लूका
१८:१ ततः सः तान् दृष्टान्तं उक्तवान् यत् मनुष्यैः सर्वदा कर्तव्यम्
प्रार्थयन्तु, न च मूर्च्छिताः भवेयुः;
18:2 सः अवदत्, “कस्मिंश्चित् नगरे एकः न्यायाधीशः आसीत्, यः ईश्वरं न बिभेति स्म, न च
गण्यते पुरुषः : १.
18:3 तस्मिन् नगरे एकः विधवा आसीत्; सा तस्य समीपम् आगत्य कथयत्।
मम प्रतिद्वन्द्वस्य प्रतिशोधं कुरुत।
18:4 सः किञ्चित्कालं यावत् न इच्छति स्म, किन्तु पश्चात् सः मनसि अवदत्।
यद्यपि अहं ईश्वरं न बिभेमि, न च मनुष्यम् अवलोकयामि;
18:5 तथापि एषा विधवा मां क्लेशयति, तस्मात् अहं तस्याः प्रतिकारं करिष्यामि, मा भूत् तया
निरन्तरं आगच्छन्ती सा मां क्लान्तं करोति।
18:6 ततः परमेश् वरः अवदत्, “अन्याय्यः न्यायाधीशः यत् वदति तत् शृणुत।”
18:7 ईश्वरः स्वस्य चयनितानां प्रतिशोधं न करिष्यति, ये दिवारात्रौ क्रन्दन्ति
तं यद्यपि तेषां सह दीर्घकालं सहते?
१८:८ अहं युष्मान् वदामि यत् सः तेषां प्रतिशोधं शीघ्रं करिष्यति। तथापि यदा पुत्रः
मनुष्यः आगच्छति, किं सः पृथिव्यां विश्वासं प्राप्स्यति?
18:9 सः कतिपयेभ्यः एतद दृष्टान्तं उक्तवान् ये स्वयमेव विश्वासं कुर्वन्ति स्म
ते धर्मिणः आसन्, परेषां च अवहेलयन्ति स्म।
18:10 द्वौ पुरुषौ प्रार्थनां कर्तुं मन्दिरं गतवन्तौ; एकः फरीसी, सः च
अन्यः करदाता ।
18:11 फरीसिनः स्थित्वा आत्मानम् एवम् प्रार्थितवान्, “देव, अहं त्वां धन्यवादं ददामि यत्
अहं न यथा अन्ये पुरुषाः, लुण्ठकाः, अन्यायिनः, व्यभिचारिणः, यथा अपि
अयं करदाता।
18:12 अहं सप्ताहे द्विवारं उपवासं करोमि, मम सर्वस्य दशमांशं ददामि।
18:13 करकर्त्ता दूरं स्थित्वा स्वस्य इव तावत् न उत्थापयितुं इच्छति स्म
स्वर्गं प्रति नेत्रे, किन्तु तस्य वक्षः प्रहारं कृतवान्, ईश्वरः दया करोतु
मां पापी।
18:14 अहं युष्मान् वदामि, अयं मनुष्यः न्याय्यः भूत्वा स्वगृहं गतः
अन्ये हि यः कश्चित् आत्मनः उन्नयनं करोति सः अवमानितः भविष्यति; स च यत्
विनयशीलः समुच्चितः भविष्यति।
18:15 ते तस्य समीपं शिशवः अपि आनयन्ति स्म यत् सः तान् स्पृशति स्म
तस्य शिष्याः तत् दृष्ट्वा तान् भर्त्सयन्ति स्म।
18:16 किन्तु येशुः तान् आहूय अवदत्, “बालानां आगन्तुं अनुमन्यताम्।”
मम कृते तान् मा निषेधय, यतः परमेश्वरस्य राज्यं तादृशानां एव।
18:17 अहं युष्मान् सत्यं वदामि, यः कोऽपि परमेश्वरस्य राज्यं यथा न गृह्णीयात्
तत्र बालः कथमपि न प्रविशति।
18:18 एकः शासकः तं पृष्टवान्, हे गुरु, अहं किं करिष्यामि
अनन्तजीवनं उत्तराधिकारं प्राप्नुयात्?
