लूका
21:1 ततः सः उपरि दृष्ट्वा धनिनः स्वदानं क्षिपन्तः दृष्टवान्
कोषः ।
21:2 ततः सः एकां दरिद्रां विधवाम् अपि द्वे द्वे द्वे खण्डे निक्षिपन्तं दृष्टवान्।
21:3 सः अवदत्, “अहं युष्मान् सत्यं वदामि यत् एषा दरिद्रा विधवा क्षिप्तवती
तेभ्यः सर्वेभ्यः अधिकेषु :
21:4 यतः एतेषां सर्वेषां प्रचुरतायां परमेश्वरस्य बलिदानेषु निक्षिप्तम् अस्ति।
सा तु स्वस्य दरिद्रतायाः सर्व्वं जीवनं निक्षिप्तवती।
21:5 यथा केचन मन्दिरस्य विषये वदन्ति स्म, तत् कथं सुशिलाभिः अलङ्कृतम् आसीत्
दानं च इति ।
21:6 एतानि यत् यूयं पश्यन्ति, तेषु दिवसाः आगमिष्यन्ति येषु
तत्र एकः शिला अन्यस्य उपरि न अवशिष्यते, यः न क्षिप्तः भविष्यति
अधः।
21:7 ते तं पृष्टवन्तः, हे गुरु, किन्तु एतानि कदा भविष्यन्ति? तथा
यदा एतानि सम्भवन्ति तदा किं चिह्नं भविष्यति?
21:8 सः अवदत्, यूयं सावधानाः भवन्तु यत् भवन्तः न वञ्चिताः भवेयुः, यतः बहवः प्रविशन्ति
मम नाम, अहं ख्रीष्टः इति वदन्; कालः समीपं गच्छति, यूयं मा गच्छथ
अतः तेषां पश्चात्।
21:9 यदा तु युद्धानि कोलाहलानि च शृण्वन्ति तदा मा भयभीताः भवेयुः यतः
एतानि प्रथमं सम्भवितव्यानि; अन्त्यस्तु न तया ।
21:10 ततः सः तान् अवदत्, राष्ट्रं राष्ट्रं राज्यं च विरुद्धं उत्तिष्ठति
राज्यस्य विरुद्धं : १.
21:11 नानास्थानेषु च महता भूकम्पाः भविष्यन्ति दुर्भिक्षाः च
महामारीः; भयङ्करदृश्यानि च महालक्षणानि च भविष्यन्ति
स्वर्गः।
21:12 किन्तु एतेषां सर्वेषां पुरतः युष्माकं हस्तं स्थापयित्वा पीडयिष्यन्ति
युष्मान् सभागृहेषु कारागारेषु च समर्प्य
मम नामार्थं राजानां शासकानां च समक्षं आनीतः।
21:13 साक्ष्यार्थं च युष्माकं प्रति आवर्तयिष्यति।
21:14 अतः युष्माकं हृदयेषु स्थापयन्तु, यत् भवन्तः यत् करिष्यन्ति तत् पूर्वं न चिन्तयन्तु
उत्तरम्u200c:
21:15 अहं भवद्भ्यः मुखं प्रज्ञां च दास्यामि, यत् भवतः सर्वे प्रतिद्वन्द्विनः दास्यन्ति
न प्रतिरोधं कर्तुं न प्रतिरोधयितुं शक्नुवन्ति।
21:16 मातापितृभिः भ्रातृभिः ज्ञातिभिः च युष्माकं द्रोहः भविष्यति।
मित्राणि च; युष्माकं केषाञ्चन वधं करिष्यन्ति।
21:17 मम नामनिमित्तं यूयं सर्वैः मनुष्यैः द्वेष्टि भविष्यथ।
21:18 किन्तु भवतः शिरसि केशाः अपि न नश्यन्ति।
21:19 धैर्येण भवन्तः स्वप्राणान् धारयन्तु।
