मार्क
5:1 ततः समुद्रस्य परं पारं देशे गतवन्तः
गदारेन् इति ।
5:2 यदा सः नावात् बहिः आगतः, तदा तत्क्षणमेव सः नावात् बहिः आगतः
समाधौ अशुद्धात्मनः पुरुषः,
5:3 यस्य निवासः समाधिस्थानेषु आसीत्; न च कश्चित् तं बद्धुं शक्नोति स्म, न, न
शृङ्खलाभिः सह : १.
५:४ यतः सः बहुधा बन्धनशृङ्खलाभिः बद्धः आसीत्, तस्य च
तेन शृङ्खलाः विच्छिन्नाः, बन्धनानि च भग्नाः आसन्
pieces: न च कोऽपि मनुष्यः तं वशं कर्तुं शक्नोति स्म।
5:5 सः नित्यं रात्रौ दिवा च पर्वतेषु समाधिषु च आसीत्।
रुदन्, शिलाभिः च आत्मानं छिनत्ति।
5:6 किन्तु सः येशुं दूरं दृष्ट्वा धावित्वा तं भजितवान्।
5:7 ततः उच्चैः क्रन्दित्वा अवदत्, त्वया सह मम किं सम्बन्धः?
येशु, हे परमेश्वरस्य पुत्र? ईश्वरेण त्वां शपथं करोमि यत् त्वं
मा मां पीडयतु।
5:8 यतः सः तं अवदत्, हे अशुद्धात्मना मनुष्यात् बहिः गच्छ।
५:९ सः तं पृष्टवान्, तव नाम किम्? सः प्रत्युवाच, मम नाम अस्ति
सेना : वयं हि बहवः स्मः।
5:10 ततः सः तं बहु प्रार्थितवान् यत् सः तान् बहिः न प्रेषयतु
देशः।
5:11 तत्र पर्वतसमीपे महान् शूकरसमूहः आसीत्
पोषयन् ।
5:12 ततः सर्वे पिशाचाः तं प्रार्थयन्ति स्म, “अस्मान् शूकरेषु प्रेषयतु, येन वयं
तेषु प्रविशतु।
5:13 तत्क्षणमेव येशुः तान् अनुमतिं दत्तवान्। अशुद्धाः आत्मानः निर्गताः।
शूकरेषु प्रविश्य यूथः प्रचण्डतया तीक्ष्णस्थानात् अधः धावितवान्
समुद्रे स्थापयित्वा, (ते प्रायः द्विसहस्राणि आसन्;) च गलाघोषिताः आसन्
समुद्रः ।
5:14 शूकरभक्षकाः पलाय्य नगरे, नगरे च तत् कथयन्ति स्म
देशः। ते च किं कृतम् इति द्रष्टुं बहिः गतवन्तः।
5:15 ते येशुं समीपम् आगत्य पिशाचयुक्तं तं पश्यन्ति।
तथा च सैन्यदलं, उपविष्टं, वस्त्रधारिणं च, सम्यक् मनसि च आसीत्: तथा
ते भीताः आसन्।
5:16 ये जनाः तत् दृष्टवन्तः ते तान् अवदन् यत् तस्य आधिपत्यं कथं जातम्
पिशाचेन सह, शूकरविषये अपि।
5:17 ततः ते तं प्रार्थयितुं प्रवृत्ताः यत् सः स्वप्रदेशात् प्रस्थातु।
5:18 यदा सः नावम् आरुह्य सः स...
