लूका
16:1 सः शिष्यान् अपि अवदत्, “एकः धनी पुरुषः आसीत्, यः...
एकः भण्डारी आसीत्; स एव तस्य उपरि आरोपितः यत् सः स्वस्य अपव्ययम् अकरोत्
वस्तुनि।
16:2 सः तं आहूय अवदत्, “कथं एतत् शृणोमि।”
त्वां? तव प्रबन्धनस्य लेखान् ददातु; यतः त्वं पुनः न भवसि
भण्डारी ।
16:3 तदा सः भण्डारी मनसि अवदत्, अहं किं करिष्यामि? मम प्रभोः कृते
मम प्रबन्धनं हरति, अहं खनितुं न शक्नोमि; याचयितुम् अहं लज्जितः अस्मि।
16:4 अहं किं कर्तव्यमिति निश्चयं कृतवान् यत् यदा अहं भण्डारात् बहिः निष्कासितः अस्मि।
ते मां स्वगृहेषु गृह्णीयुः।
16:5 ततः सः स्वप्रभुऋणान् प्रत्येकं आहूय अवदत्
प्रथमं त्वं मम भगवतः कियत् ऋणी असि?
16:6 सः च अवदत्, तैलस्य शतमात्रा। स तम् अवदत्, “तव गृहाण।”
बिलम्, शीघ्रं उपविश्य पञ्चाशत् लिखतु।
16:7 ततः सः अन्यं अवदत्, भवतः कियत् ऋणी अस्ति? स च आह-अण्
गोधूमस्य शतप्रमाणम् । स तम् अवदत् , “तव बिलम् आदाय च
चतुष्कोणं लिखत।
16:8 ततः प्रभुः अन्यायपूर्णस्य भृत्यस्य प्रशंसाम् अकरोत् यतः सः बुद्धिपूर्वकं कृतवान्।
संसारस्य हि बालकाः स्वजन्मनि तेषां बुद्धिमत्ताः सन्ति
प्रकाशस्य बालकाः।
16:9 अहं युष्मान् वदामि, भवद्भ्यः धनस्य मित्राणि कुरुत
अधर्मः; येन यूयं विफलतां प्राप्नुथ, ते युष्मान् गृहे गृह्णीयुः
शाश्वतवासाः ।
16:10 यः अल्पे विश्वास्यः सः बहुषु अपि विश्वास्यः भवति
यः किञ्चित् अपि अन्यायी अस्ति सः बहुषु अपि अन्यायपूर्णः अस्ति।
16:11 अतः यदि यूयं अधर्मी धनं न विश्वासं कृतवन्तः तर्हि के
भवतः विश्वासाय सत्यं धनं प्रतिबद्धं करिष्यति?
16:12 यदि च यूयं परस्य यत् अस्ति तस्मिन् विश्वासं न कृतवन्तः तर्हि के...
स्वकीयं त्वां दास्यति?
16:13 न कश्चित् दासः स्वामिद्वयं सेवितुं शक्नोति यतः सः एकं वा द्वेष्टि, च
परं प्रेम करोतु; अथवा एकं धारयिष्यति, अपरं च अवहेलयिष्यति।
यूयं ईश्वरस्य धनस्य च सेवां कर्तुं न शक्नुथ।
16:14 लोभिनः फरीसिनः अपि एतानि सर्वाणि श्रुत्वा
ते तं उपहासयन्ति स्म।
16:15 सः तान् अवदत्, “यूयं ये मनुष्याणां समक्षं स्वं धार्मिकतां ज्ञापयन्ति;
किन्तु परमेश् वरः युष् माकं हृदयं जानाति, यतः मनुष् येषु महत् यम् अस् ति
ईश्वरस्य दृष्टौ घृणितम् अस्ति।
16:16 योहनपर्यन्तं व्यवस्था भविष्यद्वादिना च आसीत्, ततः परं राज्यस्य
परमेश् वरस् य प्रचारः क्रियते, प्रत्येकः जनः तस्मिन् निपीडयति।
16:17 स्वर्गस्य पृथिव्याः च गमनं सुकरं भवति, एकस्य शीर्षकस्य अपेक्षया
विधिः असफलः इति ।
16:18 यः कश्चित् स्वभार्यां विहाय अन्यां विवाहं करोति सः तत् करोति
व्यभिचारः, यः कश्चित् भर्तुः विरक्तां विवाहं करोति
व्यभिचारं करोति।
16:19 कश्चित् धनी पुरुषः आसीत्, यः बैंगनीसूक्ष्मवस्त्रधारी आसीत्
लिनेन, प्रतिदिनं च भव्यं भवति स्म।
16:20 ततः लाजरः नाम कश्चन याचकः तस्य समीपे निक्षिप्तः आसीत्
द्वारं व्रणपूर्णं, २.
16:21 धनिकस्य च पतितैः खण्डैः भोजयितुम् इच्छन्
table: अपि च श्वाः आगत्य तस्य व्रणान् लेहयन्ति स्म।
16:22 ततः स याचकः मृतः, स्वर्गदूतैः च वहितः
अब्राहमस्य वक्षःस्थले, सः धनिकः अपि मृतः, दफनः च अभवत्;
16:23 नरके सः पीडितः सन् नेत्राणि उत्थाप्य अब्राहमं पश्यति
दूरं, लाजरं च तस्य वक्षसि।
16:24 ततः सः क्रन्दन् अवदत्, “पिता अब्राहम, मयि दयां कुरु, प्रेषय च।”
लाजर, यथा सः अङ्गुल्याः अग्रभागं जले निमज्ज्य मम शीतलं करोतु
जिह्वा; अहम् अस्मिन् ज्वालायां पीडितः अस्मि।
16:25 किन्तु अब्राहमः अवदत्, “पुत्र, स्मर्यतां यत् त्वं स्वजीवने तव स्वीकृतवान्
शुभं, तथैव लाजरः दुष्टं च, किन्तु इदानीं सः सान्त्वना प्राप्नोत्।
त्वं च पीडितः।
16:26 एतस्य च सर्वस्य पार्श्वे अस्माकं युष्माकं च मध्ये महती खातं नियतम् अस्ति तथा
ये इतः भवद्भ्यः गमिष्यन्ति ते न शक्नुवन्ति; न च शक्नुवन्ति
अस्मान् प्रति गच्छतु, तत् ततः आगमिष्यति स्म।
16:27 ततः सः अवदत्, अतः प्रार्थयामि पितः, त्वं तं प्रेषयसि
मम पितुः गृहं प्रति : १.
16:28 यतः मम पञ्च भ्रातरः सन्ति; येन तेभ्यः साक्ष्यं दास्यति, येन ते अपि मा भूत्।”
अस्मिन् यातनास्थाने आगच्छन्तु।
16:29 अब्राहमः तं अवदत्, “तेषां मूसा भविष्यद्वादिना च सन्ति। शृण्वन्तु
ते।
16:30 सः अवदत्, “न, पिता अब्राहम, किन्तु यदि कश्चित् तेषां समीपं गतः
मृताः, ते पश्चात्तापं करिष्यन्ति।
16:31 सः तं अवदत्, “यदि ते मूसां भविष्यद्वादिनाञ्च न शृण्वन्ति तर्हि न।”
किं ते प्रत्ययिताः भविष्यन्ति, यद्यपि एकः मृतात् उत्थितः।