मार्क
2:1 ततः परं पुनः कफरनहूमनगरं गतः। इति च कोलाहलः अभवत्
सः गृहे आसीत् इति।
2:2 तत्क्षणमेव बहवः समागताः, येन तत्र कोऽपि नासीत्
तान् ग्रहीतुं स्थानं, न, न तावत् द्वारस्य विषये, सः च प्रचारं कृतवान्
तेभ्यः वचनम्।
2:3 ततः ते तस्य समीपम् आगच्छन्ति, एकम् पक्षाघातग्रस्तम् आनयन्
चतुर्णां ।
2:4 यदा ते तस्य समीपं पीड्यर्थं आगन्तुं न शक्तवन्तः, तदा ते अनावरणं कृतवन्तः
यत्र सः आसीत् तत्र छतम्, तत् भग्नं कृत्वा ते अवतारयन्ति स्म
शयनं यस्मिन् पक्षाघातरोगिणः शयिताः आसन्।
2:5 येशुः तेषां विश्वासं दृष्ट्वा पक्षाघातिनः अवदत्, “पुत्र, तव
पापानि क्षमन्तु ते।
2:6 किन्तु तत्र केचन शास्त्रज्ञाः उपविश्य तर्कयन्ति स्म
तेषां हृदयं, २.
२:७ किमर्थम् अयं मनुष्यः एवं निन्दां वदति? यः पापं क्षन्तुं शक्नोति किन्तु ईश्वरः
केवलम्u200c?
2:8 तत्क्षणमेव यदा येशुः स्वात्मना ज्ञातवान् यत् ते एवं तर्कयन्ति
अन्तः स तान् अवदत् , यूयं किमर्थम् एतानि वस्तूनि स्वेषु चिन्तयन्ति
हृदयानि?
२:९ किं सुकरतरं पक्षारोगिणं तव पापानि भवन्तु इति वक्तुं
क्षमितः त्वा; उत्थाय शयनं उद्धृत्य गच्छ, इति वक्तुं वा?
2:10 किन्तु यूयं ज्ञास्यथ यत् मनुष्यपुत्रस्य पृथिव्यां क्षमायाः अधिकारः अस्ति
पापाः, (पक्षारोगिम् आह,)
2:11 अहं त्वां वदामि, उत्तिष्ठ, तव शय्याम् आदाय स्वशयनं गच्छ
गृहम्u200c।
2:12 सद्यः सः उत्थाय शय्याम् आदाय तेषां पुरतः निर्गतवान्
सर्वे; ते सर्वे विस्मिताः भूत्वा ईश्वरस्य महिमाम् अकरोत्, “वयम्।”
कदापि अस्मिन् फैशने न दृष्टवान्।
2:13 सः पुनः समुद्रपार्श्वे निर्गतवान्; सर्वे च जनसमूहः आश्रयं कृतवान्
तस्मै, सः तान् उपदिशति स्म।
2:14 ततः सः अल्फीयसपुत्रं लेवीम् उपविष्टं दृष्टवान्
रीतिं प्राप्य तं उक्तवान्, मां अनुसृत्य गच्छतु। स च उत्थाय च
अनुसृत्य अगच्छत् ।
2:15 तदा येशुः स्वगृहे भोजने उपविष्टः आसीत्, तदा बहवः
करग्राहकाः पापिनः च येशुना सह तस्य शिष्यैः सह उपविष्टाः आसन्।
यतः बहवः आसन्, ते च तं अनुसृत्य गतवन्तः।
2:16 यदा शास्त्रज्ञाः फरीसिनः च तं करग्राहकैः सह भोजनं कुर्वन्तं दृष्टवन्तः
पापिनः, ते तस्य शिष्यान् अवदन्, कथं सः खादति च
करग्राहकैः पापिभिः सह पिबति?
2:17 येशुः तत् श्रुत्वा तान् अवदत् , “स्वस्थानां नास्ति
वैद्यस्य आवश्यकता, किन्तु रोगिणः, अहं न आहूतुं आगतः
धर्मिणः, किन्तु पश्चात्तापं कर्तुं पापिनः।
2:18 योहनस्य फरीसीनां च शिष्याः उपवासं कुर्वन्ति स्म, ते च
आगत्य तं वदतु, योहनस्य फरीसीनां च शिष्याः किमर्थं कुर्वन्ति
उपवासं कुर्वन्ति, किन्तु तव शिष्याः उपवासं न कुर्वन्ति?
2:19 येशुः तान् अवदत् , “किं वधूकक्षस्य बालकाः उपवासं कुर्वन्ति वा?
वरः तेषां सह भवति? यावत् तेषां वरः अस्ति
तेषां सह ते उपवासं कर्तुं न शक्नुवन्ति।
2:20 किन्तु ते दिवसाः आगमिष्यन्ति यदा वरः अपहृतः भविष्यति
तान्, ततः ते तेषु दिनेषु उपवासं करिष्यन्ति।
2:21 न कश्चित् पुरातनवस्त्रे नूतनवस्त्रखण्डं सिवति, अन्यथा नूतनवस्त्रम्
पूरितः खण्डः पुरातनात् हरति, भाडा च भवति
दूषितः।
2:22 न कश्चित् नूतनं मद्यं पुरातनपुटेषु न स्थापयति, अन्यथा नवमद्यं स्थापयति
पुटं विदारयन्ति, मद्यं च प्रक्षिप्तं भवति, पुटकानि च भविष्यन्ति
marred: किन्तु नूतनं मद्यं नूतनपुटेषु अवश्यं स्थापयितव्यम्।
2:23 ततः सः विश्रामदिने धान्यक्षेत्रेषु गतः
दिनं; तस्य शिष्याः गच्छन्तो धान्यकर्णान् उद्धर्तुं प्रवृत्ताः।
2:24 ततः फरीसिनः तं अवदन्, पश्य, ते विश्रामदिने किमर्थं कुर्वन्ति
यत् न न्याय्यं?
2:25 ततः सः तान् अवदत्, “किं यूयं कदापि न पठितवन्तः यत् दाऊदः यदा कृतवान् तदा सः यत् कृतवान्
आवश्यकता, सः क्षुधार्तः आसीत्, सः तस्य सह ये च आसन्?
2:26 सः कथं परमेश् वरस् य गृहं गतः
याजकः, शोभोजं च खादितवान्, यत् खादितुं न युक्तं किन्तु तदर्थम्
याजकान् स्वेन सह येभ्यः अपि दत्तवान्?
2:27 सः तान् अवदत्, विश्रामदिवसः मनुष्यस्य कृते निर्मितः, न तु मनुष्यस्य कृते
विश्रामदिवसः : १.
2:28 अतः मनुष्यपुत्रः विश्रामदिनस्य अपि प्रभुः अस्ति।