लूका
19:1 येशुः प्रविश्य यरीहोनगरं गतः।
19:2 ततः पश्यतु, जक्कियसः नाम एकः पुरुषः आसीत्, यः प्रमुखः आसीत्
करधारकाः, सः च धनिकः आसीत्।
19:3 सः येशुं द्रष्टुं प्रयत्नं कृतवान् यत् सः कोऽस्ति; न च शक्तवान् पत्रिकायाः कृते,
यतः सः अल्पकदम्बः आसीत्।
19:4 ततः सः पुरतः धावित्वा तं द्रष्टुम् एकं सिकोमोर्वृक्षम् आरुह्य यतः
सः तत्मार्गं गन्तुम् आसीत्।
19:5 यदा येशुः तत्स्थानं प्राप्तवान् तदा सः उपरि दृष्ट्वा तं दृष्ट्वा अवदत्
तस्य समीपं जक्के, त्वरितम् अवतरतु। अद्य हि मया स्थातव्यम्
तव गृहे ।
19:6 सः त्वरितम् अवतीर्य तं हर्षेण गृहीतवान्।
19:7 तत् दृष्ट्वा सर्वे गुञ्जन्ति स्म, सः गतः इति
अतिथिः पुरुषेण सह यः पापः।
19:8 जक्कियः स्थित्वा भगवन्तं अवदत्। पश्य भगवन् अर्धम्
मम मालम् अहं दरिद्रेभ्यः ददामि; यदि च मया कस्मात् अपि मनुष्यात् किमपि गृहीतम्
मिथ्याआरोपेण तं चतुर्गुणं पुनः स्थापयामि।
19:9 येशुः तं अवदत्, अद्य अस्मिन् गृहे मोक्षः आगतः।
यतः सः अपि अब्राहमस्य पुत्रः अस्ति।
19:10 यतः मनुष्यपुत्रः नष्टं अन्वेष्टुं तारयितुं च आगतः।
19:11 तेषां वचनं श्रुत्वा सः दृष्टान्तं योजयित्वा उक्तवान् यतः सः
यरुशलेमस्य समीपे आसीत्, यतः ते परमेश् वरस् य राज् यम् इति मन्यन्ते स्म
सद्यः प्रादुर्भवेत् ।
19:12 ततः सः अवदत्, कश्चन आर्यजनः ग्रहणार्थं दूरदेशं गतः
स्वस्य कृते राज्यं, प्रत्यागन्तुं च।
19:13 सः स्वदशदासान् आहूय दश पौण्डान् दत्त्वा अवदत्
तेभ्यः, यावत् अहं न आगमिष्यामि तावत् व्याप्ताः।
19:14 किन्तु तस्य नागरिकाः तं द्वेष्टि तस्य पश्चात् सन्देशं प्रेषितवन्तः यत् वयं
अस्माकं उपरि अयं पुरुषः राज्यं न करिष्यति।
19:15 ततः स यदा प्रत्यागतवान् तदा सः...
राज्यं, ततः सः एतान् भृत्यान् आहूतवान् इति आज्ञापितवान्, यस्मै
सः धनं दत्तवान् यत् सः ज्ञास्यति यत् प्रत्येकस्य मनुष्यस्य कियत् लाभः अभवत्
व्यापारेण ।
19:16 ततः प्रथमः आगत्य अवदत्, हे भगवन्, तव पौण्डे दश पौण्डाः प्राप्ताः।
19:17 सः तं अवदत्, “अच्छा, हे सत्सेवक, यतः त्वं गतः
अत्यल्पेषु विश्वास्यः, दशनगरेषु भवतः अधिकारः भवतु।
19:18 द्वितीयः आगत्य अवदत्, हे भगवन्, तव पौण्डे पञ्च पौण्डाः प्राप्ताः।
19:19 सः अपि तम् अवदत्, त्वमपि पञ्चनगरानां अधिपतिः भव।
19:20 अपरः आगत्य अवदत्, हे भगवन्, पश्य, अत्र तव धनं मम अस्ति
नैपकिनमध्ये स्थापितं भवति:
19:21 अहं त्वां भयभीतः अभवम् यतः त्वं तपस्वी असि, त्वं तत् गृह्णासि
त्वं न शयसि, यत् त्वं न रोपितवान्।
19:22 सः तं अवदत्, “तव मुखात् अहं त्वां न्यायं करिष्यामि।”
दुष्ट सेवक। अहं तपः इति ज्ञात्वा अहं तत् अहं गृहीत्वा
न शयितवान्, यत् अहं न रोपितवान्, तत् लपितवान्।
19:23 अतः त्वं मम धनं तटे न दत्तवान् यत् मम आगमनसमये
मया स्वकीयं सूदेन सह अपेक्षितं स्यात्?
