लूका
17:1 तदा सः शिष्यान् अवदत्, असम्भवं किन्तु अपराधाः करिष्यन्ति
आगच्छन्तु, किन्तु यस्य माध्यमेन ते आगच्छन्ति, तस्य धिक्!
17:2 तस्य कण्ठे चक्कीपाषाणः लम्बितः स्यात्, तस्य कृते श्रेयस्करम् आसीत्, तथा च
सः समुद्रे क्षिप्तवान्, यत् एतेषु अल्पेषु एकं अपराधं कुर्यात्
एकाः ।
17:3 सावधानाः भवन्तु, यदि भवतः भ्राता भवतः विरुद्धं अपराधं करोति तर्हि भर्त्सयन्तु
तस्य; यदि च पश्चात्तापं करोति तर्हि तं क्षमस्व।
17:4 यदि च भवतः विरुद्धं दिने सप्तवारं, सप्तवारं च अपराधं करोति
अहं पश्चात्तापं करोमि इति वदन् पुनः एकदिनं त्वां प्रति गच्छतु; त्वं तं क्षमिष्यसि।
17:5 ततः प्रेरिताः भगवन्तं अवदन्, अस्माकं विश्वासं वर्धयतु।
17:6 तदा भगवान् अवदत्, यदि युष्माकं सर्षपस्य कणिका इव विश्वासः स्यात् तर्हि भवन्तः शक्नुवन्ति
एतं शर्करावृक्षं वद, त्वं मूलेन उद्धृतः भव, भव
समुद्रे रोपितः; त्वां च आज्ञापयेत्।
17:7 युष्माकं तु कः दासः कर्षन् पशुभोजयन् वा वक्ष्यति
तस्मै क्षेत्रात् आगत्य क्षणेन गत्वा उपविशतु
मांसं?
17:8 न च तं वदेत्, यत् अहं भोक्तुं शक्नोमि तत् सज्जं कुरु, च
यावत् अहं खादितवान् न पिबन् अस्मि तावत् यावत् आत्मानं बन्धनं कृत्वा मां सेवस्व; तदनन्तरं च
त्वं खादिष्यसि पिबसि च?
17:9 किं सः तस्य सेवकस्य धन्यवादं ददाति यतः सः यत् आज्ञापितं तत् कृतवान्
तस्य? अहं न त्रौ।
17:10 एवमेव यूयं यदा सर्वाणि कार्याणि कृतानि भवेयुः
आज्ञापयत्, वदन्तु, वयं अलाभाः सेवकाः स्मः, वयं तत् कृतवन्तः
यत् अस्माकं कर्तव्यम् आसीत्।
17:11 ततः सः यरुशलेमनगरं गच्छन् स...
सामरियागलीलयोः मध्ये।
17:12 यदा सः कस्मिंश्चित् ग्रामे प्रविशति स्म, तदा तस्य दश जनाः मिलितवन्तः ये
दूरं स्थिताः कुष्ठाः आसन्।
17:13 ततः ते स्वरं उत्थाप्य अवदन्, हे गुरो, येशुः, दयां कुरु
वयम्u200c।
17:14 तान् दृष्ट्वा सः तान् अवदत्, “गच्छ भवद्भिः सह दर्शयतु
पुरोहिताः । अथ ते गच्छन्तः शुद्धाः अभवन्।
17:15 तेषु एकः स्वस्थः इति दृष्ट्वा पश्चात्तापं कृत्वा क
उच्चैः स्वरेण ईश्वरस्य महिमा कृता,
17:16 तस्य पादयोः मुखेन पतित्वा तस्मै धन्यवादं दत्त्वा सः क
सामरी।
17:17 तदा यीशुः अवदत्, “किं दश शुद्धाः न अभवन्? किन्तु कुत्र सन्ति
नवं?