18:19 येशुः तं अवदत्, “किमर्थं मां भद्रं वदसि? न कश्चित् उत्तमः, विहाय
एक इत्यर्थः ईश्वरः।
18:20 त्वं जानासि आज्ञाः मा व्यभिचारं कुरु मा हन्ति कुरु
मा चोरय, मिथ्यासाक्ष्यं मा ददा, पितरं मातरं च आदरय।
18:21 सः अवदत्, एतानि सर्वाणि मया यौवनात् आरभ्य रक्षितानि।
18:22 येशुः एतानि श्रुत्वा तं अवदत्, “तथापि तव अभावः अस्ति।”
एकं वस्तु भवतः सर्वं विक्रीय निर्धनानाम् कृते वितरतु, च
स्वर्गे तव निधिः भविष्यति, आगच्छ, मां अनुसृत्य।
18:23 एतत् श्रुत्वा सः अतीव दुःखितः अभवत् यतः सः अतीव धनिकः आसीत्।
18:24 येशुः अतीव दुःखितः इति दृष्ट्वा अवदत्, “कथं कठिनं भविष्यति।”
ये धनिनः सन्ति ते परमेश् वरस् य राज्ये प्रविशन्ति!
18:25 उष्ट्रस्य हि सुईनेत्रेण गन्तुं सुकरं भवति, अ
धनिकः परमेश्वरस्य राज्ये प्रवेशं कर्तुं।
18:26 तत् श्रुत्वा ते अवदन्, तर्हि कः उद्धारं प्राप्नुयात्?
18:27 स च उक्तवान् यत् मनुष्यैः असम्भवं तत् सम्भवति
भगवान।
18:28 तदा पत्रुसः अवदत्, “पश्य, वयं सर्वं त्यक्त्वा त्वां अनुसृत्य गतवन्तः।”
18:29 ततः सः तान् अवदत् , अहं युष्मान् सत्यं वदामि यत् कोऽपि मनुष्यः नास्ति
त्यक्तगृहं वा मातापितरौ वा भ्रातरौ वा भार्यां वा बालकान् वा कृते
ईश्वरस्य कृते राज्यम्, २.
18:30 कः अस्मिन् काले वर्तमानकाले च बहुविधं न प्राप्स्यति
जगत् आगन्तुं जीवनं शाश्वतं।
18:31 ततः सः द्वादशान् स्वसमीपं नीत्वा तान् अवदत् , पश्यतु वयं आरुह्य गच्छामः
यरुशलेमनगरं प्रति भविष्यद्वादिभिः यत् किमपि लिखितं तत् सर्वं च
मनुष्यपुत्रः सिद्धः भविष्यति।
18:32 यतः सः अन्यजातीयानां हस्ते समर्पितः भविष्यति, उपहासितः च भविष्यति,...
द्वेषेण प्रार्थितः, थूकितवान् च।
18:33 ते तं ताडयिष्यन्ति, वधं च करिष्यन्ति, तृतीये दिने सः
पुनः उत्तिष्ठति।
18:34 ते एतानि कञ्चित् अपि न अवगच्छन्ति स्म, एतत् वचनं च गुप्तम् आसीत्
तेषां वचनं न जानन्ति स्म।
18:35 यदा सः यरीहोनगरस्य समीपं गच्छति स्म तदा कश्चन
अन्धः मार्गपार्श्वे उपविश्य भिक्षाटनं कुर्वन् आसीत्।
१८:३६ जनसमूहस्य गमनं श्रुत्वा किम् इति पृष्टवान् ।
18:37 ततः ते तस्मै अवदन् यत् नासरतदेशीयः येशुः गच्छति।
18:38 ततः सः आक्रोशितवान्, हे दाऊदस्य पुत्रः येशुः, मयि दयां कुरु।
18:39 ततः पूर्वं गताः तम् भर्त्सयन्ति स्म यत् सः शान्तं भवतु।
किन्तु सः तावत् अधिकं क्रन्दितवान्, हे दाऊदपुत्र, मयि दयां कुरु।”
18:40 ततः यीशुः स्थित्वा तं स्वसमीपं आनेतुं आज्ञापितवान्
समीपम् आगतः इति सः तं पृष्टवान्,
18:41 उक्तवान् त्वं किं कर्तुम् इच्छसि यत् अहं त्वां करोमि? स च आह प्रभो, .
यथा अहं दर्शनं प्राप्नुयाम्।
18:42 तदा यीशुः तं अवदत्, “तव दृष्टिः गृहाण, तव विश्वासेन त्वां तारितम्।”
18:43 ततः सः तत्क्षणमेव दृष्टिम् आदाय परमेश्वरस्य महिमाम् अकरोत्, तस्य अनुसरणं कृतवान्।
तत् दृष्ट्वा सर्वे जनाः परमेश् वरस् य स्तुतिं कृतवन्तः।