लूका
१२:१ अत्रान्तरे यदा असंख्यः समागताः आसन्
जनसमूहः, एतावत् परस्परं पदाति स्म, सः आरब्धवान्
प्रथमं शिष्यान् वदतु, “यूयं खमीरात् सावधानाः भव” इति
फरीसी, यत् पाखण्डम्।
12:2 न हि किमपि आवृतं यत् न प्रकाशितं भविष्यति; न च निगूढः, २.
तत् न ज्ञास्यति।
12:3 अतः अन्धकारे यत् किमपि उक्तं तत् श्रूयते
प्रकाशः; यच्च युष्माभिः कर्णे आलमारीषु उक्तं तत् भविष्यति
गृहशिखरेषु घोषितम्।
12:4 अहं युष्मान् वदामि मित्राणि, शरीरहन्ताभ्यः मा भयम्।
तदनन्तरं च तेषां कृते अधिकं न भवति।
12:5 किन्तु अहं युष्मान् पूर्वं चेतयिष्यामि यत् यूयं कस्मात् भयं करिष्यन्ति
हतवान् नरकं क्षिप्तुं शक्तिः अस्ति; आम्, अहं युष्मान् वदामि, तस्मात् भयं कुरुत।
12:6 किं न पञ्च शृगालाः द्वौ फारथौ विक्रीयन्ते, तेषु एकः अपि न विक्रीयते
ईश्वरस्य समक्षं विस्मृतः?
12:7 किन्तु भवतः शिरस्य केशाः अपि सर्वे गणिताः सन्ति। मा भयम्
अतः यूयं बहुभ्यः शृगालेभ्यः अधिकमूल्याः सन्ति।
12:8 अहं युष्मान् अपि वदामि, यः मां मनुष्याणां पुरतः स्वीकुर्यात्, सः एव स्वीकुर्यात्
मनुष्यपुत्रः अपि परमेश्वरस्य दूतानां समक्षं स्वीकुर्वति।
12:9 किन्तु यः मां मनुष्याणां पुरतः अङ्गीकुर्वति सः स्वर्गदूतानां पुरतः अङ्गीकृतः भविष्यति
भगवान।
12:10 यः कश्चित् मनुष्यपुत्रस्य विरुद्धं वचनं वदेत्, सः एव भविष्यति
तं क्षमितवान्, किन्तु पवित्रात्मनः निन्दा यः करोति
न क्षमिष्यते।
12:11 यदा ते युष्मान् सभागृहेषु न्यायाधीशानां समीपं च आनयन्ति
शक्तिः, यूयं कथं वा किं वा उत्तरं दास्यथ, किं वा चिन्तयध्वम्
वक्ष्यति- .
12:12 यतः पवित्रात्मा युष्मान् तस्मिन् एव समये युष्मान् यत् कर्तव्यं तत् शिक्षयिष्यति
कथय।
12:13 ततः कश्चन समूहः तं अवदत्, “गुरु, मम भ्रातरं वद, यत्
सः मया सह उत्तराधिकारं विभजति।
12:14 सः तं अवदत्, “मनुष्यः, केन मां युष्माकं न्यायाधीशं वा विभाजकं वा कृतवान्?
12:15 सः तान् अवदत्, सावधानाः भवन्तु, लोभात् सावधानाः भवन्तु, यतः क
मनुष्यस्य जीवनं न तस्य प्रचुरतायां भवति यत् सः
धारयति ।
12:16 ततः सः तान् दृष्टान्तं उक्तवान्, “एकस्य धनिकस्य भूमिः।”
मनुष्यः प्रचुरं जनयति स्म।
12:17 सः मनसि चिन्तितवान् यत् अहं किं करिष्यामि यतः मम अस्ति
न स्थानं यत्र मम फलं दातव्यम्?
12:18 सः अवदत्, अहं एतत् करिष्यामि, अहं मम कोष्ठानि पातयित्वा निर्मास्यामि
अधिकं; तत्र च मम फलं सर्वं मम मालं च प्रदास्यामि।
12:19 अहं च मम आत्मानं वक्ष्यामि, आत्मा, भवतः बहुभ्यः धनं बहुभ्यः संगृहीतम् अस्ति
वर्षाः; आरामं कुरु, खादतु, पिबन्तु, आनन्दं च कुरु।
12:20 किन्तु ईश्वरः तं अवदत्, हे मूर्ख, अद्य रात्रौ तव प्राणः अपेक्षितः भविष्यति
तव: तर्हि त्वया प्रदत्तानि वस्तूनि कस्य भविष्यन्ति?
12:21 तथा यः स्वस्य कृते निधिं सञ्चयति, न च धनवान्
भगवान।
12:22 सः शिष्यान् अवदत्, अतः अहं युष्मान् वदामि, न गृहाण
भवन्तः किं खादिष्यन्ति इति स्वप्राणान् चिन्तितवन्तः; न च शरीराय, किं यूयं
धारयिष्यति।
12:23 मांसात् अधिकं जीवनं, शरीरं च वस्त्रात् अधिकम्।
12:24 काकान् विचार्यताम्, यतः ते न वपन्ति न च लभन्ते; यत् उभयोः अपि नास्ति
भण्डारगृहं न कोष्ठं; ईश्वरः तान् पोषयति, यूयं कियत् अधिकं श्रेष्ठाः
पक्षिणां अपेक्षया?
12:25 युष्माकं कः विचार्य तस्य कदम्बं एकं हस्तं वर्धयितुं शक्नोति?
