लूका
15:1 ततः सर्वे करग्राहकाः पापिनः च तस्य श्रवणार्थं तस्य समीपं गतवन्तः।
15:2 ततः फरीसिनः शास्त्रज्ञाः च गुञ्जन्ति स्म, “अयं मनुष्यः गृह्णाति।”
पापिनः, तेषां सह खादति च।
15:3 सः तान् दृष्टान्तम् उक्तवान्।
१५:४ युष्माकं कः पुरुषः शतं मेषं धारयन् यदि तेषु एकं मेषं नष्टं करोति
नवतिं नवं प्रान्तरे मा त्यक्त्वा यद् अनुसृत्य गच्छतु
नष्टः भवति, यावत् सः तत् न प्राप्नोति?
१५:५ तत् प्राप्य हर्षितः सन् स्कन्धेषु स्थापयति।
15:6 गृहम् आगत्य सः स्वमित्रान् प्रतिवेशिन् च आहूयते।
तान् अवदत्, “मया सह आनन्दं कुरुत; यतः मया मम मेषः प्राप्तः यः आसीत्
लुप्तः।
15:7 अहं युष्मान् वदामि यत् स्वर्गे अपि एकस्य पापिनः आनन्दः भविष्यति
यः पश्चात्तापं करोति, नवतिनवाधिकं न्याय्यव्यक्तिभ्यः अधिकं, येषां आवश्यकता वर्तते
न पश्चात्तापः।
15:8 का वा स्त्रियाः दश रजतखण्डाः सन्ति, यदि सा एकं खण्डं नष्टं करोति।
न दीपं प्रज्वालयति, गृहं च व्याप्य प्रयत्नपूर्वकं यावत् अन्वेषयति
सा तत् लभते?
15:9 सा तत् प्राप्य स्वमित्रान् प्रतिवेशिनः च आह्वयति
मिलित्वा मया सह आनन्दं कुरुत; यतः मया सः खण्डः प्राप्तः यः अहं
हारितवान् आसीत् ।
15:10 एवमेव अहं युष्मान् वदामि, यस्य स्वर्गदूतानां सान्निध्ये आनन्दः भवति
एकस्य पापस्य उपरि परमेश्वरः यः पश्चात्तापं करोति।
15:11 सः अवदत्, “एकस्य पुरुषस्य द्वौ पुत्रौ आस्ताम्।
15:12 तेषु कनिष्ठः पितरं अवदत्, “पिता, भागं मम कृते ददातु।”
मम पतति मालस्य। स तेभ्यः स्वजीवनं विभजति स्म।
15:13 ततः बहुदिनानन्तरं कनिष्ठः पुत्रः सर्वान् एकत्र सङ्गृह्य गृहीतवान्
दूरदेशे तस्य यात्रा, तत्र च तस्य द्रव्यं अपव्ययितवान्
उपद्रवपूर्ण जीवन।
15:14 सः सर्वं व्ययितवान् तदा तस्मिन् देशे महान् दुर्भिक्षः उत्पन्नः। तथा
सः अभावे भवितुं आरब्धवान्।
15:15 सः गत्वा तस्य देशस्य नागरिकेन सह संयोजितवान्; स च प्रेषितवान्
तं शूकरान् पोषयितुं स्वक्षेत्रेषु प्रविशति।
15:16 सः च स्वोदरं शूकराणां कूपैः पूरयितुम् इच्छति स्म
खादितवान्, कश्चित् तस्मै न दत्तवान्।
15:17 सः यदा मनसि आगत्य अवदत्, “मम कति भाडे दासाः
पितुः पर्याप्तं रोटिकां च अस्ति, अहं च क्षुधार्तेन नश्यति!
15:18 अहं उत्थाय मम पितुः समीपं गत्वा तं वक्ष्यामि, पिता, मम अस्ति
स्वर्गं प्रति पापं कृतवान्, तव पुरतः च।
15:19 अहं च तव पुत्रः इति वक्तुं योग्यः नास्मि, मां तव भाडेकान् इव कुरु
सेवकाः ।
15:20 सः उत्थाय पितुः समीपम् आगतः। परन्तु यदा सः अद्यापि महान् मार्गः आसीत्
तस्य पिता तं दृष्ट्वा दयां कृत्वा धावित्वा तस्य उपरि पतितः
कण्ठं, चुम्बनं च कृतवान् ।
15:21 ततः पुत्रः तं अवदत्, “पिता, अहं स्वर्गस्य विरुद्धं पापं कृतवान्
तव दृष्टिः, न च तव पुत्रः इति वक्तुं योग्यः अस्मि।
15:22 पिता तु भृत्यान् अवदत्, उत्तमवस्त्रं बहिः आनयतु, धारय च
तस्य उपरि तत्; तस्य हस्ते वलयम्, पादयोः जूतां च स्थापयति।
15:23 मेदः वत्सं अत्र आनय हन्ति; खादामः, भवेम च
प्रसन्नः : १.
15:24 अयं हि मम पुत्रः मृतः आसीत्, पुनः जीवति च। सः नष्टः आसीत्, लभ्यते च।
ते च प्रसन्नाः भवितुं आरब्धवन्तः।
15:25 तस्य अग्रजः पुत्रः क्षेत्रे आसीत्, सः आगत्य समीपं गतः
गृहे, सः musick, नृत्यं च श्रुतवान्।
15:26 ततः सः एकं भृत्यम् आहूय पृष्टवान् यत् एतेषां किं अर्थः इति।
15:27 सः तं अवदत्, “तव भ्राता आगतः। तव पिता च हतवान्
मेदः वत्सः यतः सः तं सुरक्षितं स्वस्थं च प्राप्तवान्।
15:28 ततः सः क्रुद्धः सन् प्रविष्टुं न इच्छति स्म, अतः तस्य पिता बहिः आगतः।
तं च प्रार्थितवान्।
15:29 ततः सः स्वपितरं अवदत्, “पश्य, अहं एतानि बहुवर्षाणि सेवयामि।”
त्वां, अहं कदापि तव आज्ञां न उल्लङ्घितवान्, तथापि त्वं
कदापि मम बालकं न दत्तवान् यत् अहं मम मित्रैः सह आनन्दं करोमि।
15:30 किन्तु यथा एव तव पुत्रः आगतः, यः तव जीवनं भक्षितवान्
वेश्याभिः सह त्वं तस्य कृते स्थूलवत्सं हतः।
15:31 सः तं अवदत्, पुत्र, त्वं मया सह नित्यं असि, मम सर्वं च अस्ति
तव ।
15:32 वयं प्रसन्नाः भवेम, हर्षिताः च भवेयुः, अस्य कृते भवतः भ्राता
मृतः आसीत्, पुनः जीवति च; नष्टश्च आसीत्, लभ्यते च।