लूका
22:1 अखमीरीरोटिकोत्सवः समीपं गतः, यः उच्यते
फसह।
22:2 तदा मुख्ययाजकाः शास्त्रज्ञाः च तं कथं मारयितुं शक्नुवन्ति इति अन्विषन्ति स्म। कृते
ते जनानां भयम् अनुभवन्ति स्म।
22:3 ततः शैतानः इस्करियोती नाम यहूदां प्रविष्टवान्, सः सङ्ख्यायाः
द्वादशः ।
22:4 ततः सः गत्वा मुख्यपुरोहितैः, सेनापतिभिः च सह संवादं कृतवान्।
कथं सः तं तान् प्रति द्रोहं कर्तुं शक्नोति।
22:5 ते प्रसन्नाः भूत्वा तस्मै धनं दातुं सन्धिं कृतवन्तः।
22:6 सः प्रतिज्ञातवान्, तेषां समक्षं तं द्रोहं कर्तुं अवसरं अन्विषत् च
बहुलस्याभावः ।
22:7 ततः अखमीरस्य रोटिकायाः दिवसः आगतः, यदा निस्तारपर्वस्य वधः करणीयः आसीत्।
22:8 ततः सः पत्रुसः योहनं च प्रेषितवान् यत्, “गत्य अस्मान् निस्तारपर्वं सज्जीकरोतु, यत्
वयं खादामः।
22:9 ते तम् अवदन्, त्वं कुत्र इच्छसि यत् वयं सज्जीकुर्मः?
22:10 स तान् अवदत् , पश्यत, यदा यूयं नगरं प्रविश्य तत्रैव
किं त्वां भवद्भिः सह मिलित्वा जलस्य कलशं धारयन्; अनुसृत्य तं प्रविशति
गृहं यत्र प्रविशति।
22:11 यूयं गृहस्थं वक्ष्यथ, गुरुः कथयति
त्वां कुत्र अतिथिगृहं यत्र अहं मम सह निस्तारपर्वं खादिष्यामि
शिष्याः?
22:12 सः युष्मान् एकं विशालं ऊर्ध्वकक्षं दर्शयिष्यति, तत्र सज्जं कुरुत।
22:13 ते गत्वा तस्य वचनं यथा उक्तं तथा प्राप्य सज्जाः अभवन्
निस्तारपर्वः।
22:14 यदा समयः अभवत् तदा सः द्वादशप्रेरितैः सह उपविष्टः
तस्य।
22:15 सः तान् अवदत्, “अयं निस्तारपर्वं खादितुम् इच्छामि।”
मया दुःखं भोक्तुं पूर्वं भवद्भिः सह।
22:16 अहं युष्मान् वदामि, यावत् तत् न भविष्यति तावत् अहं तस्य पुनः न खादिष्यामि
ईश्वरस्य राज्ये पूर्णः।
22:17 सः चषकं गृहीत्वा धन्यवादं दत्त्वा अवदत्, एतत् गृहीत्वा विभजतु
परस्परं भवतः मध्ये : १.
22:18 अहं युष्मान् वदामि यत् अहं द्राक्षाफलं न पिबामि, यावत् न...
ईश्वरस्य राज्यं आगमिष्यति।
22:19 सः रोटिकां गृहीत्वा धन्यवादं दत्त्वा भग्नं कृत्वा तेभ्यः दत्तवान्।
इदं मम शरीरं युष्माकं कृते दत्तम्, एतत् स्मरणार्थं कुरुत
मम ।
22:20 तथैव भोजनानन्तरं चषकः अपि कथयति स्म, अयं चषकः नूतनः अस्ति
मम रक्ते यत् भवतः कृते पातितम् अस्ति, तत् वसीयतम्।
22:21 किन्तु पश्य, यः मां द्रोहं करोति तस्य हस्तः मया सह मेजस्य उपरि अस्ति।
22:22 सत्यमेव मनुष्यपुत्रः यथानिर्धारितं गच्छति, किन्तु धिक् तस्य
मनुष्यः येन सः द्रोहितः भवति!