21:20 यदा यूरुशलेमम् सेनाभिः परिवेष्टितं द्रक्ष्यथ तदा तत् ज्ञातव्यम्
तस्य विनाशः समीपे अस्ति।
21:21 ततः ये यहूदियादेशे सन्ति ते पर्वतं प्रति पलाययन्तु। अस्तु च
ये तस्य मध्ये सन्ति ते बहिः गच्छन्ति; मा च ये अन्तः सन्ति
तत्र देशाः प्रविशन्ति।
21:22 एते हि प्रतिशोधदिनानि स्युः, यत् सर्वं यत् लिखितम् अस्ति
पूर्णा भवेत्।
21:23 किन्तु धिक् गर्भस्थाः दुग्धदातृणां च
तानि दिनानि! यतः देशे महतीं दुःखं क्रोधं च भविष्यति
अस्य जनानां उपरि।
21:24 ते खड्गधारेण पतन्ति, नयिष्यन्ति च
सर्वेषु राष्ट्रेषु बद्धः, यरुशलेमदेशः पदाति भविष्यति
अन्यजातीय, यावत् अन्यजातीयानां कालः पूर्णः न भवति।
21:25 सूर्ये चन्द्रे च तारासु च चिह्नानि भविष्यन्ति।
पृथिव्यां च राष्ट्राणां दुःखं भ्रान्त्या; समुद्रं च
तरङ्गाः गर्जन्ति;
21:26 मनुष्याणां हृदयं भयात् विफलं भवति, तानि च पश्यन्
ये पृथिव्यां आगच्छन्ति, यतः स्वर्गस्य शक्तिः कम्पिता भविष्यति।
21:27 तदा ते मनुष्यपुत्रं मेघेन सामर्थ्येन आगच्छन्तं द्रक्ष्यन्ति
महती महिमा।
21:28 यदा एतानि सम्भवितुं आरभन्ते तदा उपरि पश्यतु, उत्थापय च
भवतः शिरः; यतः भवतः मोक्षः समीपं गच्छति।
21:29 सः तान् दृष्टान्तम् अवदत्। पिप्पलीवृक्षं सर्वे वृक्षाः च पश्यन्तु;
21:30 यदा ते इदानीं प्रवहन्ति तदा यूयं स्वतः एव तत् पश्यन्ति, जानन्ति च
ग्रीष्मकालः अधुना समीपे अस्ति।
21:31 तथा यूयं यदा एतानि घटितं दृष्ट्वा जानथ यत्...
ईश्वरस्य राज्यं समीपे अस्ति।
21:32 अहं युष्मान् सत्यं वदामि, यावद् सर्वे न भविष्यन्ति तावत् एषा वंशजः न गमिष्यति
पूर्णः ।
21:33 स्वर्गः पृथिवी च गमिष्यति, मम तु वचनं न गमिष्यति।
21:34 भवन्तः सावधानाः भवन्तु, मा भूत् कदापि युष्माकं हृदयं अतिभारं न प्राप्नुयात्
अतिशयेन, मद्येन च, अस्य जीवनस्य चिन्ताभिः, तथा च
दिवसः भवतः उपरि अप्रमत्तः आगच्छतु।
21:35 यतः सर्वेषां मुखनिवासिनां उपरि जालवत् आगमिष्यति
समग्रं पृथिवी ।
21:36 अतः यूयं जागृताः भवन्तु, सर्वदा प्रार्थयन्तु च, येन यूयं योग्याः गण्यन्ते
एतानि सर्वाणि घटनानि पलाय्य पुरतः तिष्ठतु
मनुष्यपुत्रः ।
21:37 दिवा सः मन्दिरे उपदिशति स्म। रात्रौ च गतः
बहिः गत्वा जैतुनपर्वते निवसति।
21:38 ततः सर्वे जनाः प्रातःकाले मन्दिरे तस्य समीपम् आगतवन्तः यतः...
तं श्रोतुं ।