मार्क
१:१ परमेश्वरस्य पुत्रस्य येशुमसीहस्य सुसमाचारस्य आरम्भः;
1:2 यथा भविष्यद्वादिषु लिखितम् अस्ति, पश्य, अहं भवतः पुरतः मम दूतं प्रेषयामि
मुखं यत् तव पुरतः मार्गं सज्जीकरोति।
1:3 प्रान्तरे क्रन्दितस्य वाणी, यूयं मार्गं सज्जीकरोतु
भगवन् तस्य मार्गान् ऋजुं कुरु।
1:4 योहनः प्रान्तरे मज्जनं कृतवान्, पश्चात्तापस्य मज्जनस्य प्रचारं च कृतवान्
पापक्षमार्थम्।
1:5 तस्य समीपं सर्वं यहूदियादेशः, ते च
यरुशलेमस् य तस् य मज्जनं प्राप् ताः सर्वे यरदननद्याः।
स्वपापं स्वीकृत्य।
1:6 योहनः उष्ट्रकेशान् चर्ममेखला च धारयति स्म
तस्य कटिविषये; सः शलभान् वन्यमधुं च खादति स्म;
1:7 ततः प्रचारं कृतवान्, “मम पश्चात् एकः मम पराक्रमी आगच्छति, सः
latchet of whose shoes अहं न योग्यः अस्मि नत्वा विमोचयितुं।
1:8 अहं युष्मान् जलेन मज्जितवान्, सः तु युष्मान् जलेन मज्जयिष्यति
पवित्र आत्मा।
1:9 तेषु दिनेषु येशुः नासरततः आगतः
गलीलदेशे योहनेन मज्जितः अभवत्।
1:10 ततः सद्यः जलाद् बहिः आगत्य स्वर्गं उद्घाटितं दृष्टवान्।
आत्मा च कपोत इव तस्य उपरि अवतरति।
1:11 ततः स्वर्गात् एकः वाणी आगतः यत् त्वं मम प्रियः पुत्रः असि, in
यस्य अहं सुप्रसन्नः अस्मि।
1:12 तत्क्षणमेव आत्मा तं प्रान्तरे प्रेषयति।
1:13 सः चत्वारिंशत् दिवसान् यावत् प्रान्तरे शैतानस्य परीक्षितः आसीत्। आसीत् च
वन्यजन्तुभिः सह; स्वर्गदूताः तस्य सेवां कृतवन्तः।
1:14 योहनस्य कारागारे स्थापनानन्तरं यीशुः गालीलदेशम् आगतः।
परमेश्वरस्य राज्यस्य सुसमाचारं प्रचारयन्।
1:15 तदा कथयन्, “कालः पूर्णः, परमेश्वरस्य राज्यं च समीपम् अस्ति।
पश्चात्तापं कुरुत, सुसमाचारं च विश्वासं कुरुत।
1:16 सः गलीलसमुद्रस्य समीपे गच्छन् सिमोनं अन्द्रियास् च स्वस्य अपश्यत्
भ्राता समुद्रे जालं क्षिपन्, यतः ते मत्स्यजीविनः आसन्।
1:17 येशुः तान् अवदत् , यूयं मम पश्चात् आगच्छन्तु अहं युष् माकं गमिष्यामि
मनुष्याणां मत्स्यजीविनः भवन्ति।
1:18 सद्यः ते स्वजालं त्यक्त्वा तस्य अनुसरणं कृतवन्तः।
1:19 ततः किञ्चित् दूरं गत्वा सः याकूबस्य पुत्रं दृष्टवान्
जब्दी, तस्य भ्राता योहनः च, ये अपि पोते स्वस्य संशोधनं कुर्वन्तः आसन्
जालम् ।
1:20 सद्यः सः तान् आहूय ते स्वपितरं जब्दीं त्यक्तवन्तः
भाडेभृत्यैः सह पोतं तस्य पश्चात् अगच्छत्।
1:21 ते कफरनहूमनगरं गतवन्तः। सद्यः च विश्रामदिने सः
सभागृहं प्रविश्य उपदिशति स्म।
1:22 ते तस्य उपदेशं दृष्ट्वा विस्मिताः अभवन्, यतः सः तान् एकवत् उपदिशति स्म
अधिकारः आसीत्, न तु शास्त्रज्ञाः इव।
1:23 तेषां सभागृहे अशुद्धात्मना एकः पुरुषः आसीत्। स च
आक्रोशितवान्, .
