लूका
24:1 सप्ताहस्य प्रथमदिने प्रातःकाले ते आगताः
तेषां सज्जीकृतानि मसालानि आनयन्तः समाधिस्थलं प्रति च
तेषां सह केचन अन्ये।
24:2 ततः ते शिलाखण्डं श्मशानात् दूरं लुण्ठितं दृष्टवन्तः।
24:3 ततः ते प्रविश्य भगवतः येशुना शरीरं न प्राप्नुवन्।
24:4 तदा ते तत्र बहु भ्रान्ताः सन्तः द्वे द्वे
तेषां पार्श्वे जनाः दीप्तवस्त्रधारिणः स्थिताः आसन्।
24:5 भयभीताः भूमौ मुखं प्रणम्य च ते
तान् अब्रवीत्, यूयं मृतानां मध्ये जीवितान् किमर्थम् अन्विष्यथ?
24:6 सः अत्र नास्ति, किन्तु पुनरुत्थितः अस्ति, स्मर्यतां यत् सः युष्मान् प्रति कथं उक्तवान्
तथापि गालीले .
24:7 कथयन्, “मनुष्यपुत्रः पापिनः हस्ते समर्पयितव्यः।
क्रूसे च क्रूसे भव, तृतीये दिने पुनरुत्थानम्।
२४:८ ते तस्य वचनं स्मरन्तः।
24:9 ततः परं समाधिस्थानात् प्रत्यागत्य एतानि सर्वाणि वचनानि कथितवान्
एकादश, शेषेभ्यः सर्वेभ्यः च।
24:10 मरियम मग्दलीनी, योआना, याकूबस्य माता मरियमः च...
अन्याः स्त्रियः ये तेषां सह आसन्, ये एतानि कथयन्ति स्म
प्रेरिताः।
24:11 तेषां वचनं तेषां कृते व्यर्थकथा इव भासते स्म, ते च तान् विश्वासं कृतवन्तः
नहि।
24:12 ततः पत्रुसः उत्थाय समाधिस्थलं प्रति धावितवान्। नत्वा च सः
स्वयमेव स्थापितानि सनीवस्त्राणि दृष्ट्वा विस्मयमानाः प्रस्थिताः
स्वयं तस्मिन् यत् घटितम् आसीत्।
24:13 तस्मिन् दिने तौ द्वौ इमौसनामकं ग्रामं गतवन्तौ।
यत् यरुशलेमतः प्रायः षष्टि-फर्लाङ्ग्-दूरे आसीत्।
24:14 ते च एतानि सर्वाणि घटनानि एकत्र कथयन्ति स्म।
24:15 यदा ते संवादं कुर्वन्तः तर्कयन्ति च।
येशुः स्वयम् समीपं गत्वा तेषां सह गतः।
24:16 किन्तु तेषां नेत्राणि तं न ज्ञास्यन्ति इति धारितानि आसन्।
24:17 ततः सः तान् अवदत्, यूयं कीदृशाः संसर्गाः सन्ति
भवन्तः गच्छन्तः दुःखिताः च सन्ति?
24:18 तेषु एकः क्लिओपसः नामकः तं प्रत्युवाच।
किं त्वं यरुशलेमनगरे परदेशीयः असि, किन्तु तानि विषयाणि न ज्ञातवान्
ये तत्र एतेषु दिनेषु भवन्ति?
24:19 सः तान् अवदत्, “किं वस्तूनि? ते तम् अवदन्, “विषये।”
नासरतदेशीयः येशुः, यः पूर्वं कर्मवचनेन च पराक्रमी भविष्यद्वादिः आसीत्
ईश्वरः सर्वे जनाः च : १.
24:20 मुख्ययाजकाः अस्माकं शासकाः च कथं तं दण्डार्थं समर्पितवन्तः
मृत्युपर्यन्तं तं क्रूसे स्थापितवन्तः।
24:21 किन्तु वयं विश्वसितवन्तः यत् सः एव इस्राएलस्य मोचनं कर्तुं अर्हति स्म।
एतस्य सर्वस्य अतिरिक्तं अद्य एतेषां वस्तूनि भवितुं तृतीयः दिवसः अस्ति
कृतम्u200c।
24:22 आम्, अस्माकं सङ्घस्य केचन स्त्रियः अपि अस्मान् विस्मयितवन्तः, येन...
श्मशाने प्रातःकाले आसन्;
24:23 यदा ते तस्य शरीरं न प्राप्नुवन्, तदा ते आगतवन्तः, तेषां अपि अस्ति इति
स्वर्गदूतानां दर्शनं दृष्टवान्, यस्मिन् सः जीवितः इति उक्तवान्।
24:24 अस्माभिः सह केचन जनाः समाधिस्थलं गत्वा अवाप्तवन्तः
तथैव स्त्रियः उक्तवन्तः, किन्तु तं न दृष्टवन्तः।
24:25 ततः सः तान् अवदत्, हे मूर्खाः, तत् सर्वं विश्वासयितुं मन्दहृदयाः
भविष्यद्वादिभिः उक्तम्।
24:26 ख्रीष्टः एतानि दुःखानि भोक्तुं स्वगृहं प्रविष्टुं च न अर्हति स्म
महिमा?
