मार्क
4:1 सः पुनः समुद्रपार्श्वे उपदेशं कर्तुं प्रवृत्तः, तत्र समागतः
तस्मै बहुजनसमूहः आसीत्, येन सः नावं प्रविश्य तस्मिन् उपविष्टवान्
समुद्रः; समस्तः जनसमूहः समुद्रस्य समीपे भूमौ आसीत्।
4:2 सः तान् दृष्टान्तैः बहवः विषयान् उपदिशति स्म, स्वस्य विषये च तान् अवदत्
सिद्धान्तः, २.
४:३ शृणुत; पश्यतु, तत्र कश्चित् रोपनीया वपयितुं निर्गतवान्।
4:4 यदा सः वपयति स्म तदा केचन मार्गे पतिताः, ततः...
वायुपक्षिणः आगत्य तत् खादितवन्तः।
4:5 केचन पाषाणभूमौ पतिताः यत्र तस्य महती बहु नासीत्। तथा
तत्क्षणमेव तत् उत्पन्नम्, यतः तस्य पृथिव्याः गभीरता नासीत्।
4:6 यदा तु सूर्यः उदितः तदा सः तप्तः अभवत्; अमूलत्वात् च तत्
शुष्कं जातम् ।
4:7 केचन कण्टकेषु पतिताः, कण्टकाः च वर्धिताः, तम् अवरुद्धवन्तः, च...
न फलं दत्तवान् ।
4:8 अन्ये च सुभूमौ पतित्वा फलं दत्तवन्तः यत् प्रफुल्लितवन्तः च
वृद्ध; आनयत् च केचन त्रिंशत्, केचन षष्टिः, केचन अण्
शतकः।
4:9 सः तान् अवदत्, यस्य श्रोतुं कर्णाः सन्ति सः शृणुत।
4:10 यदा सः एकः एव आसीत्, तदा तस्य समीपस्थाः द्वादशभिः सह याचितवन्तः
तस्मै दृष्टान्तः।
4:11 ततः सः तान् अवदत् , युष्मान् कृते गूढं ज्ञातुं दत्तम् अस्ति
परमेश् वरस् य राज् यम्, किन्तु बहिर्निवासिनां कृते एतानि सर्वाणि वस्तूनि सन्ति
दृष्टान्तेषु कृतं : १.
4:12 येन ते दृष्ट्वा पश्यन्ति, न तु ज्ञायन्ते; श्रुत्वा च शृण्वन्ति, .
न च अवगच्छन्तु; मा भूत् कदापि तेषां परिवर्तनं न भवेत्, तेषां च
पापं तान् क्षमयेत्।
4:13 सः तान् अवदत्, “किं यूयं दृष्टान्तं न जानथ? कथं तर्हि यूयं करिष्यथ
सर्वाणि दृष्टान्तानि जानन्ति?
४:१४ रोपकः वचनं वपयति।
4:15 एते च मार्गपार्श्वे यत्र वचनं वप्यते; किन्तु कदा
ते श्रुतवन्तः, शैतानः सद्यः आगत्य तत् वचनं हरति
तेषां हृदयेषु रोपितः आसीत्।
4:16 एते च पाषाणभूमौ रोपिताः सन्ति। यः, यदा
ते वचनं श्रुत्वा तत्क्षणमेव हर्षेण गृह्णन्ति;
4:17 तेषां स्वतः मूलं नास्ति, अतः किञ्चित्कालं यावत् सहन्ते।
यदा वचनस्य कृते दुःखं उत्पीडनं वा उत्पद्यते तदा तत्क्षणमेव
ते आक्षिप्ताः भवन्ति।
4:18 एते च कण्टकेषु वप्यन्ते; यथा शृणु वचनं, २.
4:19 संसारस्य च चिन्ता धनस्य वञ्चना च
प्रविशन्तः अन्यवस्तूनि कामाः, वचनं निरुद्धं कुर्वन्ति, भवति च
अफलम् ।
4:20 एते च सुभूमौ वप्यन्ते; यथा शृणु वचनं, २.
