लूका
20:1 तेषु एकस्मिन् दिने सः जनान् उपदिशति स्म
मन्दिरे, सुसमाचारं च प्रचारयन्, मुख्ययाजकाः,...
शास्त्रज्ञाः वृद्धैः सह तस्य उपरि आगतवन्तः।
20:2 ततः सः तं अवदत्, “कथय, केन अधिकारेण त्वं एतानि करोषि।”
द्रव्य? को वा त्वाम् एतत् अधिकारं दत्तवान्?
20:3 ततः सः तान् अवदत्, “अहं युष्मान् अपि एकं वस्तु पृच्छामि; तथा
मम उत्तरं ददातु : १.
20:4 योहनस्य मज्जनं स्वर्गात् वा मनुष्याणां वा?
20:5 ते च परस्परं तर्कयन्ति स्म, यदि वयं वदामः, स्वर्गात्।
सः वक्ष्यति, तर्हि यूयं किमर्थं तस्य विश्वासं न कृतवन्तः?
20:6 किन्तु यदि वयं वदामः, मनुष्याणां; सर्वे जनाः अस्मान् शिलापातं करिष्यन्ति, यतः ते सन्ति
योहनः भविष्यद्वादिः इति अनुनयितवान्।
20:7 ततः ते प्रत्युवाच यत् ते कुतः इति ज्ञातुं न शक्नुवन्ति।
20:8 येशुः तान् अवदत् , अहं यूयं न वदामि यत् अहं केन अधिकारेण करोमि
एतानि वस्तूनि।
20:9 ततः सः जनान् प्रति एतत् दृष्टान्तं वक्तुं आरब्धवान्; कश्चन पुरुषः रोपितवान्
द्राक्षाक्षेत्रं कृषकाणां कृते विसृज्य दूरदेशं गतः
चिरकालं यावत् ।
20:10 ऋतौ सः कृषकाणां समीपं दासं प्रेषितवान् यत् ते भवेयुः
द्राक्षाक्षेत्रस्य फलं तस्मै ददातु, किन्तु कृषकाः तं ताडयन्ति,
तं शून्यं प्रेषितवान्।
20:11 पुनः सः अन्यं सेवकं प्रेषितवान्, ते च तं ताडयन्तः प्रार्थयन्तः च
तं लज्जया शून्यं प्रेषितवान्।
20:12 सः पुनः तृतीयं प्रेषितवान्, ते तं अपि क्षतिं कृत्वा बहिः निष्कासितवन्तः।
20:13 तदा द्राक्षाक्षेत्रस्य स्वामी किम् करिष्यामि इति अवदत्? अहं मम...
प्रिय पुत्र: भवतु ते तं दृष्ट्वा आदरं करिष्यन्ति।
20:14 किन्तु कृषकाः तं दृष्ट्वा परस्परं विवादं कृतवन्तः।
एषः उत्तराधिकारी- आगच्छतु, तं हन्ति, यथा उत्तराधिकारः भवेत्
अस्माकं ।
20:15 अतः ते तं द्राक्षाक्षेत्रात् बहिः निष्कास्य तं मारितवन्तः। किम् अतः
किं द्राक्षाक्षेत्रस्य स्वामी तान् करिष्यति?
20:16 सः आगत्य एतान् कृषकान् नाश्य द्राक्षाक्षेत्रं दास्यति
अन्येभ्यः । तत् श्रुत्वा ते अवदन्, ईश्वरः न करोतु।
20:17 स तान् दृष्ट्वा अवदत्, किं तर्हि एतत् लिखितम्, द
पाषाणः यं निर्मातारः तिरस्कृतवन्तः, स एव शिरः भवति यस्य
कोण?
20:18 यः कश्चित् तस्मिन् शिलायां पतति सः भग्नः भविष्यति; यस्य तु
पतति, तं चूर्णं कृत्वा पिष्टयिष्यति।
20:19 तदा मुख्ययाजकाः शास्त्रज्ञाः च तस्मिन् एव समये हस्तं स्थापयितुं प्रयतन्ते स्म
तस्य उपरि; ते जनान् भयभीताः आसन्, यतः ते तस्य ज्ञातवन्तः
तेषां विरुद्धं एतत् दृष्टान्तं उक्तवान्।
20:20 ते तं पश्यन्तः गुप्तचराः प्रेषितवन्तः, ये नटं कुर्वन्ति स्म
स्वयं मनुष्याः, यथा ते तस्य वचनं गृह्णन्ति, यत् तथा
ते तं राज्यपालस्य अधिकारे, अधिकारे च समर्पयितुं शक्नुवन्ति स्म।
20:21 ते तं पृष्टवन्तः, “गुरु, वयं जानीमः यत् त्वं च वदसि
सम्यक् उपदिशसि, न च कस्यचित् व्यक्तिं स्वीकुर्वसि, किन्तु उपदिशसि
ईश्वरस्य मार्गः यथार्थतया:
20:22 किं अस्माकं कृते कैसराय करं दातुं युक्तं वा न वा?