24:27 मूसातः सर्वान् भविष्यद्वादिनाम् आरभ्य तान् व्याख्यातवान्
सर्वाणि शास्त्राणि आत्मनः विषये वस्तूनि।
24:28 ततः ते ग्रामस्य समीपं गत्वा यत्र ते गतवन्तः, सः यथा
यद्यपि सः अधिकं गतः स्यात्।
24:29 किन्तु ते तं बाध्यं कृतवन्तः, “अस्माभिः सह तिष्ठ, यतः तत् प्रति अस्ति।”
सायं, दिवसः च दूरं व्यतीतः। स च तैः सह स्थातुं प्रविशत्।
24:30 ततः सः तेषां सह भोजने उपविश्य रोटिकां गृहीत्वा...
आशीर्वादं दत्त्वा भङ्कयित्वा तेभ्यः दत्तवान्।
24:31 तेषां नेत्राणि उद्घाटितानि, ते तं ज्ञातवन्तः। सः च बहिः अन्तर्धानं जातः
तेषां दृष्टिः।
24:32 ते परस्परं अवदन्, सः यदा अस्माकं अन्तः हृदयं न दहति स्म
अस्माभिः सह मार्गेण सम्भाषितवान्, यदा सः अस्मान् शास्त्राणि उद्घाटयति स्म?
24:33 ते तस्मिन् एव समये उत्थाय यरुशलेमनगरं प्रत्यागत्य द...
एकादश समागताः तेषां सह ये च आसन्।
24:34 सः अवदत्, “प्रभुः खलु पुनरुत्थितः, सिमोनस्य समक्षं प्रकटितः च।”
24:35 ते च मार्गे किं किं कृतं, सः कथं ज्ञातः इति च अवदन्
तान् रोटिकाभङ्गे।
24:36 यदा ते एवं वदन्ति स्म, तदा येशुः स्वयम् तेषां मध्ये स्थित्वा
तान् अवदत्, युष्माकं शान्तिः भवतु।
24:37 किन्तु ते भयभीताः भयभीताः च दृष्टवन्तः इति मन्यन्ते स्म
a spirit.
24:38 ततः सः तान् अवदत्, यूयं किमर्थं व्याकुलाः? किमर्थं च विचाराः उत्पद्यन्ते
भवतः हृदयं?
24:39 मम हस्तौ मम पादौ च पश्यतु, अहं स्वयं अस्मि, मां सम्पादय पश्यतु।
यतः यूयं मां यथा पश्यन्ति तथा आत्मानः मांसं अस्थि च नास्ति।
24:40 एवम् उक्त्वा सः तान् स्वहस्तौ पादौ च दर्शितवान्।
24:41 यदा ते हर्षेण विश्वासं न कुर्वन्ति स्म, आश्चर्यं च कुर्वन्ति स्म, तदा सः अवदत्
तान्, किं युष्माकं अत्र किमपि भोजनम् अस्ति?
24:42 ततः ते तस्मै भृष्टमत्स्यस्य मधुपर्कस्य च एकं खण्डं दत्तवन्तः।
24:43 सः तत् गृहीत्वा तेषां पुरतः खादितवान्।
24:44 ततः सः तान् अवदत्, “एतानि वचनं मया युष्मान् प्रति उक्तम्
अहं भवद्भिः सह आसम्, यत् सर्वं यत् आसीत् तत् पूर्णं भवितुमर्हति
मूसायाः व्यवस्थायां, भविष्यद्वादिषु, स्तोत्रेषु च लिखितम्।
मम विषये।
24:45 ततः सः तेषां बोधं उद्घाटितवान् यत् ते अवगन्तुं शक्नुवन्ति
शास्त्राणि, २.
24:46 ततः तान् अवदत्, “एवं लिखितम् अस्ति, ख्रीष्टस्य च एवं कर्तव्यम्।”
दुःखं भोक्तुं तृतीये दिने मृतात् पुनरुत्थानम्।
२४ - ४७ तस्य च नाम्ना पश्चात्तापः पापक्षमा च प्रवचनीयः
यरुशलेमतः आरभ्य सर्वेषु राष्ट्रेषु।
24:48 यूयं च एतेषां साक्षिणः सन्ति।
24:49 पश्यतु, अहं मम पितुः प्रतिज्ञां युष्माकं प्रति प्रेषयामि, किन्तु यूयं निवासं कुर्वन्तु
यरुशलेमनगरं यावत् यूयं ऊर्ध्वतः सामर्थ्यं न प्राप्नुथ।
24:50 ततः सः तान् बेथानीपर्यन्तं नीत्वा हस्तौ उत्थापितवान्।
आशिषं च दत्तवान्।
24:51 यदा सः तान् आशीर्वादं ददाति स्म, तदा सः तेभ्यः विच्छिन्नः अभवत्,...
स्वर्गं प्रति नीतः।
24:52 ततः ते तं पूजयित्वा महता आनन्देन यरुशलेमनगरं प्रत्यागतवन्तः।
24:53 ते नित्यं मन्दिरे परमेश्वरस्य स्तुतिं आशीर्वादं च कुर्वन्तः आसन्। आमेन् ।