मनश्शेः प्रार्थना
1:1 हे प्रभु, अस्माकं पितृणां अब्राहमस्य, इसहाकस्य, याकूबस्य च सर्वशक्तिमान् परमेश्वरः
तेषां धर्मबीजं;
१:२ यः स्वर्गं पृथिवीं च तस्य सर्वैः अलङ्कारैः सह कृतवान्;
1:3 यः तव आज्ञावचनेन समुद्रं बद्धवान्; यः निःशब्दः अभवत्
गभीरं, तव घोरेण गौरवपूर्णेन च नाम्ना मुद्रितवान्;
1:4 यस्मात् सर्वे जनाः भयभीताः भवन्ति, तव सामर्थ्यस्य पुरतः कम्पन्ते च। तव महिमा कृते
महिमा न सहते, पापिनां प्रति भवतः क्रुद्धस्य तर्जनं च
आयातयोग्यः : १.
१:५ किन्तु तव दयालुः प्रतिज्ञा अप्रमेयः अविवेकी च अस्ति;
१:६ त्वं हि परमं प्रभुः, महाकरुणा, दीर्घसहिष्णुः,
अतीव दयालुः, मनुष्याणां दुष्टानां पश्चात्तापं च करोति। त्वं भगवन् .
यथा तव महता सद्भावेन पश्चात्तापः क्षमा च प्रतिज्ञातः
ये त्वां प्रति पापं कृतवन्तः, तेभ्यः तव अनन्तकृपायाः
पापिनां कृते पश्चात्तापं नियुक्तवान् यत् तेषां मोक्षः भवेत्।
1:7 अतः त्वं भगवन्, यः धर्मिणां देवः, सः न नियुक्तः
धर्मीणां कृते पश्चात्तापं कुर्वन्तु, यथा अब्राहमस्य, इसहाकस्य, याकूबस्य च, येषां कृते अस्ति
न तव विरुद्धं पापं कृतवान्; किन्तु त्वया मम कृते पश्चात्तापः नियुक्तः
पापी अस्मि : १.
१:८ समुद्रस्य वालुकायाः संख्यायाः उपरि मया पापं कृतम्। मम
व्यतिक्रमाः भगवन् बहुलं कुर्वन्ति, मम अतिक्रमणानि सन्ति
बहुलः, अहं च स्वर्गस्य ऊर्ध्वतां द्रष्टुं द्रष्टुं च योग्यः नास्मि
मम अधर्मस्य बहुलतायाः कृते।
1:9 अहं बहुभिः लोहपट्टिकाभिः प्रणतः अस्मि यत् अहं मम शिरः उत्थापयितुं न शक्नोमि।
न च मुक्तिः, यतः अहं तव क्रोधं प्रेरितवान्, दुष्कृतं च कृतवान्
तव पुरतः अहं तव इच्छां न कृतवान्, न च तव आज्ञां पालितवान्
घृणितकार्यं स्थापयित्वा अपराधान् बहुकृतवन्तः।
1:10 अतः अहं त्वां अनुग्रहं प्रार्थयन् हृदयस्य जानुभ्यां नमामि।
1:11 अहं पापं कृतवान् भगवन्, अहं पापं कृतवान्, अहं मम अधर्मान् स्वीकुर्वन् अस्मि।
1:12 अतः अहं त्वां विनयेन प्रार्थयामि, क्षमस्व भगवन्, क्षमस्व, तथा च
अधर्मैः मा मां नाशय | मा मयि नित्यं क्रुद्धः भव, द्वारा
मम कृते दुष्टं आरक्षयन्; न च मां निन्दयन्तु अधोभागेषु
पृथ्वी। यतः त्वं पश्चात्तापं कुर्वतां परमेश्वरः असि;
1:13 मयि च त्वं सर्वं सद्भावं दर्शयिष्यसि, यतः त्वं मां तारयिष्यसि, तत्
अयोग्यः अस्मि, तव महती दयायाः अनुसारम्।
1:14 अतः अहं त्वां जीवनपर्यन्तं सर्वदा स्तुविष्यामि, सर्वेषां कृते
स्वर्गशक्तयः त्वां स्तुवन्ति, तव च महिमा
नित्यं नित्यं । आमेन् ।