषां कृतं, यत् उपदिष्टं च।
6:31 ततः सः तान् अवदत्, यूयं मरुभूमिं प्रति पृथक् आगत्य
किञ्चित्कालं विश्रामं कुरुत, यतः बहवः आगच्छन्तः गच्छन्ति स्म, तेषां नासीत्
अवकाशः तावत् खादितुम्।
6:32 ततः ते एकान्ते नावेन मरुभूमिं प्रस्थितवन्तः।
6:33 ततः जनाः तान् गच्छन्तं दृष्ट्वा बहवः तं ज्ञात्वा धावितवन्तः
तत्र सर्वेभ्यः नगरेभ्यः बहिः गत्वा तस्य समीपं समागत्य।
6:34 येशुः बहिः आगत्य बहूनां जनान् दृष्ट्वा मनसि भावविह्वलः अभवत्
तेषां प्रति दया, यतः ते मेषाः इव आसन् येषां क
shepherd: सः च तान् बहुविधं पाठयितुं आरब्धवान्।
6:35 यदा दिवसः दूरं गतः तदा तस्य शिष्याः तस्य समीपं आगत्य...
उक्तवान्, एतत् मरुभूमिः अस्ति, अधुना कालः दूरं गतः।
6:36 तान् प्रेषयतु, येन ते परितः देशे गच्छन्ति, अन्तः च
ग्रामान् क्रीत्वा रोटिकां क्रीणन्ति, यतः तेषां किमपि खाद्यं नास्ति।
6:37 सः तान् अवदत्, यूयं तान् खादितुम् ददातु। ते च वदन्ति
him, किं वयं गत्वा द्विशतं पेनीमूल्यं रोटिकां क्रीत्वा तान् दास्यामः
खादितुम्?
6:38 सः तान् अवदत्, युष्माकं कति रोटिकाः सन्ति? गत्वा पश्यतु। यदा च ते
ज्ञातवान् इति वदन्ति पञ्च, मत्स्यद्वयं च।
6:39 सः तान् आज्ञापयत् यत् ते सर्वान् समूहान् हरितवृक्षे उपविशन्तु
तृणं।
6:40 ते च पङ्क्तौ शतशः पञ्चाशत् च उपविष्टाः।
6:41 पञ्च रोटिकाः मत्स्यद्वयं च गृहीत्वा सः उपरि अवलोकितवान्
स्वर्गं गत्वा आशीर्वादं दत्त्वा रोटिकान् भग्न्वा स्वस्य दत्तवान्
शिष्यान् तेषां पुरतः स्थापयितुं; मत्स्यद्वयं च तेषु विभज्य सः
सर्वे।
6:42 ते सर्वे खादित्वा तृप्ताः अभवन्।
6:43 ततः ते द्वादश टोपलाः पूर्णानि खण्डानि, तस्य च
मत्स्याः ।
6:44 ये रोटिकां खादन्ति स्म ते प्रायः पञ्चसहस्राणि जनाः आसन्।
6:45 सद्यः सः स्वशिष्यान् पोते आरुह्य बाध्यं कृतवान्, च...
पूर्वं बेतसैदानगरं प्रति गन्तुं, यदा सः प्रेषितवान्
जनाः।
6:46 ततः सः तान् प्रेषयित्वा प्रार्थनां कर्तुं पर्वतं प्रस्थितवान्।
6:47 सायंकाले च पोतः समुद्रस्य मध्ये आसीत्, सः च
एकान्ते भूमिः ।
6:48 ततः सः तान् नौकायानेन परिश्रमं कुर्वन्तः दृष्टवान्; यतः वायुः तेषां विरुद्धः आसीत्।
रात्रौ चतुर्थे प्रहरणसमये सः चरन् तेषां समीपम् आगतः
समुद्रस्य उपरि, तेषां समीपं गमिष्यति स्म।
6:49 किन्तु यदा ते तं समुद्रे गच्छन्तं दृष्ट्वा तत् क
आत्मा, आक्रोशितवान् च।
6:50 ते सर्वे तं दृष्ट्वा व्याकुलाः अभवन्। सद्यः च सः सह सम्भाषितवान्
तान् उवाच, हर्षं कुरुत, अहमेव; मा बिभेत ।
6:51 ततः सः तेषां समीपं पोते आरुह्य गतः। वायुः च निवृत्तः, ते च
अतिशयेन आत्मनः विस्मिताः, आश्चर्यचकिताः च आसन्।
6:52 यतः ते रोटिकानां चमत्कारं न मन्यन्ते स्म, यतः तेषां हृदयं आसीत्
कठोरः ।
6:53 ततः परं ते गेनेसारेतदेशम् आगताः।
तीरं प्रति आकृष्य च।
6:54 यदा ते नावात् बहिः आगत्य तत्क्षणमेव तं ज्ञातवन्तः।
6:55 तत्सर्वं क्षेत्रं परितः धावित्वा भ्रमितुं प्रवृत्तः
शयने ये रोगिणः आसन्, यत्र ते श्रुतवन्तः।
6:56 यत्र च सः प्रविशति स्म ग्रामेषु नगरेषु वा देशेषु वा
वीथिषु रोगान् निक्षिप्य तं प्रार्थितवान् यत् ते यदि स्पृशन्ति
तस्य वस्त्रस्य सीमा एव आसीत्, ये च तं स्पृशन्ति स्म
समग्रं कृतम् ।