मलाकी इत्यस्य रूपरेखा

I. भविष्यद्वाणीयाः परिचयः १:१

II. जनानां सह परमेश्वरस्य प्रथमः विवादः १:२-५

III. याजकैः सह परमेश्वरस्य विवादः १:६-२:९
उ. याजकविरुद्धं तस्य कारणानि १:६-१४
ख. याजकानाम् आज्ञा २:१-९

IV. जनानां सह परमेश्वरस्य द्वितीयः विवादः २:१०-१७
उ. भविष्यद्वादिस्य प्रश्नः २:१०
ख. भविष्यद्वादिना आरोपः २:११-१७
1. यहूदाः विश्वासघातं कृतवान्
तेषां भ्रातरः २:११-१२
2. यहूदाः विश्वासघातं कृतवान्
तेषां भार्या २:१३-१६
3. यहूदाः विश्वासघातं कृतवान्
प्रभुः २:१७

वि. ईश्वरस्य शुद्धिकरणस्य प्रेषणम्
दूत ३:१-६
उ. लेवीयां तस्य आगमनस्य प्रभावः
(पुरोहितत्वम्) ३:२-३
ख. यहूदादेशे तस्य आगमनस्य प्रभावः
तथा यरुशलेम ३:४
ग. ईश्वरस्य उपरि तस्य आगमनस्य प्रभावः ३:५-६

VI. जनानां सह परमेश्वरस्य तृतीयः विवादः ३:७-१५
उ. के विधानपालनविषये
प्रभुः ३:७-१२
ख. तेषां विरुद्धं दम्भविषये
ईश्वरः ३:१३-१५

VII. अवशेषाः पश्चात्तापं कुर्वन्ति ३:१६-१८
उ. तेषां पश्चात्तापः व्यक्तः ३:१६क
ख. तेषां पश्चात्तापः स्वीकृतवान् ३:१६ख-१८

अष्टम । आगच्छन् न्यायः ४:१-६
उ. अभिमानी दुष्टः च नष्टवान् ४:१
ख. धर्मात्माः प्रसवम् अकरोत् ४:२-३
ग. मूसा ४:४ स्मरणार्थं उपदेशः
D. एलियाहं 4:5-6 प्रेषयितुं प्रतिज्ञा