मार्क
3:1 ततः सः पुनः सभागृहं प्रविष्टवान्। तत्र च एकः पुरुषः आसीत् यः
शुष्कहस्तः आसीत् ।
3:2 ते तं पश्यन्ति स्म यत् सः विश्रामदिने तं स्वस्थं करिष्यति वा। तत्u200c
ते तस्य उपरि आरोपं कर्तुं शक्नुवन्ति।
3:3 ततः सः शुष्कहस्तं पुरुषं अवदत्, “उत्तिष्ठ।”
3:4 ततः सः तान् अवदत्, “किं विश्रामदिनेषु भद्रं कर्तुं न्याय्यम् वा
दुष्टं कर्तुं? प्राणान् रक्षितुं, हन्तुं वा? परन्तु ते शान्तिं धारयन्ति स्म।
3:5 ततः सः तान् क्रोधेन परितः पश्यन् दुःखितः सन्
तेषां हृदयस्य कठोरता, सः पुरुषं अवदत्, “तव प्रसारय।”
हस्त। सः तत् प्रसारितवान्, तस्य हस्तः पुनः स्वस्थः अभवत् यथा
इतर।
3:6 ततः फरीसिनः निर्गत्य तत्क्षणमेव तेषां सह परामर्शं कृतवन्तः
तस्य विरुद्धं हेरोदियाः कथं तं नाशयन्ति।
3:7 किन्तु यीशुः शिष्यैः सह समुद्रं प्रति निवृत्तः, महान् च
गलीलदेशात् यहूदियादेशात् च जनसमूहः ।
3:8 यरुशलेमतः इदुमियातः यरदननद्याः परतः च। ते च
सूरस्य सिदोनस्य च विषये महती जनसमूहः श्रुत्वा किं महत्
सः कृतानि कार्याणि तस्य समीपम् आगतानि।
3:9 ततः सः स्वशिष्यान् अवदत् यत् तस्य उपरि लघुनावः प्रतीक्षते
जनसमूहस्य कारणात् मा भूत् तं सङ्घटयिष्यन्ति।
3:10 यतः सः अनेकेषां चिकित्सां कृतवान्; एतावत् यत् ते तं स्पर्शार्थं निपीडयन्ति स्म
तं, यावन्तः व्याधिः आसन्।
3:11 अशुद्धाः आत्मानः तं दृष्ट्वा तस्य पुरतः पतित्वा क्रन्दन्ति स्म।
त्वं परमेश् वरस् य पुत्रः असि।
3:12 सः तान् कठोररूपेण आज्ञापितवान् यत् ते तं न ज्ञापयन्तु।
3:13 ततः सः पर्वतम् आरुह्य यं इच्छति तम् आह्वयति
ते तस्य समीपम् आगतवन्तः।
3:14 ततः सः द्वादशान् नियुक्तवान् यत् ते तस्य समीपे भवन्तु, सः च शक्नोति
तान् प्रचारार्थं प्रेषयतु, .
3:15 रोगाणां चिकित्सां कर्तुं, पिशाचान् निष्कासयितुं च सामर्थ्यं भवति।
3:16 शिमोनः सः पत्रुसः इति उपनामम् अस्थापयत्।
3:17 जबदीपुत्रः याकूबः याकूबस्य भ्राता योहनः च। स च
उपनाम तान् बोअनेर्गेस्, यत्, वज्रपुत्राः:
3:18 अण्ड्रयू, फिलिप्, बार्थोलोमी, मत्ती, थोमस, च...
अल्फीयस्य पुत्रः याकूबः, थद्देयः, कनानदेशीयः शिमोनः च।
3:19 यहूदा इस्करियोतः अपि तं द्रोहं कृतवान्, ते च एकं...
गृहम्u200c।
3:20 ततः परं जनसमूहः पुनः एकत्र आगच्छति, येन ते एतावत् न शक्तवन्तः
यथा रोटिकां खादन्तु।
3:21 तस्य मित्राणि तत् श्रुत्वा तं गृहीतुं निर्गतवन्तः यतः...
ते अवदन्, सः विस्मितः अस्ति।
3:22 येरुसलेमतः अवतरन्तः शास्त्रज्ञाः अवदन्, “तस्य बेलजबूबः अस्ति।
पिशाचराजकुमारेण च पिशाचान् निष्कासयति।
3:23 ततः सः तान् स्वसमीपं आहूय दृष्टान्तैः तान् अवदत्, “कथम्।”
शैतानः शैतानं बहिः कृतवान्?
3:24 यदि च राज्यं स्वविरुद्धं विभक्तं भवति तर्हि तत् राज्यं स्थातुं न शक्नोति।
3:25 यदि च गृहं स्वविरुद्धं विभक्तं भवति तर्हि तत् गृहं स्थातुं न शक्नोति।
3:26 यदि शैतानः आत्मनः विरुद्धं उत्थाय विभक्तः भवति तर्हि सः स्थातुं न शक्नोति।
किन्तु अन्तः अस्ति।
3:27 न कश्चित् बलवद्गृहं प्रविश्य तस्य मालम् अपहर्तुं शक्नोति, व्यतिरिक्त
सः प्रथमं बलवान् पुरुषं बध्नाति; ततः च स्वगृहं दूषयिष्यति।
3:28 अहं युष्मान् सत्यं वदामि, मनुष्यपुत्राणां सर्वाणि पापानि क्षमानि भविष्यन्ति।
निन्दा च येन केनपि निन्दा करिष्यन्ति।
3:29 किन्तु यः पवित्रात्मनः निन्दति सः कदापि न अस्ति
क्षमा, किन्तु शाश्वतशापस्य संकटे अस्ति।
3:30 यतः ते अवदन्, तस्य अशुद्धः आत्मा अस्ति।
3:31 ततः तस्य भ्रातरः माता च आगत्य बहिः स्थित्वा प्रेषितवन्तः
तस्मै आहूय।
3:32 ततः जनसमूहः तस्य परितः उपविश्य तं अवदन्, पश्य तव
माता तव भ्रातरः च बहिः त्वां अन्वेषयन्ति।
3:33 सः तान् अवदत् , “को मम माता, मम भ्रातरः वा?
3:34 ततः सः परितः उपविष्टान् परितः पश्यन् अवदत्, पश्यतु
मम माता मम भ्रातरः च!
3:35 यतः यः कश्चित् ईश्वरस्य इच्छां करोति, सः एव मम भ्राता मम च
भगिनी, माता च ।