लूका
१४:१ यदा सः एकस्य प्रमुखस्य गृहं प्रविशति स्म
फरीसिनः विश्रामदिने रोटिकां खादितुम्, येन ते तं पश्यन्।
14:2 पश्यतु, तस्य पुरतः कश्चन पुरुषः आसीत्, यः मन्दरोगेण पीडितः आसीत्।
14:3 तदा यीशुः विधिवक्तृभ्यः फरीसिनेभ्यः च अवदत्, “किम् अस्ति वा?”
विश्रामदिने चिकित्सां कर्तुं न्याय्यः?
१४:४ ते च शान्तिं कृतवन्तः। सः तं गृहीत्वा चिकित्सां कृत्वा तं त्यक्तवान्
गच्छ;
14:5 ततः तान् अवदत्, युष्माकं कस्य गदः वृषभः वा भविष्यति
गर्ते पतितः, विश्रामदिने तं सद्यः बहिः न आकर्षयिष्यति
दिनं?
14:6 ते पुनः एतानि वचनानि तस्मै उत्तरं दातुं न शक्तवन्तः।
14:7 सः चिह्नं कृत्वा आहूतान् प्रति दृष्टान्तं प्रस्तौति स्म
कथं ते मुख्यकक्ष्याः चिनोति स्म; उवाच तान् ।
14:8 यदा त्वं कस्यचित् पुरुषेण विवाहे आहूतः भवसि तदा मा उपविशतु
उच्चतमं कक्षं; मा भूत् त्वत्तोऽपि गौरवपूर्णः पुरुषः आहूतः;
14:9 यः त्वां तं च आहूतवान् सः आगत्य त्वां वदति, अस्य मनुष्यस्य स्थानं ददातु।
त्वं च अधमं कक्षं ग्रहीतुं लज्जया आरभसे।
14:10 किन्तु यदा त्वं आहूतः असि तदा गत्वा अधः कक्षे उपविशतु; यत् यदा
यः त्वां आहूतवान् सः त्वां वदेत्, मित्र, उच्चतरं गच्छतु।
तदा त्वं भोजनोपविष्टानां सम्मुखे पूजां करिष्यसि
त्वया सह ।
14:11 यतः यः कश्चित् आत्मनः उच्चं करोति सः अवमानितः भविष्यति; यः च विनयशीलः
स्वयं उच्छ्रितः भविष्यति।
14:12 ततः सः तं आज्ञापयन्तं अपि अवदत्, यदा त्वं रात्रिभोजनं वा क
रात्रिभोजनं मा स्वमित्रान्, न भ्रातरन्, न स्वजनानाम्, न च आहूय
तव धनिनः प्रतिवेशिनः; मा भूत् ते अपि त्वां आज्ञापयन्ति, प्रतिफलं च न भवेत्।”
त्वां कृतवान् ।
14:13 किन्तु यदा त्वं भोजं करोषि तदा दरिद्रान् अपंगान् पङ्गुं च आहूय
अन्ध:
14:14 त्वं च धन्यः भविष्यसि; ते त्वां प्रतिकारं कर्तुं न शक्नुवन्ति
धर्मिणां पुनरुत्थाने प्रतिफलं प्राप्स्यति।
14:15 तस्य सह भोजने उपविष्टानां कश्चित् एतानि श्रुत्वा
तम् अवदत् , “धन्यः यः परमेश् वरस् य राज्ये रोटिकां भक्षयिष्यति।”
14:16 ततः सः तं अवदत्, “एकः पुरुषः महतीं भोजनं कृत्वा बहवः आहूतवान्।
14:17 ततः भोजनसमये स्वसेवकं प्रेषितवान् यत् आहूतान् वदतु।
आगच्छ; यतः इदानीं सर्वाणि सज्जानि सन्ति।
14:18 ते सर्वे एकेन सम्मत्या बहानानि कर्तुं प्रवृत्ताः। प्रथम उवाच