17:18 ईश्वरस्य महिमां कर्तुं प्रत्यागताः न प्राप्यन्ते, एतत् विहाय
वैदेशिक।
17:19 सः तं अवदत्, उत्तिष्ठ, गच्छ, तव विश्वासः त्वां स्वस्थं कृतवान्।
17:20 यदा सः फरीसीभिः पृष्टः, यदा परमेश् वरस् य राज् यम्
आगन्तुं अर्हति इति सः तान् अवदत् , “ईश्वरस्य राज्यं न आगच्छति।”
अवलोकनेन सह : १.
17:21 न च वदिष्यन्ति, पश्यतु अत्र! अथवा, पश्य तत्र! पश्य हि राज्यम्
ईश्वरस्य भवतः अन्तः अस्ति।
17:22 सः शिष्यान् अवदत्, “यदा युष्माकं कामयिष्यथ, तदा दिवसाः आगमिष्यन्ति।”
मनुष्यपुत्रस्य एकं दिवसं द्रष्टुं यूयं तत् न द्रक्ष्यथ।
17:23 ते च युष्मान् वक्ष्यन्ति, अत्र पश्यतु। अथवा, तत्र पश्यतु: तेषां पश्चात् मा गच्छतु,
न च तान् अनुसृत्य।
17:24 यतः स्वर्गस्य अधः एकभागात् विद्युत् इव प्रकाशते।
स्वर्गस्य अधः परं भागं यावत् प्रकाशते; तथा मनुष्यपुत्रः अपि करिष्यति
तस्य दिवसे भवतु।
17:25 किन्तु प्रथमं सः बहु दुःखं भोक्तुं अर्हति, अतः सः निराकृतः भवेत्
पीढ़ी।
17:26 यथा नोहस्य काले, तथैव भविष्यति
मनुष्यपुत्रः ।
17:27 ते खादितवन्तः, पिबन्ति स्म, भार्याः विवाहयन्ति स्म, दत्ताः आसन्
विवाहः, यावत् नोहः जहाजे प्रविष्टः, जलप्रलयः च
आगत्य तान् सर्वान् नाशितवान्।
17:28 तथैव लूतस्य काले यथा आसीत्; ते खादितवन्तः, पिबन्ति स्म, .
ते क्रीतवन्तः, विक्रीतवन्तः, रोपितवन्तः, निर्मितवन्तः;
17:29 किन्तु यस्मिन् दिने लोटः सदोमतः निर्गतवान् तस्मिन् दिने अग्निः गन्धकं च वर्षितम्
स्वर्गात्, तान् सर्वान् च नाशितवान्।
17:30 एवम् अपि भविष्यति यस्मिन् दिने मनुष्यपुत्रः प्रकाशितः भविष्यति।
17:31 तस्मिन् दिने यः गृहार्धे भविष्यति, तस्य द्रव्यं च
गृहं हर्तुं मा अवतरतु, यः च
क्षेत्रं, तथैव न प्रतिवर्तयेत्।
17:32 लोटस्य पत्नीं स्मर्यताम्।
17:33 यः कश्चित् स्वप्राणान् रक्षितुं इच्छति, सः तत् नष्टं करिष्यति; यश्च यः करिष्यति
प्राणान् नष्टं करोति तत् रक्षिष्यति।
17:34 अहं युष्मान् वदामि यत् तस्याः रात्रौ एकस्मिन् शयने द्वौ पुरुषौ भविष्यतः। एकः
गृह्णीयात् परः अवशिष्यते।
17:35 द्वौ स्त्रियः एकत्र पिष्टौ भविष्यतः; एकः गृह्णीयात्, तथा च
अन्ये वाम।
१७:३६ द्वौ पुरुषौ क्षेत्रे भविष्यतः; एकः गृह्णीयात्, अपरः च
वामः।
17:37 ते तं प्रत्युवाच, कुत्र भगवन्? स तान् आह, .
यत्र यत्र शरीरं तत्र गरुडाः समागमिष्यन्ति।