मलाकी
१:१ मलाकीद्वारा इस्राएलं प्रति परमेश्वरस्य वचनस्य भारः।
1:2 अहं युष्मान् प्रेम्णा कृतवान् इति परमेश् वरः वदति। तथापि यूयं वदथ, कस्मिं त्वया प्रेम कृतम्
वयम्u200c? एसावः याकूबस्य भ्राता न आसीत् वा? परमेश् वरः वदति, तथापि अहं याकूबं प्रेम्णा कृतवान्।
1:3 अहं एसावं द्वेष्टि, तस्य पर्वताः तस्य धरोहरं च विनाशितवान्
प्रान्तरस्य अजगराः।
1:4 यदा एदोमः वदति, “वयं दरिद्राः स्मः, किन्तु वयं पुनः आगत्य निर्माणं करिष्यामः।”
निर्जनस्थानानि; एवं वदति सेनापतिः, ते निर्मास्यन्ति, किन्तु
अहं अधः क्षिपामि; ते च तान् वदिष्यन्ति, दुष्टतायाः सीमा।
तथा च, “येषु प्रजाषु परमेश् वरः सदा क्रोधं करोति।”
1:5 युष्माकं नेत्राणि पश्यन्ति, यूयं च वक्ष्यथ, प्रभुः वर्धितः भविष्यति
इस्राएलस्य सीमातः।
1:6 पुत्रः स्वपितरं आदरयति, दासः स्वामिनः, यदि तर्हि अहं क
पिता, मम मानः कुत्र अस्ति ? यदि च अहं स्वामी अस्मि तर्हि मम भयं कुत्र अस्ति?
हे मम नाम अवहेलयन्तः याजकाः युष्मान् प्रति सेनापतिः परमेश् वरः वदति। तथा
यूयं वदथ, वयं तव नाम कस्मात् अवहेलितवन्तः?
1:7 यूयं मम वेदीयां दूषितं रोटिकां समर्पयन्ति; यूयं च वदथ, कस्मात् अस्माकम्
दूषितं त्वां? तस्मिन् यूयं वदथ, परमेश् वरस् य मेजः निन्दनीयः अस्ति।
1:8 यदि च यूयं अन्धान् बलिदानार्थं समर्पयन्ति तर्हि किं न दुष्टम्? यदि च अर्पयथ
पङ्गुरोगिणः, किं न दुष्टम्? इदानीं तव राज्यपालाय अर्पय; भविष्यति
सः त्वया प्रसन्नः भवेत्, अथवा तव व्यक्तिं स्वीकुर्यात्? इति सेनापतिः परमेश् वरः वदति।
1:9 अधुना च ईश्वरं प्रार्थयामि यत् सः अस्मासु अनुग्रहं करोतु
भवतः साधनेन गतः, किं सः भवतः व्यक्तिं पश्यति? इति परमेश् वरः वदति
गणाः ।
1:10 युष्मासु अपि कः अस्ति यः द्वाराणि व्यर्थं पिधास्यति?
न च यूयं मम वेदीयां वह्निं व्यर्थं प्रज्वालयथ। मम सुखं नास्ति
युष्मेषु, सेनापतिः वदति, अहं च अर्पणं न गृह्णामि
तव हस्तः।
1:11 सूर्योदयात् हि तस्यैव मम
अन्यजातीयेषु नाम महत् भविष्यति; प्रत्येकं स्थाने धूपं च करिष्यति
मम नाम्नः शुद्धं बलिदानं च अर्पयन्तु, यतः मम नाम महत् भविष्यति
अन्यजातीयानां मध्ये, इति सेनापतिः परमेश् वरः वदति।
1:12 किन्तु यूयं तत् अपवित्रं कृतवन्तः यत्, भगवतः मेजः अस्ति
प्रदूषितम्; तस्य च फलं तस्य मांसमपि निन्दनीयम्।
1:13 यूयं अपि अवदथ, पश्य, किं श्रान्तता! यूयं च तत् स्तम्भितवन्तः।
सेनापतिः परमेश् वरः वदति; यूयं च यत् विदीर्णम् आनयथ, तत् च
पङ्गुः, रोगी च; एवं यूयं नैवेद्यं आनयथ, किं मया एतत् स्वीकुर्याम्
तव हस्तः? इति परमेश् वरः वदति।
1:14 किन्तु शापितः वञ्चकः यस्य मेषे पुरुषः भवति, प्रतिज्ञा च करोति।
परमेश् वराय दूषितं यजति, यतः अहं महान् राजा अस्मि।
इति सेनापतिः परमेश् वरः वदति, मम नाम विजातीयेषु घोरम् अस्ति।