मार्कस्य रूपरेखा

I. प्रस्तावना : परिचयः प्रमाणपत्रं च
ख्रीष्टः १:१-१३
उ. ईश्वरस्य पुत्रः १:१
ख. पूर्वभविष्यवाणीयाः पूरकः १:२-३
ग. वर्तमान भविष्यवाणी १:४-८ पूरकः
D. ईश्वरस्य आत्मायाः मूर्तरूपः १:९-११
ई. प्रतिद्वन्द्वस्य लक्ष्यम् १:१२-१३

II. उत्तरे मन्त्रालयः : येशुः`
गलालीलदिनानि १:१४-९:५०
उ. येशुप्रचारः १:१४-१५ आरभ्यते
ख. येशुना शिष्याः १:१६-२० प्रति प्रतिक्रियां ददति
ग. येशुना अधिकारः विस्मययति १:२१-३:१२
D. येशुस्य दूताः नियुक्ताः 3:13-19
ई. येशुना कार्यं ३:२०-३५ विभजति
F. येशुना प्रभावः विस्तारितः भवति ४:१-९:५०
1. अध्यापनद्वारा 4:1-34
2. तत्त्वेषु स्वामित्वद्वारा, .
आसुरी, मृत्युः च ४:३५-६:६
3. द्वादशद्वारा 6:7-13
4. राजनैतिकविकासानां माध्यमेन 6:14-29
5. चमत्कारद्वारा 6:30-56
6. सम्मुखीकरणद्वारा 7:1-23
7. करुणा-शुद्धि-द्वारा 7:24-8:26
8. आत्मीय आत्मप्रकाशनस्य माध्यमेन 8:27-9:50

III. संक्रमणकाले मन्त्रालयः: येशुः` यहूदिया
दिवसाः १०:१-५२
उ. यात्रासूची तथा क्रियाकलापः १०:१
ख. विवाहस्य तलाकस्य च शिक्षा १०:२-१२
ग. बालकानां विषये उपदेशः, अनन्तजीवनम्, .
धनं च १०:१३-३१
D. येशुः ` दैवयोग्यः पाठ्यक्रमः 10:32-45 निर्धारितः
ई. एकः भिक्षुकः चिकित्सितः १०:४६-५२

IV. यरुशलेमनगरे सेवा: येशुः` अन्तिमः
दिवस ११:१-१५:४७
उ. विजयप्रवेशः ११:१-११
ख. एकः पिप्पलीवृक्षः शापितः ११:१२-२६
ग. येशुना अधिकारः ११:२७-३३ आव्हानं कृतवान्
D. विश्वासघातिनः बेल उत्पादकाः १२:१-१२
ई. विवादे येशुः १२:१३-४४
च.भविष्यवाणीनिर्देशः १३:१-२७
छ.परिश्रमस्य आह्वानं १३:२८-३७
ज. अभिषेक १४:१-९
I. अन्तिमभोजनं विश्वासघातश्च १४:१०-३१
जे गेथसेमनी १४:३२-५२
के.परीक्षा १४:५३-१५:१५
एल.क्रॉस १५:१६-३९
एम. ग्रेव १५:४०-४७

वि. उपसंहारः पुनरुत्थानं न्याय्यं च
ख्रीष्टस्य १६:१-२०
उ. शून्यसमाधिः १६:१-८
ख. येशुमसीहः १६:९-१८ आज्ञां ददाति
ग. येशुमसीहः आरोहति १६:१९-२०