22:23 ते परस्परं पृच्छितुं प्रवृत्ताः यत् तेषु कः सः अस्ति
एतत् कार्यं कर्तव्यम्।
22:24 तेषु कः भवेत् इति विवादः अपि अभवत्
महत्तमं गणयति स्म ।
22:25 सः तान् अवदत्, “अन्यजातीयराजाः प्रभुत्वं कुर्वन्ति
ते; ये च तेषु अधिकारं प्रयुञ्जते ते हितकराः उच्यन्ते।
22:26 किन्तु यूयं तथा न भविष्यथ, किन्तु युष्माकं मध्ये यः महान् अस्ति सः इव भवतु
कनिष्ठः; यश्च प्रधानः स यथा सेवते।
22:27 किं महत्तरं भोजने उपविष्टः, सेवकः वा? अस्ति
न तु भोजने उपविष्टः? अहं तु युष्माकं मध्ये सेवक इव अस्मि।
22:28 यूयं ये मम प्रलोभनेषु मया सह स्थापिताः।
22:29 अहं युष्माकं कृते राज्यं निरूपयामि यथा मम पिता मम कृते नियुक्तवान्।
22:30 यथा यूयं मम राज्ये मम मेजस्थाने खादितुम् पिबन्तु, सिंहासनेषु उपविष्टाः च भवेयुः
इस्राएलस्य द्वादशगोत्राणां न्यायं कुर्वन्।
22:31 तदा प्रभुः अवदत्, “शिमोनः, सिमोनः, पश्य, शैतानः युष्मान् प्राप्तुम् इच्छति।
यथा युष्मान् गोधूमवत् छानयेत्।
22:32 किन्तु अहं भवतः कृते प्रार्थितवान् यत् भवतः विश्वासः न क्षीणः भवति
परिवर्तनं कृत्वा भ्रातृन् दृढं कुरु।
22:33 सः तं अवदत्, “प्रभो, अहं त्वया सह गन्तुं सज्जः अस्मि
कारागारे, मृत्युपर्यन्तं च।
22:34 सः अवदत्, “अहं त्वां वदामि, पत्रुस, अद्य कुक्कुटः न गदति।
ततः पूर्वं त्वं मां जानासि इति त्रिवारं नकारयिष्यसि।
22:35 सः तान् अवदत्, यदा अहं युष्मान् पर्सं, स्क्रिप्, विना च प्रेषितवान्
जूता, भवतः किमपि अभावः आसीत्? ते च अवदन्, किमपि न।
22:36 तदा सः तान् अवदत्, “अधुना यस्य पर्सः अस्ति सः तत् गृह्णातु।
तथैव तस्य खण्डः, यस्य खड्गः नास्ति, सः स्वस्य विक्रयं करोतु
वस्त्रं, एकं च क्रीणीत।
22:37 अहं युष्मान् वदामि यत् एतत् लिखितं अद्यापि सिद्धं भवितुमर्हति
मयि, सः उल्लङ्घकानां मध्ये गणितः, विषयाणां कृते
मम विषये अन्तः अस्ति।
22:38 ते अवदन् भगवन्, पश्य, अत्र द्वौ खड्गौ स्तः। स तान् आह, .
पर्याप्तम् ।
22:39 ततः सः निर्गत्य यथाविधि जैतुनपर्वतं गतः। तथा
तस्य शिष्याः अपि तस्य अनुसरणं कृतवन्तः।
22:40 तत्र स्थित्वा सः तान् अवदत्, प्रार्थयन्तु यत् यूयं न प्रविशन्ति
प्रलोभने ।
22:41 ततः सः तेभ्यः शिलाखण्डे निवृत्तः जानुभ्यां न्यस्तः।
प्रार्थितवान् च, .
22:42 उक्तवान्, हे पिता, यदि इच्छसि, तर्हि एतत् चषकं मम कृते अपसारय।
तथापि मम इच्छा न भवतु, किन्तु भवतः इच्छा एव भवतु।
22:43 ततः स्वर्गात् तस्मै स्वर्गात् एकः दूतः प्रकटितः यः तं बलं दत्तवान्।
22:44 सः पीडितः सन् अधिकं प्रार्थितवान्, तस्य स्वेदः अपि तथैव आसीत्
भूमौ पतन्तः रक्तबिन्दवः महान् आसन्।
22:45 यदा सः प्रार्थनातः उत्थाय शिष्याणां समीपम् आगतः तदा सः अवाप्तवान्
तेषां शोकार्थं सुप्ताः, २.
22:46 ततः तान् अवदत्, यूयं किमर्थं निद्रां कुर्वन्ति? उत्तिष्ठन्तु प्रार्थयन्तु, मा भूत् प्रविशन्ति
प्रलोभनम् ।
22:47 यदा सः वदति स्म, तदा जनसमूहः आहूतः च दृष्टः
द्वादशानां मध्ये एकः यहूदाः तेषां पुरतः गत्वा येशुं समीपं गतः
तं चुम्बयतु।
22:48 किन्तु यीशुः तं अवदत्, “यहूदा, त्वं मनुष्यपुत्रं क...