पिशाचः तं प्रार्थितवान् यत् सः तस्य समीपे भवतु।
5:19 तथापि यीशुः तं न अनुमन्यते, किन्तु तं अवदत्, “तव गृहं गच्छतु।”
मित्राणि च तान् कथयतु यत् भगवता भवतः कृते कियत् महत् कार्यं कृतम्, तथा च
त्वां प्रति दयां कृतवान्।
5:20 ततः सः गत्वा दकापोलिसनगरे कियत् महत् कार्यम् इति प्रचारयितुं प्रवृत्तः
येशुना तस्य कृते कृतं, सर्वे जनाः आश्चर्यचकिताः अभवन्।
5:21 यदा यीशुः पुनः नावेन परं पारं गतः तदा बहु
जनाः तस्य समीपं समागताः, सः समुद्रस्य समीपे एव आसीत्।
5:22 पश्यत, सभागृहस्य एकः अधिपतिः याइरोः तत्र आगच्छति
नामः; तं दृष्ट्वा च पादयोः पतितः।
5:23 ततः सः तं बहु प्रार्थितवान्, मम कन्या अग्रभागे शयनं करोति
of death: प्रार्थयामि, आगत्य तस्याः उपरि हस्तौ स्थापयतु, सा भवेत्
चिकित्सितः; सा च जीविष्यति।
5:24 ततः यीशुः तस्य सह अगच्छत्; बहुजनाः तम् अनुसृत्य तं सङ्घटितवन्तः।
5:25 काचित् स्त्रियाः द्वादश वर्षाणि रक्तस्रावः आसीत्।
५:२६ बहुभिः वैद्यैः बहु दुःखं प्राप्य तत् सर्वं व्ययितवान्
सा आसीत्, न च किमपि श्रेष्ठा, अपितु दुर्गतिम् अवाप्तवती,
5:27 सा येशुं श्रुत्वा पृष्ठतः कूपं गत्वा तस्य स्पर्शं कृतवती
वस्त्रम् ।
5:28 यतः सा अवदत्, यदि अहं तस्य वस्त्रं स्पृशामि तर्हि अहं स्वस्थः भविष्यामि।
5:29 तस्याः रक्तस्रोतः सद्यः शुष्कः अभवत्; सा च अन्तः अनुभूतवती
तस्याः शरीरं यत् सा तस्मात् व्याधितः चिकित्सिता अभवत्।
5:30 येशुः सद्यः स्वयमेव ज्ञात्वा यत् गुणः बहिः गतः
तं, तं पत्रिकायां परिवर्त्य अवदत्, मम वस्त्रं कः स्पृष्टवान्?
5:31 तस्य शिष्याः तम् अवदन्, त्वं जनसमूहं सङ्घटितं पश्यसि
त्वां वदसि, कः मां स्पृष्टवान्?
5:32 ततः सः तां द्रष्टुं परितः पश्यति स्म यत् एतत् कृतवती।
5:33 किन्तु सा भयभीता वेपमाना च ज्ञात्वा यत् स्वस्मिन् कृतं तत् आगता
तस्य पुरतः पतित्वा सर्वं सत्यं तस्मै कथितवान्।
5:34 सः तां अवदत्, “पुत्री, तव विश्वासेन त्वां स्वस्थतां प्राप्तवती; अन्तः गच्छतु
शान्तिं कुरु, तव व्याधितः स्वस्थः भव।
5:35 यदा सः वदन् आसीत्, तदा सभागृहस्य अधिपतिः आगतः
केचन ये अवदन्, “तव कन्या मृता, त्वं किमर्थं गुरुं क्लेशयसि।”
any further?
5:36 येशुः उक्तं वचनं श्रुत्वा एव शासकं अवदत्
सभागृहस्य, मा भयम्, केवलं विश्वासं कुरुत।
5:37 सः पतरसः, याकूबः, योहनः च विहाय कश्चित् अपि तस्य अनुसरणं कर्तुं न अददात्
याकूबस्य भ्राता।
5:38 ततः सः सभागृहस्य अधिपतिस्य गृहम् आगत्य पश्यति
कोलाहलः, ये च बहु रोदन्ति, विलपन्ति च।
5:39 सः प्रविश्य तान् अवदत्, यूयं किमर्थम् एतत् कोलाहलं कुर्वन्ति, तथा च
रोदिति? कन्या न मृता, किन्तु निद्रां करोति।
5:40 ते च तं निन्दितुं हसन्ति स्म। किन्तु यदा सः तान् सर्वान् बहिः कृतवान् तदा सः
बालिकायाः पितरं मातरं च गृह्णाति, ये च सह आसन्
तं प्रविशति यत्र सा कन्या शयिता आसीत्।
5:41 ततः सः तां बालिकायाः हस्तेन गृहीत्वा तां अवदत्, “तलिथा जीर;
यदर्थः, कन्या, त्वां वदामि, उत्तिष्ठ।
5:42 तत्क्षणमेव सा कन्या उत्थाय चरति स्म। सा हि वयसि आसीत्
द्वादश वर्षाणि । ते च महता विस्मयेन विस्मिताः अभवन्।
5:43 सः तान् कठोररूपेण आज्ञापितवान् यत् कोऽपि तत् न जानातु; आज्ञापितवान् च
तस्याः भक्षणार्थं किमपि दातव्यम् इति।