मलाकी
३:१ पश्य, अहं मम दूतं प्रेषयिष्यामि, सः च पूर्वं मार्गं सज्जीकरिष्यति
मां, यम् यूयं अन्विष्यथ, सः परमेश् वरः सहसा स्वमन्दिरम् आगमिष्यति, अपि
सन्धिदूतः यस्मै यूयं आनन्दयन्ति, पश्यत, सः करिष्यति
आगच्छतु, इति सेनापतिः वदति।
3:2 किन्तु तस्य आगमनदिने कः स्थास्यति? कः च तिष्ठति यदा सः
प्रादुर्भवति? सः परिष्कृतस्य अग्निः इव, पूर्णकर्तृणां साबुन इव च अस्ति।
3:3 स च रजतशुद्धिकर्ता इव उपविशति, सः च
लेवीपुत्रान् शुद्धं कुरु, सुवर्णरजतवत् शुद्धिं कुरु, येन ते
धर्मेण परमेश् वराय बलिदानं कुर्यात्।
3:4 तदा यहूदा-यरुशलेमयोः अर्पणं प्रियं भविष्यति
प्रभो, यथा पुराकालेषु पूर्ववर्षेषु च।
3:5 अहं च भवतः समीपं न्यायाय आगमिष्यामि; अहं च द्रुतगतिः साक्षी भविष्यामि
जादूगरानाम्, व्यभिचारिणां च विरुद्धं, मिथ्याविरुद्धं च
शपथकर्तारः, ये च भाडेकारस्य वेतने पीडयन्ति, तेषां विरुद्धं च
विधवा, पितृणां च, यत् च परदेशीयं स्वतः विमुखं करोति
सम्यक्, मा भयातु मां, इति सेनापतिः परमेश् वरः वदति।
3:6 अहं हि परमेश् वरः अस्मि, अहं न परिवर्तयामि; अतः यूयं याकूबस्य पुत्राः न सन्ति
उपभोक्तः ।
3:7 युष्माकं पितृदिनात् अपि यूयं मम दूरं गताः
नियमाः, तान् न पालितवन्तः। मम समीपं प्रत्यागच्छ, अहं पुनः आगमिष्यामि
युष्मान् प्रति, सेनापतिः परमेश् वरः वदति। किन्तु यूयं अवदथ, वयं कस्मात् आगमिष्यामः?
३:८ किं मनुष्यः ईश्वरं लुण्ठयिष्यति? तथापि यूयं मां लुण्ठितवन्तः। यूयं तु वदथ, कस्मात् अस्माकम्
त्वां लुण्ठितवान्? दशमांशेषु नैवेद्येषु च ।
3:9 यूयं शापेन शापिताः, यतः यूयं मां सर्वं लुण्ठितवन्तः
राष्ट्रम् ।
3:10 भवन्तः सर्वाणि दशमांशानि भण्डारगृहे आनयन्तु, येन भोजनं भवेत्
मम गृहं, इदानीं मां परीक्ष्य, इति सेनापतिः वदति, यदि अहं
न त्वां स्वर्गजालकानि उद्घाटयिष्यति, आशीर्वादं च पातयिष्यति,
तत् ग्रहीतुं पर्याप्तं स्थानं न भविष्यति इति।
3:11 अहं च भक्षकं भवतः कृते भर्त्सयिष्यामि, सः न नाशयिष्यति
तव भूमौ फलानि; न च भवतः द्राक्षाफलं पुरतः क्षिपेत्
क्षेत्रे कालः इति सेनापतिः परमेश् वरः वदति।
3:12 सर्वे राष्ट्राणि भवन्तं धन्याः इति वक्ष्यन्ति, यतः यूयं आनन्ददायकाः भविष्यन्ति
भूमिः इति सेनापतिः परमेश् वरः वदति।
3:13 भवतः वचनं मम विरुद्धं स्थूलं जातम् इति परमेश् वरः वदति। तथापि यूयं किम् इति वदथ
किं वयं भवतः विरुद्धं एतावत् उक्तवन्तः?
3:14 यूयं उक्तवन्तः, ईश्वरस्य सेवा व्यर्थं, अस्माकं किं लाभः
तस्य नियमं पालितवन्तः, वयं च शोकपूर्वकं पुरतः गतवन्तः इति
सेनापतिः?
3:15 अधुना च वयं अभिमानिनः सुखिनः वदामः; आम्, ये दुष्टं कार्यं कुर्वन्ति, ते स्थापिताः सन्ति
उपरि; आम्, ये परमेश्वरं परीक्षन्ते, ते अपि मुक्ताः भवन्ति।
3:16 ततः परमेश् वरभयकाः बहुधा परस्परं वदन्ति स्म, परमेश् वरः च
श्रुत्वा श्रुत्वा पूर्वं स्मरणपुस्तकं लिखितम्
येभ्यः परमेश् वरभयान् तस् य नामचिन्तयान् च।
3:17 तस्मिन् दिने यदा अहं करोमि तदा ते मम भविष्यन्ति इति सेनापतिः परमेश्वरः वदति
मम रत्नानि उपरि; अहं तान् क्षमिष्यामि यथा मनुष्यः स्वपुत्रं तत् क्षमति
तस्य सेवां करोति।
3:18 तदा यूयं प्रत्यागत्य धर्मिणां दुष्टानां च भेदं करिष्यथ।
यः ईश्वरस्य सेवां करोति, यः तस्य सेवां न करोति, तस्य मध्ये।