गृहीत्वा च फलं जनयतु, केचन त्रिंशत्, केचन षष्टिः, च
केचन शतं।
4:21 ततः सः तान् अवदत्, “किं दीपकं गुल्मस्य अधः स्थापयितुं आनीता वा
शय्यायाः अधः ? न च दीपकपात्रे स्थापनीयम्?
4:22 न हि किमपि गुप्तं नास्ति यत् न प्रकटितं भविष्यति; न च कश्चन आसीत्
वस्तु गोपनीयं, किन्तु विदेशे आगच्छेत् इति।
4:23 यदि कस्यचित् श्रोतुं कर्णाः सन्ति तर्हि सः शृणुत।
4:24 ततः सः तान् अवदत्, यूयं यत् शृण्वन्ति तत् सावधानाः भवन्तु
मेटे, युष्माकं कृते परिमितं भविष्यति, ये शृण्वन्ति तेभ्यः अधिकं भविष्यति
प्रदत्त।
4:25 यस्मात् अस्ति सः तस्मै दास्यति, यस्य नास्ति सः तस्मात्
तस्य यत् अस्ति तदपि गृह्णीयात्।
4:26 सः अवदत्, “ईश्वरस्य राज्यं तथैव अस्ति, यथा मनुष्यः बीजं क्षिपेत्।”
भूमिः;
4:27 सुप्त्वा च रात्रौ दिवा उत्तिष्ठेत् बीजं च वसन्तं च
वर्धस्व, सः कथं इति न जानाति।
4:28 पृथिवी हि स्वतः फलं जनयति; प्रथमं कटः, ततः
कर्ण, तदनन्तरं कर्णे पूर्णं कुक्कुटम्।
4:29 किन्तु यदा फलं उत्पद्यते तदा सद्यः सः फलं प्रविशति
सङ्कलः, यतः फलानां कटनी आगता।
4:30 सः अवदत्, “ईश्वरस्य राज्यस्य उपमा वयं केन करिष्यामः? केन वा
तुलना किं वयं तस्य तुलनां कुर्मः ?
4:31 सर्षपस्य कणिका इव यत् पृथिव्यां रोप्यते ।
पृथिव्यां ये बीजाः सन्ति तेषां सर्वेषां अपेक्षया न्यूनः अस्ति:
4:32 यदा तु रोप्यते तदा वर्धते सर्वोषधीभ्यः अपि महत्तरं भवति।
महतीं शाखां च निष्कासयति; यथा वायुपक्षिणः निवसन्ति
तस्य छायायाः अधः ।
4:33 अनेकैः तादृशैः दृष्टान्तैः सः तान् इव वचनं उक्तवान्
श्रोतुं समर्थः ।
4:34 किन्तु सः तान् दृष्टान्तं विना न उक्तवान्, तेषां एकान्ते च।
सः शिष्याणां समक्षं सर्वं व्याख्यातवान्।
4:35 तस्मिन् एव दिने सायंकाले सः तान् अवदत्, “अस्तु।”
परं पार्श्वे गच्छतु।
4:36 ततः ते जनसमूहं प्रेषयित्वा तं यथावत् गृहीतवन्तः
पोते । तस्य सह अन्ये च लघुनौकाः अपि आसन्।
4:37 ततः परं महावायुः समुद्भवः, तरङ्गाः नावं प्रति ताडयन्ति स्म।
यथा इदानीं पूर्णम् आसीत्।
4:38 सः नावस्य पृष्ठभागे तकियायां सुप्तः आसीत्, ते च
तं जागृत्य वद, गुरु, किं त्वं न चिन्तयसि यत् वयं विनश्यामः?
4:39 सः उत्थाय वायुम् भर्त्सयित्वा समुद्रं अवदत्, शान्तिः भवतु
इदानीमपि। वायुः निवृत्तः, महान् शान्तः च अभवत्।
4:40 ततः सः तान् अवदत्, यूयं किमर्थम् एतावत् भीताः सन्ति? कथं भवतः नास्ति
विश्वासः?
4:41 तदा ते अतीव भयभीताः भूत्वा परस्परं अवदन्, कीदृशः मनुष्यः
किम् एतत्, यत् वायुः समुद्रः अपि तस्य आज्ञापालनं कुर्वन्ति?