him, अहं भूमिखण्डं क्रीतवन् अस्मि, अहं च गत्वा द्रष्टुम् अवश्यं प्रवृत्तः अस्मि: I
प्रार्थयतु मां क्षमायतु।
14:19 अपरः अवदत्, अहं पञ्च गोषकयुगलानि क्रीतवन्, अहं परीक्षितुं गच्छामि
them: अहं त्वां प्रार्थयामि यत् मां क्षमायतु।
14:20 अपरः अवदत्, “अहं भार्यां विवाहितवान् अतः आगन्तुं न शक्नोमि।”
14:21 ततः सः सेवकः आगत्य एतानि स्वामिने दर्शितवान्। अथ स्वामी
गृहस्य क्रुद्धः भृत्यम् अवदत्, शीघ्रं बहिः गच्छतु
नगरस्य वीथीः, मार्गाः च, अत्र च दरिद्रान् आनयन्तु, तथा च
अपंगः, स्थगितः च, अन्धः च।
14:22 तदा दासः अवदत्, भगवन्, यथा त्वया आज्ञापितं तथा क्रियते तथापि
तत्र स्थानं वर्तते।
14:23 तदा प्रभुः दासम् अवदत्, “राजमार्गेषु, वेष्टनेषु च निर्गच्छ।
मम गृहं पूरयितुं तान् प्रविश्य बाध्यं कुरुत।
14:24 अहं युष्मान् वदामि यत् ये मनुष्याः आहूताः आसन्, तेषु कश्चन अपि स्वादनं न करिष्यति
मम भोजनस्य।
14:25 ततः तेन सह बहुजनाः गतवन्तः, सः च व्यावृत्तः सन् अवदत्
ते,
14:26 यदि कश्चित् मम समीपम् आगत्य स्वपितरं मातरं भार्यां च न द्वेष्टि।
बालकाः, भ्रातरः, भगिन्यः च, आम्, स्वप्राणान् अपि, सः
मम शिष्यः भवितुम् न शक्नोति।
14:27 यः च क्रूसं न वहन् मम पश्चात् आगच्छति, सः मम भवितुम् न शक्नोति
शिष्यः ।
14:28 यतो युष्माकं मध्ये कोऽपि गोपुरनिर्माणं कर्तुम् इच्छन् प्रथमं न उपविशति।
व्ययञ्च गणयति यत् तस्य समाप्त्यर्थं पर्याप्तं अस्ति वा?
१४:२९ यथा सः आधारं स्थापयित्वा समाप्तुं न शक्नोति
तत्, ये तत् पश्यन्ति ते सर्वे तं उपहासयितुं आरभन्ते,
14:30 उक्तवान्, अयं मनुष्यः निर्माणं कर्तुं आरब्धवान्, समाप्तुं च न शक्तवान्।
१४:३१ अथवा कः राजा अन्येन राजान सह युद्धं कर्तुं गच्छति, सः न उपविशति
प्रथमं, दशसहस्रेण सह तस्य सङ्गमं कर्तुं शक्नोति वा इति विचारयति
यः विंशतिसहस्राणि सह तस्य विरुद्धं आगच्छति?
१४:३२ अथ वा परस्य महतीं दूरे स्थित्वा अन् प्रेषयति
दूतः, शान्तिस्य च शर्ताः इच्छति।
14:33 तथैव युष्माकं यः कश्चित् सर्व्वं न त्यजति।
सः मम शिष्यः भवितुम् न शक्नोति।
14:34 लवणं साधु, यदि तु लवणस्य रसः नष्टः अस्ति तर्हि तत् केन भविष्यति
मसालेदारः भवेत्?
14:35 न भूमियोग्यं न च गोबरस्य कृते; किन्तु मनुष्याः निक्षिपन्ति
it out इति । यस्य श्रोतुं कर्णाः सन्ति सः शृणुत।