1:24 कथयन् अस्तु, अस्तु; त्वया सह अस्माकं किं सम्बन्धः, त्वं येशुः
नासरत? किं त्वं अस्मान् नाशयितुं आगतः? अहं त्वां जानामि कः त्वं, the
ईश्वरस्य पवित्रः।
1:25 तदा यीशुः तं भर्त्सितवान् यत्, “निःशब्दं धारय, तस्मात् बहिः गच्छ।”
1:26 अशुचिः आत्मा तं विदारयित्वा उच्चैः स्वरेण क्रन्दितवान्।
सः तस्मात् बहिः आगतः।
1:27 ते सर्वे विस्मिताः अभवन्, येन ते मध्ये प्रश्नं कृतवन्तः
स्वयमेव, किं वस्तु एतत् इति वदन्तः? एषः कः नूतनः सिद्धान्तः ? कृते
सः अशुद्धान् आत्मान् अपि अधिकारेण आज्ञापयति, ते च आज्ञां पालयन्ति
तस्य।
1:28 तत्क्षणमेव तस्य कीर्तिः सर्वेषु प्रदेशेषु प्रसृता
गालीलस्य विषये।
1:29 तत्क्षणमेव ते सभागृहात् बहिः आगत्य प्रविष्टाः
याकूब-योहनयोः सह सिमोन-अन्द्रिया-योः गृहे प्रविशतु।
1:30 किन्तु सिमोनस्य भार्यायाः माता ज्वररोगेण पीडिता आसीत्, तदा ते तस्मै कथयन्ति
तस्याः।
1:31 ततः सः तां हस्तं गृहीत्वा तां उत्थापितवान्; सद्यः च
ज्वरः तां त्यक्त्वा तेषां सेवां कृतवती।
1:32 सायंकाले सूर्यास्तसमये ते सर्वान् तस्य समीपम् आनयन्ति स्म
रोगिणः, ये च पिशाचयुक्ताः आसन्।
1:33 ततः सर्वं नगरं द्वारे समागतम् आसीत्।
1:34 सः बहून् विविधरोगग्रस्तान् चिकित्सितवान्, बहून् च बहिः निष्कासितवान्
पिशाचाः; पिशाचानां वचनं न अनुमन्यते स्म, यतः ते तं ज्ञातवन्तः।
1:35 प्रातःकाले च बहुकालपूर्वं उत्थाय सः बहिः गतः,...
एकान्तस्थानं गत्वा तत्र प्रार्थितवान्।
1:36 शिमोनः तस्य सह ये जनाः च तस्य अनुसरणं कृतवन्तः।
1:37 तं प्राप्य ते तं अवदन्, सर्वे त्वां अन्वेषयन्ति।
1:38 ततः सः तान् अवदत् , अहं प्रचारं कर्तुं परेषु नगरेषु गच्छामः
तत्रापि, अत एव अहं निर्गतवान्।
1:39 सः सम्पूर्णे गालीलदेशे तेषां सभागृहेषु प्रचारं कृत्वा बहिः निष्कासितवान्
पिशाचाः ।
1:40 ततः कश्चित् कुष्ठरोगी तं प्रार्थयन् जानुभ्यां न्यस्तः।
तं वदन् यदि इच्छसि तर्हि मां शुद्धिं कर्तुं शक्नोषि।
1:41 येशुः दयालुः सन् हस्तं प्रसार्य तं स्पृशति स्म।
तं च अवदत्, “अहं इच्छामि; त्वं शुद्धः भव।
1:42 उक्तमात्रेण तस्य कुष्ठरोगः सद्यः प्रस्थितः।
स च शुद्धः अभवत्।
1:43 ततः सः तं कठिनतया आज्ञाप्य तत्क्षणमेव तं प्रेषितवान्;
1:44 ततः तं अवदत्, पश्य त्वं कस्मैचित् किमपि न वद, किन्तु गच्छ।
यजमानं प्रति दर्शयित्वा तानि शुद्ध्यर्थं अर्पय
यत् मूसा तेषां साक्ष्यार्थं आज्ञापितवान्।
1:45 किन्तु सः बहिः गत्वा तत् बहु प्रकाशयितुं आरब्धवान्, विदेशेषु च प्रज्वलितुं प्रवृत्तः
यथा येशुः नगरं मुक्ततया प्रविष्टुं न शक्तवान्,
किन्तु निर्जनस्थानेषु बहिः आसीत्, ते च सर्वतः तस्य समीपम् आगच्छन्ति स्म
चतुर्थांश।