20:23 किन्तु सः तेषां धूर्ततां ज्ञात्वा तान् अवदत्, यूयं किमर्थं मां परीक्षन्ते?
20:24 एकं पैसां दर्शयतु। कस्य प्रतिबिम्बं, अधिलेखं च अस्ति ? ते उत्तरं दत्तवन्तः
उक्तवान् च, कैसरस्य।
20:25 सः तान् अवदत्, “अतः यत् किमपि अस्ति तत् कैसराय प्रयच्छतु।”
कैसरस्य, परमेश् वरस् य च वस्तूनि परमेश् वरस् य च।
20:26 ते तस्य वचनं जनानां पुरतः ग्रहीतुं न शक्तवन्तः, ते च
तस्य उत्तरं दृष्ट्वा विस्मितः सन् तेषां शान्तिं कृतवान्।
20:27 ततः सदुकीयः केचन तस्य समीपम् आगताः ये कश्चित् अस्ति इति अङ्गीकुर्वन्ति
पुनरुत्थानम्; ते च तं पृष्टवन्तः।
20:28 “गुरु, मूसा अस्मान् लिखितवान्, यदि कस्यचित् भ्राता म्रियते, तस्य क
भार्या, स च निःसन्ततिः म्रियते, यत् भ्राता स्वस्य गृह्णीयात्
भार्या, भ्रातुः कृते बीजं उत्थापय।
20:29 अतः सप्त भ्रातरः आसन्, प्रथमः भार्यां गृहीत्वा मृतः
अपत्यं विना।
20:30 द्वितीयः तां भार्याम् आदाय निःसन्ततिः मृतः।
20:31 तृतीयः तां गृहीतवान्; तथैव सप्ता अपि प्रस्थिताः
न बालकाः, मृताः च।
20:32 अन्तिमे सा अपि मृता ।
२० - ३३ - अतः पुनरुत्थाने तेषु कस्य भार्या सा । सप्त हि आसीत्
तस्याः भार्यायाः कृते ।
20:34 येशुः तान् अवदत् , “अस्य संसारस्य बालकाः विवाहं कुर्वन्ति।
विवाहे च दत्ताः सन्ति- १.
20:35 ये तु तत्लोकं प्राप्तुं योग्याः गण्यन्ते, ते च
मृतात् पुनरुत्थानम्, न विवाहं कुरुत, न च विवाहे दीयते।
20:36 न च पुनः मृताः, यतः ते स्वर्गदूतानां समाः सन्ति; तथा
पुनरुत्थानस्य सन्तानाः सन्तः परमेश्वरस्य सन्तानाः सन्ति।
20:37 मृताः पुनरुत्थापिताः सन्तः मूसा अपि गुल्मस्य समीपे दर्शितवान् यदा सः
प्रभुं अब्राहमस्य परमेश् वरम्, इसहाकस्य परमेश् वरम्, परमेश् वरः च कथयति
याकूबस्य।
20:38 सः मृतानां परमेश्वरः नास्ति, किन्तु जीवानां परमेश्वरः, यतः सर्वे जीवन्ति
तस्य।
20:39 ततः केचन शास्त्रज्ञाः अवदन्, “गुरु, त्वया साधु उक्तम्।”
20:40 ततः परं ते तं किमपि प्रश्नं पृच्छितुं न साहसं कृतवन्तः।
20:41 ततः सः तान् अवदत्, “ते कथं वदन्ति यत् ख्रीष्टः दाऊदस्य पुत्रः अस्ति?
20:42 दाऊदः स्वयम् स्तोत्रग्रन्थे अवदत्, “परमेश् वरः मम
भगवन् त्वं मम दक्षिणहस्ते उपविश, .
20:43 यावत् अहं तव शत्रून् तव पादपाठं न करोमि।
20:44 अतः दाऊदः तं प्रभुः इति कथयति, तर्हि सः कथं तस्य पुत्रः?
20:45 ततः सर्वेषां जनानां श्रोतृषु सः शिष्यान् अवदत्।
20:46 दीर्घवस्त्रधारिणां प्रेम्णः च शास्त्रज्ञाभ्यः सावधानाः भवन्तु
विपण्येषु अभिवादनं, सभागृहेषु च उच्चतमानि आसनानि, च
भोजेषु मुख्यकक्ष्याः;
20:47 ये विधवागृहाणि भक्षयन्ति, दीर्घकालं प्रार्थनां कुर्वन्ति च
अधिकं शापं प्राप्स्यति।