लूका
23:1 ततः सर्वः जनसमूहः उत्थाय तं पिलातुसस्य समीपं नीतवान्।
23:2 ततः ते तं आरोपयितुं प्रवृत्ताः, “अस्माभिः एतत् विकृतं दृष्टम्।”
राष्ट्रं, कैसरस्य करं दातुं च निषेधं कृत्वा, सः
स्वयं ख्रीष्टः राजा अस्ति।
23:3 तदा पिलातुः तं पृष्टवान्, “किं त्वं यहूदीनां राजा असि? स च
प्रत्युवाच त्वं वदसि।
23:4 तदा पिलातुः मुख्ययाजकान् जनान् च अवदत्, “अहं न दोषं पश्यामि।”
अस्मिन् पुरुषे ।
23:5 ते च अधिकं उग्राः अभवन्, “सः जनान् प्रेरयति।
गलीलदेशात् आरभ्य सर्वेषु यहूदिनेषु उपदेशं दत्तवान्।
23:6 पिलातुः गालीलस्य विषये श्रुत्वा पृष्टवान् यत् सः पुरुषः गलीलदेशीयः अस्ति वा।
23:7 सः हेरोदस्य अधिकारक्षेत्रस्य इति ज्ञात्वा एव सः
तं हेरोदस्य समीपं प्रेषितवान्, यः स्वयम् अपि तस्मिन् काले यरुशलेमनगरे आसीत्।
23:8 हेरोदः येशुं दृष्ट्वा सः अतीव प्रसन्नः अभवत्, यतः सः इच्छति स्म
दीर्घकालस्य तं पश्यन्तु, यतः सः तस्य विषये बहु किमपि श्रुतवान्; तथा
सः आशां कृतवान् यत् तेन किमपि चमत्कारं दृष्टवान् इति।
23:9 ततः सः तेन सह बहुभिः वचनैः पृष्टवान्; किन्तु सः तस्मै किमपि उत्तरं न दत्तवान्।
23:10 तदा मुख्यपुरोहिताः शास्त्रज्ञाः च स्थित्वा तं प्रचण्डतया आरोपितवन्तः।
23:11 ततः हेरोदः स्वसैनिकैः सह तं व्यर्थं कृत्वा उपहासितवान्,...
तं भव्यवस्त्रेण परिधाय पुनः पिलातुसस्य समीपं प्रेषितवान्।
23:12 तस्मिन् एव दिने पिलातुसः हेरोदः च मित्रौ अभवताम्, यतः पूर्वम्
ते परस्परं वैरं कुर्वन्ति स्म।
23:13 पिलातुसः मुख्ययाजकान् शासकान् च समाहूय
प्रजाः च, २.
23:14 तान् अवदन्, यूयं एतत् मनुष्यम् मम समीपम् आनयथ, यथा विकृतः
प्रजाः, पश्य, अहं युष्माकं पुरतः तं परीक्ष्य लब्धवान्
येषु युष्माकं अभियोगं कुर्वन्ति तानि स्पृशन् तस्य दोषः नास्ति।
23:15 न, न च हेरोदः, यतः अहं भवन्तं तस्य समीपं प्रेषितवान्। तथा, पश्य, न किमपि योग्यम्
तस्य मृत्युः क्रियते।
23:16 अतः अहं तं दण्डयिष्यामि, तं च मोचयिष्यामि।
२३:१७ (अवश्यकतावशात् सः उत्सवे तेभ्यः एकं विमोचयेत्)।
23:18 ते सद्यः क्रन्दन्ति स्म, “अयं पुरुषं दूरं कुरु, मुञ्चतु।”
अस्माकं कृते बरब्बा।
२३:१९ (सः नगरे कृतस्य कस्यचित् विद्रोहस्य कारणात्, वधस्य च कृते निक्षिप्तः
कारागारे ।)
23:20 अतः पिलातुः येशुं मुक्तुं इच्छन् पुनः तान् अवदत्।
23:21 किन्तु ते क्रूसे क्रूसे क्रूसे स्थापयतु, क्रूसे स्थापयतु इति आक्रोशन्ति स्म।
23:22 सः तान् तृतीयवारं अवदत्, “किमर्थं किं दुष्टं कृतवान्? अहम्u200c
तस्मिन् मृत्युकारणं न लब्धम्, अतः अहं तं दण्डयिष्यामि,
तं गच्छतु।
23:23 ते च तत्क्षणमेव उच्चैः स्वरैः तस्य भवितुं प्रार्थयन्तः आसन्
क्रूसे स्थापितः। तेषां प्रधानपुरोहितानाञ्च स्वराः प्रबलाः अभवन्।
23:24 पिलातुसः च वाक्यं दत्तवान् यत् तेषां इष्टं यथा भवेत्।
23:25 विद्रोहस्य वधस्य च कृते यः क्षिपितः आसीत्, सः तेभ्यः मुक्तवान्
कारागारः, यस्य ते इष्टाः आसन्; किन्तु सः येशुं तेषां इच्छानुसारं समर्पितवान्।
23:26 ते तं नीत्वा एकं सिमोनं कुरेनियादेशं गृहीतवन्तः।
देशात् बहिः आगत्य तस्य उपरि क्रूसं स्थापयन्ति स्म यत् सः शक्नोति
येशुना पश्चात् तत् सहत।
23:27 तस्य पश्चात् जनसमूहः, स्त्रियः च, ये...
