लूका
13:1 तस्मिन् ऋतौ केचन गलीलानां विषये कथयन्ति स्म।
यस्य रक्तं पिलातुसः तेषां यज्ञैः सह मिश्रितः आसीत्।
13:2 येशुः तान् अवदत् , “एते गलीलदेशीयाः मन्यध्वम्।”
सर्वेभ्यः गलीलेभ्यः उपरि पापिनः आसन्, यतः ते एतादृशं दुःखं प्राप्नुवन्
द्रव्य?
13:3 अहं युष्मान् वदामि, न, किन्तु, यावत् यूयं पश्चात्तापं न कुर्वन्ति, तावत् यूयं सर्वे अपि तथैव विनश्यन्ति।
13:4 अष्टादश वा येषां उपरि सिलोआमगोपुरं पतित्वा तान् हतम्।
यरुशलेमनगरे निवसतां सर्वेभ्यः अपि पापिनः आसन् इति यूयं मन्यन्ते?
13:5 अहं युष्मान् वदामि, न, किन्तु, यावत् यूयं पश्चात्तापं न कुर्वन्ति, तावत् यूयं सर्वे अपि तथैव विनश्यन्ति।
१३:६ सः एतत् दृष्टान्तम् अपि अवदत्; कस्यचित् पुरुषस्य पिप्पलीवृक्षः रोपितः आसीत्
द्राक्षाक्षेत्रम्; सः आगत्य तत्र फलं अन्विष्य किमपि न प्राप्नोत्।
13:7 ततः सः स्वस्य द्राक्षाक्षेत्रस्य वासःकारं अवदत्, पश्य, एतानि वर्षत्रयम्
अहम् अस्मिन् पिप्पलीवृक्षे फलं अन्विष्य आगत्य किमपि न प्राप्नोमि, तं छिनत्तु; किमर्थम्u200c
भूमिं भारयति?
13:8 ततः सः तम् अवदत्, “प्रभो, अस्मिन् वर्षे अपि कुरु, यावत्
अहं तस्य विषये खनिष्यामि, गोबरं च करिष्यामि।
13:9 यदि च फलं ददाति तर्हि साधु, यदि न तर्हि ततः परं त्वं छिनत्स्यसि
it down.
13:10 सः विश्रामदिने एकस्मिन् सभागृहे उपदिशति स्म।
13:11 पश्यतु, एका स्त्रियाः अष्टादश दुर्बलात्मा आसीत्
वर्षाणि, एकत्र प्रणता च, कथञ्चित् आत्मानं उत्थापयितुं न शक्नोति स्म।
13:12 येशुः तां दृष्ट्वा तां स्वसमीपं आहूय अवदत्, हे नारी!
त्वं तव दुर्बलतायाः मुक्तः असि।
13:13 ततः सः तस्याः उपरि हस्तान् निधाय तत्क्षणमेव सा ऋजुतां प्राप्तवती
ईश्वरस्य महिमाम् अकरोत्।
13:14 सभागृहस्य अधिपतिः क्रुद्धः प्रत्युवाच यतः तत्
येशुः विश्रामदिने चिकित्सां कृत्वा जनान् अवदत्, “अस्ति।”
षड्दिनानि येषु मनुष्यैः कार्यं कर्तव्यम्, अतः तेषु आगत्य भवन्तु
स्वस्थः, न तु विश्रामदिने।
13:15 तदा भगवान् तं प्रत्युवाच, त्वं पाखण्डी, प्रत्येकं न करोति
भवद्भिः विश्रामदिने तस्य वृषभं वा गदं वा स्तम्भात् मुक्तं कृत्वा सीसः
तं दूरं जलं दातुं?
13:16 इयं स्त्रियं अब्राहमस्य पुत्री सन् शैतानस्य न कर्तव्या
बद्धाः पश्यन्तु, एतानि अष्टादश वर्षाणि, विश्रामदिने अस्मात् बन्धनात् मुक्ताः भवन्तु
दिनं?
13:17 ततः सः एतानि वदन् तस्य सर्वे प्रतिद्वन्द्विनः लज्जिताः अभवन्
सर्वे जनाः सर्वैः गौरवपूर्णैः कार्यैः आनन्दिताः अभवन्
तस्य।
13:18 ततः सः अवदत्, “ईश्वरस्य राज्यं कीदृशम्? यस्मै च भविष्यति
अहं तस्य सदृशः अस्मि ?