19:24 ततः सः पार्श्वे स्थितान् अवदत्, “तस्मात् धनं गृहीत्वा ददातु।”
यस्य दश पौण्डाः सन्ति तस्मै।
१९:२५ (ते च तं अवदन् भगवन्, तस्य दश पौण्डाः सन्ति।)
19:26 अहं युष्मान् वदामि यत् यस्य सर्वस्य अस्ति तस्मै दास्यति। तथा
यस्य नास्ति, तस्यापि तस्य हृता भविष्यति।
19:27 ये तु मम शत्रवः ये न इच्छन्ति यत् अहं तेषु राज्यं करिष्यामि।
अत्र आनय, मम पुरतः तान् हन्तु।
19:28 इति उक्त्वा सः यरुशलेमनगरं प्रति आरुह्य अग्रे गतः।
19:29 यदा सः बेथफागे बेथानी च समीपं गतः तदा 19:29 वादने
जैतुनपर्वत इति पर्वतः सः स्वशिष्यद्वयं प्रेषितवान्।
19:30 उक्तवान्, यूयं भवतः समीपस्थं ग्रामं गच्छतु। यस्मिन् तव
प्रविश्य यूयं बद्धं गदशं प्राप्नुथ, यस्मिन् कदापि कोऽपि न उपविष्टः
तं, अत्र आनय च।
19:31 यदि कश्चित् भवन्तं पृच्छति यत् यूयं किमर्थं तं मुञ्चन्ति? एवं तं वदिष्यथ।
यतः भगवतः तस्य आवश्यकता वर्तते।
19:32 प्रेषिताः ते गत्वा यथा उक्तं तथा प्राप्नुवन्
तेभ्यः।
19:33 गदशं मुक्तं कुर्वन्तः तस्य स्वामिनः तान् अवदन्।
यूयं किमर्थं गदशं मुञ्चथ?
19:34 ते अवदन्, भगवतः तस्य आवश्यकता अस्ति।
19:35 ते तं येशुसमीपं नीतवन्तः, ते च स्ववस्त्राणि उत्क्षिप्तवन्तः
गदः, ते येशुं तस्मिन् उपस्थापयन्ति।
19:36 सः गच्छन् मार्गे वस्त्राणि प्रसारितवन्तः।
19:37 यदा सः समीपं गतः तदा अपि इदानीं पर्वतस्य अवरोहे
जैतुनाः, शिष्याणां समूहः सर्वः आनन्दं कर्तुं स्तुतिं च आरब्धवान्
तेषां दृष्टानां सर्वेषां पराक्रमाणां कृते परमेश् वरः उच्चैः स्वरेण;
19:38 उक्तवान्, भगवतः नाम्ना यः राजा आगच्छति, सः धन्यः भवतु, शान्तिः
स्वर्गे, परमे महिमा च।
19:39 ततः केचन फरीसिनः जनसमूहात् तं अवदन्।
गुरु, शिष्यान् भर्त्सय।
19:40 ततः सः तान् अवदत् , अहं युष्मान् वदामि यत् यदि एते भवेयुः
शान्तिं धारयन्तु, शिलाः सद्यः क्रन्दन्ति स्म।
19:41 ततः सः समीपं गत्वा नगरं दृष्ट्वा तस्य विषये रोदिति स्म।
19:42 उक्तवान्, यदि त्वं ज्ञातवान् स्यात्, न्यूनातिन्यूनं अस्मिन् तव दिने, तर्हि
तव शान्तिस्य वस्तूनि! किन्तु इदानीं ते तव निगूढाः सन्ति
नेत्राः।
19:43 ते हि दिवसाः आगमिष्यन्ति यत् तव शत्रवः क
त्वां परितः खातं कृत्वा परितः परिवेष्ट्य सर्वेषु त्वां स्थापयतु
पृष्ठभाग,
19:44 त्वां भूमौ समं स्थापयिष्यति, तव बालकान् च तव अन्तः स्थापयति।
ते च त्वयि एकं शिलां अन्यतमं न त्यक्ष्यन्ति; यतः त्वं
तव आगमनसमयं न जानाति स्म।
19:45 ततः सः मन्दिरं गत्वा विक्रेतारं बहिः निष्कासयितुं प्रवृत्तः
तत्र ये च क्रीतवन्;
19:46 तान् अवदत्, लिखितम् अस्ति, मम गृहं प्रार्थनागृहम्, किन्तु यूयं
चोराणां गुहां कृतवन्तः।
19:47 सः च नित्यं मन्दिरे उपदिशति स्म। किन्तु मुख्यपुरोहिताः शास्त्रज्ञाः च
प्रजामुख्यश्च तं नाशं कर्तुम् अयच्छत्।
19:48 ते किं कर्तुं शक्नुवन्ति इति न लब्धवन्तः यतः सर्वे जनाः अतिशयेन आसन्
तं श्रोतुं सावधानः।