अपि तं विलापं कृत्वा शोचति स्म।
23:28 येशुः तान् प्रति मुखं कृत्वा अवदत्, “यरुशलेमस्य कन्याः, मा रोदितुम्।”
मां, किन्तु स्वसन्ततिषु च रोदन्तु।
23:29 पश्यत, ये दिवसाः आगच्छन्ति, येषु ते वक्ष्यन्ति, धन्यः
वन्ध्याः, योनिः च ये कदापि न जनयन्ति, पपाः च ये कदापि न
दत्तवान् चूषयति।
23:30 तदा ते पर्वतान् वक्तुं आरभन्ते, अस्माकं उपरि पतन्तु। तथा
पर्वताः, अस्मान् आच्छादयतु।
23:31 यदि हि हरितवृक्षे एतानि कुर्वन्ति तर्हि वृक्षे किं भविष्यति
शुष्कः?
23:32 अन्ये द्वे अपि दुष्कृतौ आस्ताम्, तेन सह स्थापनार्थं नीतौ आस्ताम्
मृत्यु।
23:33 यदा ते तत्र काल्वारी इति स्थानं प्राप्तवन्तः
ते तं क्रूसे क्रूसे कृतवन्तः, दुष्टाः च, एकः दक्षिणे, तथा च
अन्ये वामे ।
23:34 तदा येशुः अवदत्, हे पिता, तान् क्षमस्व। न हि ते किं कुर्वन्ति इति न जानन्ति।
ते तस्य वस्त्रं विभज्य च चिट्ठीम् अकुर्वन्।
23:35 जनाः च पश्यन्तः स्थितवन्तः। शासकाः च तेषां सह उपहासयन्ति स्म
तं, अन्यान् तारितवान् इति वदन्; सः आत्मनः उद्धारं करोतु, यदि सः ख्रीष्टः अस्ति, तर्हि...
ईश्वरस्य चयनितः।
23:36 सैनिकाः अपि तं उपहासयन्ति स्म, तस्य समीपम् आगत्य तस्मै अर्पितवन्तः
अम्ल-पेय,
23:37 ततः उक्तवान्, यदि त्वं यहूदीनां राजा असि तर्हि आत्मानं त्राहि।
23:38 तस्य उपरि ग्रीकभाषायाः अक्षरैः अपि लिखितम् आसीत्
लैटिनभाषा, हिब्रू च, एषः यहूदीनां राजा अस्ति।
23:39 लम्बितानां अपराधिनां कश्चित् तं निन्दितवान् यत् यदि
त्वं ख्रीष्टः असि, स्वं अस्मान् च त्राहि।
23:40 किन्तु अन्यः तं भर्त्सयित्वा अवदत्, “किं त्वं ईश्वरं न बिभेषि?
त्वं तस्मिन् एव निन्दने असि इति दृष्ट्वा?
23:41 वयं च खलु न्याय्यतया; यतः वयं स्वकर्मणां यथायोग्यं फलं प्राप्नुमः, किन्तु
अयं मनुष्यः किमपि दुष्कृतं न कृतवान्।
23:42 तदा सः येशुं अवदत्, “प्रभो, यदा त्वं स्वगृहं प्रविशसि तदा मां स्मर।”
राज्यम् ।
23:43 तदा यीशुः तं अवदत्, “अहं त्वां सत्यं वदामि, अद्य त्वं भविष्यसि।”
मया सह स्वर्गे।
23:44 ततः प्रायः षष्ठी प्रहरः आसीत्, ततः सर्वेषु अन्धकारः अभवत्
नवमीघण्टापर्यन्तं पृथिवी।
23:45 सूर्यः अन्धकारमयः अभवत्, मन्दिरस्य आवरणं च विदीर्णम् अभवत्
मध्ये ।
23:46 येशुः उच्चैः स्वरेण आक्रोशन् अवदत्, “पिता, तव अन्तः।”
हस्तान् अहं मम आत्मानं प्रशंसयामि, एवम् उक्त्वा सः भूतं त्यक्तवान्।
23:47 शतपतिः कृतं दृष्ट्वा ईश्वरस्य महिमाम् अकरोत्।
अवश्यमेव एषः धर्मात्मा आसीत्।
23:48 ये जनाः तत् दर्शनं समागताः सर्वे जनाः तत् दृष्ट्वा
कृतानि कार्याणि तेषां स्तनौ प्रहृत्य प्रत्यागतवन्तः।
23:49 तस्य सर्वाः परिचिताः, गालीलतः तस्य पश्चात् गताः स्त्रियः च।
एतानि पश्यन् दूरं स्थितवान्।
23:50 तत्र योसेफः नाम एकः पुरुषः परामर्शदाता आसीत्। स च क
सत्पुरुषः, न्याय्यः च : १.
२३:५१ (स एव तेषां परामर्शं कर्म च न अनुमोदितवान् आसीत्;) सः आसीत्
अरिमाथया, यहूदीनां नगरम्, यः स्वयम् अपि राज्यं प्रतीक्षते स्म
ईश्वरस्य ।
23:52 अयं मनुष्यः पिलातुसस्य समीपं गत्वा येशुना शरीरं याचितवान्।
23:53 ततः सः तम् अवतारयित्वा लिनेन वेष्टयित्वा समाधौ निधाय
यत् शिलाखण्डे उत्कीर्णं यस्मिन् पूर्वं कदापि मनुष्यः न स्थापितः।
23:54 सः दिवसः सज्जता आसीत्, विश्रामदिवसः च प्रवृत्तः।
23:55 गालीलदेशात् तेन सह आगताः स्त्रियः अपि पश्चात् गच्छन्ति स्म।
समाधिं च कथं तस्य शरीरं स्थापितं इति च दृष्टवान्।
23:56 ते पुनः आगत्य मसालान् लेपान् च सज्जीकृतवन्तः; विश्रामं च कृतवान्
आज्ञानुसारं विश्रामदिवसः।