13:19 सर्षपस्य कणिका इव अस्ति यत् मनुष्यः गृहीत्वा स्वस्य अन्तः क्षिप्तवान्
उद्यान; वर्धमानं च महत् वृक्षं मोमम् अकरोत्; वायुपक्षिणः च
तस्य शाखासु निवसति।
13:20 पुनः सः अवदत्, “अहं परमेश्वरस्य राज्यस्य उपमा केन करिष्यामि?
13:21 यथा खमीरं स्त्रियाः आदाय त्रिमात्रायां पिष्टे निगूढम्।
यावत् समग्रं खमीरयुक्तं न अभवत्।
13:22 सः नगरान् ग्रामान् च गत्वा उपदिशन् यात्रां कुर्वन् च गतः
यरुशलेमम् प्रति।
13:23 ततः कश्चित् तं अवदत्, हे भगवन्, किं त्राणाः अल्पाः सन्ति? उवाच च
तेभ्यः, २.
13:24 संकीर्णद्वारे प्रवेशं कर्तुं प्रयतस्व, यतः बहवः वदामि, ते इच्छिष्यन्ति
प्रविष्टुं प्रयतन्ते, न च शक्ष्यन्ति।
13:25 यदा एकदा गृहस्वामी उत्थाय निमीलितः
द्वारं, यूयं च बहिः स्थित्वा द्वारं ठोकितुं आरभथ।
भगवन्, भगवन्, अस्माकं कृते उद्घाटय; स युष्मान् प्रत्युत्तरं वक्ष्यति अहं जानामि
यूयं न कुतः यस्मात्।
13:26 तदा भवन्तः वक्तुं आरभन्ते यत् वयं भवतः समीपे खादितवन्तः पिबन्तः च
त्वया अस्माकं वीथिषु उपदिष्टः।
13:27 किन्तु सः वक्ष्यति, अहं युष्मान् वदामि, अहं भवन्तं न जानामि यत् यूयं कुतः सन्ति। प्रस्थानम्
मां, यूयं सर्वे अधर्मकर्मकाः।
13:28 यदा यूयं अब्राहमं द्रक्ष्यथ तदा रोदनं दन्तघर्षणं च भविष्यति।
इसहाकः याकूबः सर्वे भविष्यद्वादिः च परमेश्वरस्य राज्ये,
यूयं स्वयमेव बहिः क्षिप्ताः।
13:29 पूर्वतः पश्चिमाद् च आगमिष्यन्ति च
उत्तरतः दक्षिणतः च ईश्वरस्य राज्ये उपविशति।
13:30 पश्यतु, अन्तिमाः सन्ति ये प्रथमाः भविष्यन्ति, प्रथमाः च सन्ति
यः अन्तिमः भविष्यति।
13:31 तस्मिन् दिने केचन फरीसिनः आगत्य तम् अवदन्, “गच्छ।”
त्वां बहिः गत्वा इतः गच्छ, यतः हेरोदः त्वां हन्ति।”
13:32 ततः सः तान् अवदत्, यूयं गत्वा तस्मै शृगालं वदतु, पश्य, अहं बहिः निष्कासयामि
पिशाचाः, अद्य श्वः च चिकित्सां करोमि, तृतीये च करिष्यामि
सिद्ध हो।
13:33 तथापि मया अद्य, श्वः, परदिने च गन्तव्यम्।
यतः यरुशलेमतः कश्चन भविष्यद्वादिः विनश्यति इति न भवितुम् अर्हति।
13:34 हे यरुशलेम, यरुशलेम, या भविष्यद्वादिनो हन्ति, शिलापातं च करोति
ये त्वां प्रति प्रेषिताः सन्ति; कियत्वारं अहं तव बालकान् सङ्गृहीतुं इच्छामि स्म
एकत्र कुक्कुटः पक्षयोः अधः सन्ततिं सङ्गृह्णाति, यूयं च इच्छन्ति
नहि!
13:35 पश्यन्तु, युष्माकं गृहं निर्जनं त्यक्तम्, अहं च युष्मान् सत्यं वदामि।
माम् न द्रक्ष्यथ, यावद् समयः न भविष्यति यदा यूयं धन्यः इति वदथ
यः भगवतः नाम्ना आगच्छति।