मलाकी
4:1 पश्यत, सः दिवसः आगच्छति, यः अण्डकोषवत् दह्यते। सर्वे च
अभिमानी, आम्, दुष्टं कुर्वन्तः सर्वे कूपाः भविष्यन्ति, यस्मिन् दिने च
आगत्य तान् दहति, इति सेनापतिः वदति, यत् सः गमिष्यति
तान् न मूलं न शाखा।
४:२ किन्तु युष्मान् मम नामभयानां कृते धर्मसूर्यः सह उत्पद्येत
तस्य पक्षेषु चिकित्सा; यूयं च निर्गत्य वत्साः इव वर्धयिष्यथ
स्तम्भः ।
4:3 यूयं च दुष्टान् पदाति; ते हि भस्मः अधः भविष्यन्ति
यस्मिन् दिने अहं एतत् करिष्यामि तस्मिन् दिने भवतः पादतलाः इति परमेश् वरः वदति
गणाः ।
4:4 मम दासस्य मूसा इत्यस्य नियमं स्मर्यताम्, यत् मया तस्मै आज्ञापितम्
होरेबः सर्वेषां इस्राएलस्य कृते, नियमैः न्यायैः च सह।
4:5 पश्यतु, अहं युष्मान् एलियाह-भविष्यद्वादिनं प्रेषयिष्यामि, तस्य आगमनात् पूर्वं
भगवतः महान् घोरः दिवसः।
4:6 सः पितृणां हृदयं बालकान् प्रति प्रेषयिष्यति, तथा च
हृदयं बालकानां पितृभ्यः, मा भूत् आगत्य पृथिवीं प्रहरामि
शापेन सह ।