मलाकी
२:१ इदानीं च हे याजकाः, एषा आज्ञा युष्माकं कृते अस्ति।
2:2 यदि यूयं न श्रोष्यन्ति, यदि च महिमा दातुं हृदये न स्थापयन्ति
मम नाम्नः प्रति सेनापतिः वदति, अहं शापं अपि प्रेषयिष्यामि
भवन्तं, अहं च भवतः आशीर्वादान् शापयिष्यामि, आम्, अहं तान् पूर्वमेव शापितवान्।
यतः यूयं तत् हृदये न स्थापयन्ति।
2:3 पश्य, अहं भवतः बीजं दूषयिष्यामि, भवतः मुखयोः गोबरं प्रसारयिष्यामि, अपि
भवतः गम्भीरभोजनानाम् गोबरम्; एकः च त्वां तेन सह हरति।
2:4 यूयं च ज्ञास्यथ यत् मया भवद्भ्यः एषा आज्ञा प्रेषिता, मम...
सन्धिः लेवीना सह भवेत् इति सेनापतिः वदति।
2:5 मम सन्धिः तस्य सह जीवनस्य शान्तिस्य च आसीत्; अहं च तानि तस्मै दत्तवान्
येन भयेन सः मां भयभीतः आसीत्, मम नामस्य पुरतः भीतः आसीत्।
2:6 तस्य मुखे सत्यस्य नियमः आसीत्, तस्य मुखे अधर्मः न लब्धः
lips: सः मया सह शान्तिपूर्वकं समतायां च गतः, बहवः च विमुखीकृतवान्
अधर्मः ।
2:7 हि यजमानस्य अधरेण ज्ञानं रक्षेत्, ते च अन्वेष्टव्याः
तस्य मुखे नियमः, यतः सः सेनापतिः परमेश् वरस् य दूतः अस्ति।
2:8 किन्तु यूयं मार्गाद् बहिः गता; भवद्भिः बहवः स्तब्धाः कृताः
विधिः; यूयं लेवीसन्धिं दूषितवन्तः इति परमेश् वरः वदति
गणाः ।
2:9 अतः मया अपि त्वां सर्वेषां पुरतः अवमाननीयं नीचं च कृतम्
यथा यूयं मम मार्गं न पालितवन्तः, किन्तु पक्षपातं कृतवन्तः
विधिः ।
२:१० किं न वयं सर्वे एकः पिता? किं परमेश् वरः अस् माकं न सृष्टवान्? किमर्थं वयं व्यवहारं कुर्मः
विश्वासघातेन प्रत्येकं मनुष्यः स्वभ्रातुः विरुद्धं सन्धिं अपवित्रं कृत्वा
अस्माकं पितृणां?
2:11 यहूदा विश्वासघातं कृतवान्, घृणितकार्यं च क्रियते
इस्राएलः यरुशलेमनगरे च; यतः यहूदाः पवित्रतां अपवित्रं कृतवान्
परमेश् वरः यस् य प्रेम् णा परदे वस् य कन्याम् अस् य विवाहम् अकरोत्।
2:12 यः पुरुषः एतत् करोति, तस्य स्वामिनः, प्रभुः च
विद्वान् याकूबस्य निवासस्थानात् बहिः, यः च अर्पणं करोति
सेना-प्रभोः समर्पयेत्।
2:13 परमेश् वरस् य वेदीम् अश्रुभिः आवृत्य पुनः एतत् कृतम्।
रोदनेन, क्रन्दनेन च यथा सः न मन्यते
पुनः अर्पणं कृत्वा भवतः हस्ते सद्भावेन वा गृह्णाति।
2:14 तथापि यूयं वदन्ति किमर्थम्? यतः परमेश् वरः युष् माकं मध्ये साक्षी अभवत्
यौवस्थायां भार्या च यस्याः विरुद्धं त्वया विश्वासघातः कृतः।
तथापि सा तव सहचरः, तव सन्धिपत्नी च।
२:१५ किं च सः एकं न कृतवान् ? तथापि तस्य आत्मायाः अवशेषः आसीत्। तथा
कस्मात् एकः? यथा सः ईश्वरीयं बीजं अन्वेषयेत्। अतः सावधानाः भवन्तु
तव आत्मा, तस्य भार्यायाः विरुद्धं कोऽपि विश्वासघातं मा कुरु।”
युवा।
2:16 यतः इस्राएलस्य परमेश् वरः परमेश् वरः वदति यत् सः परित्यागं द्वेष्टि यतः
कश्चित् स्ववस्त्रेण हिंसाम् आच्छादयति इति सेनापतिः परमेश् वरः वदति।
अतः स्वात्मना सावधानाः भवन्तु यत् भवन्तः विश्वासघातं न कुर्वन्ति।
2:17 यूयं स्ववचनेन परमेश्वरं श्रान्तवन्तः। तथापि यूयं वदथ, कस्मात् अस्माकम्
तं श्रान्तवान्? यदा यूयं वदथ, यः कश्चित् अशुभं करोति, सः दृष्टौ हितम्
परमेश् वरस् य, स च तेषु रमते; यद्वा, कुतः देवः
न्यायः ?