चुंबन?
22:49 तस्य परितः ये जनाः पश्चात् किं भविष्यति इति दृष्ट्वा अवदन्
तं भगवन्, किं वयं खड्गेन प्रहरामः?
22:50 तेषु एकः महापुरोहितस्य सेवकं प्रहृत्य तस्य सेवकं छिनत्
दक्षिणकर्णः ।
22:51 तदा यीशुः अवदत्, “एवं यावत् भोगं कुर्वन्तु।” स च कर्णं स्पृशति स्म, .
तं च चिकित्सां कृतवान्।
22:52 ततः यीशुः मुख्ययाजकान् मन्दिरस्य सेनापतिं च अवदत्
ये वृद्धाः तस्य समीपं आगताः, यूयं चोरस्य विरुद्धं यथा निर्गताः।
खड्गदण्डैः सह?
22:53 यदा अहं नित्यं भवद्भिः सह मन्दिरे आसम्, तदा यूयं हस्तं न प्रसारितवन्तः
मम विरुद्धं, किन्तु एषा भवतः समयः, अन्धकारस्य च सामर्थ्यम्।
22:54 ततः ते तं गृहीत्वा महायाजकस्य गृहे नीतवन्तः
गृहम्u200c। पतरसः दूरतः अनुसृत्य गतः।
22:55 यदा ते सभागारस्य मध्ये अग्निं प्रज्वाल्य प्रज्वलितवन्तः
एकत्रैव पतरसः तेषां मध्ये उपविष्टवान्।
22:56 किन्तु काचित् दासी तं अग्निपार्श्वे उपविष्टं प्रयत्नपूर्वकं दृष्टवती
तं पश्यन् अवदत्, “अयं पुरुषः अपि तस्य सह आसीत्।”
22:57 सः तं अङ्गीकृतवान्, “स्त्री, अहं तं न जानामि।”
22:58 किञ्चित्कालानन्तरं अन्यः तं दृष्ट्वा अवदत् त्वमपि भवसि
ते। पतरसः अवदत्, “मनुष्यः, अहं नास्मि।”
22:59 एकघण्टायाः कालान्तरे च अन्यः विश्वासेन प्रतिपादितः ।
सः कथयति स्म, “अयम् अपि सत्यमेव तस्य समीपे आसीत्, यतः सः गलीलदेशीयः अस्ति।”
22:60 तदा पत्रुसः अवदत्, “मनुष्यः, अहं न जानामि यत् त्वं किं वदसि।” सद्यः च, यदा
सः तथापि उक्तवान्, कुक्कुटः क्रूरः।
22:61 ततः प्रभुः व्यावृत्तः पतरसम् अवलोकितवान्। पतरसः च स्मरति स्म
भगवतः वचनं कथं तम् उक्तवान्, कुक्कुटस्य वाकं पुरतः त्वं
त्रिवारं मां नकारयिष्यति।
22:62 ततः पत्रुसः बहिः गत्वा कटुतया रोदिति स्म।
22:63 येशुं धारयन्तः जनाः तं उपहासं कृत्वा तं प्रहारं कृतवन्तः।
22:64 तस्य नेत्रे बद्ध्वा मुखं प्रहृत्य च
तम् अपृच्छत्, भविष्यद्वाणीं कुरु, कः त्वां प्रहारं कृतवान्?
22:65 अन्ये च बहवः वचनानि तस्य विरुद्धं निन्दां कृतवन्तः।
22:66 दिवा एव च प्रजावृद्धाः प्रधानाः च
याजकाः शास्त्रज्ञाः च समागत्य तं स्वसभायां नीतवन्तः।
इति वदन् ।
22:67 किं त्वं ख्रीष्टः असि? अस्मान् वदतु। स तान् अवदत्, “यदि अहं युष्मान् वदामि, यूयं।”
न विश्वसिष्यति : १.
22:68 यदि च अहम् अपि युष्मान् पृच्छामि तर्हि यूयं मां न उत्तरं ददसि, न च मां मुञ्चसि।
22:69 इतः परं मनुष्यपुत्रः शक्तिशक्तिदक्षिणे उपविशति
भगवान।
22:70 तदा ते सर्वे अवदन्, किं त्वं परमेश्वरस्य पुत्रः असि? स तान् आह, .
अहम् इति यूयं वदथ।
22:71 ते अवदन्, अस्माकं किं साक्ष्यस्य आवश्यकता अस्ति? अस्माकं हि स्वयम् अस्ति
स्वस्य मुखं श्रुतवान्।