12:26 यदि यूयं लघुकार्यं कर्तुं न शक्नुथ तर्हि किमर्थं गृह्णथ
शेषस्य कृते चिन्तितम्?
12:27 कुमुदाः कथं वर्धन्ते इति चिन्तयन्तु, ते न परिश्रमं कुर्वन्ति, न च भ्रमन्ति। तथापि च
अहं युष्मान् वदामि यत् सोलोमनः सर्वमहिम्ना एकः इव न सज्जितः आसीत्
एतेषां ।
12:28 यदि तर्हि ईश्वरः तृणं अद्य क्षेत्रे यत् अस्ति, तत् एवं परिधाय
श्वः अण्डे क्षिप्तः भवति; कियत् अधिकं सः युष्मान् परिधास्यति, हे यूयम्
अल्पः विश्वासः?
12:29 यूयं किं खादिष्यथ किं वा पिबथ इति मा अन्विष्यथ, न भवेयुः
संदिग्धचित्तस्य ।
12:30 यतः जगतः राष्ट्राणि एतानि सर्वाणि अन्वेषयन्ति, भवतः च
पिता जानाति यत् युष्माकं एतेषां विषयेषु आवश्यकता वर्तते।
12:31 किन्तु यूयं परमेश्वरस्य राज्यं अन्वेष्यताम्। एतानि च सर्वाणि वस्तूनि भविष्यन्ति
भवद्भ्यः योजितम्।
12:32 अल्पसमूहः मा भयम्; यतो हि युष्माकं पितुः सद्प्रसन्नता अस्ति
त्वं राज्यम्।
12:33 यत् किमपि अस्ति तत् विक्रीय भिक्षां ददातु; स्वयमेव पुटं प्रयच्छन्तु ये मोम न
पुरातनं, स्वर्गे निधिः यः न क्षीणः भवति, यत्र न चोरः
समीपं गच्छति, न च पतङ्गः दूषयति।
12:34 यतः यत्र भवतः निधिः अस्ति तत्र भवतः हृदयमपि भविष्यति।
12:35 भवतः कटिबन्धः बद्धः भवतु, भवतः प्रकाशाः प्रज्वलिताः भवेयुः;
12:36 यूयं च मनुष्याणां सदृशाः ये स्वप्रभुं प्रतीक्षन्ते यदा सः इच्छति
विवाहात् प्रत्यागमनम्; यथा सः आगत्य ठोकति तदा ते उद्घाटिताः भवेयुः
तस्मै सद्यः।
12:37 धन्याः ते दासाः ये प्रभुः आगत्य तान् प्राप्स्यति
watching: अहं युष्मान् सत्यं वदामि यत् सः कटिबन्धं कृत्वा निर्मास्यति
तान् भोजनाय उपविष्टुं बहिः आगत्य तान् सेवयिष्यति।
12:38 यदि सः द्वितीयप्रहरने आगमिष्यति, तृतीयप्रहरने वा आगमिष्यति।
तथा तान् विन्दन्तु, धन्याः ते भृत्याः।
12:39 एतत् च ज्ञातव्यं यत् यदि गृहस्य स्वामी ज्ञातवान् स्यात् किं प्रहरं
चौरः आगमिष्यति स्म, सः पश्यति स्म, न च स्वगृहं दुःखं प्राप्नुयात्
भग्नं भवितुं ।
12:40 अतः यूयं अपि सज्जाः भवन्तु यतः मनुष्यपुत्रः यस्मिन् समये आगमिष्यति
न चिन्तयतु।
12:41 तदा पत्रुसः तं अवदत्, हे प्रभो, त्वं अस्मान् प्रति एतत् दृष्टान्तं वदसि वा
सर्वेभ्यः अपि?
12:42 ततः परमेश् वरः अवदत् , तर्हि कः सः श्रद्धावान् बुद्धिमान् भण्डारी यस्य सः
प्रभुः स्वगृहेषु शासकं करिष्यति, तेभ्यः भागं दातुं
यथासमये मांसम्?
12:43 धन्यः स दासः यं तस्य प्रभुः आगत्य एवम् प्राप्स्यति
करोति।
12:44 अहं युष्मान् सत्यं वदामि यत् सः तं सर्वेषु अधिपतिं करिष्यति
हथ् ।
12:45 किन्तु यदि सः दासः हृदयेन वदति, मम प्रभुः आगमनं विलम्बयति।
पुरुषदासकन्या च ताडयितुम् आरभेत, खादितुं च
पिबन्तु, मत्तः च भवितुमर्हति;
12:46 तस्य दासस्य स्वामी तस्मिन् दिने आगमिष्यति यदा सः तं न प्रतीक्षते।
यदा च अविज्ञाते तस्मिन् समये तं विच्छिन्दति, च
अविश्वासिनः सह तस्य भागं नियुक्तं करिष्यति।
12:47 स च दासः स्वामिनः इच्छां ज्ञात्वा आत्मानं न सज्जीकृतवान्।
न च स्वेच्छया कृतवान्, बहुभिः प्रहारैः ताडितः भविष्यति।
12:48 किन्तु यः न ज्ञात्वा प्रहारयोग्यं कार्यं कृतवान् सः भविष्यति
अल्पपट्टिकाभिः ताडितः । यस्मै हि बहु दीयते, तस्मै दास्यति
बहु अपेक्षिताः भवन्तु, यस्मै च मनुष्यैः बहु कृतं, तस्य ते इच्छन्ति
अधिकं पृच्छतु।
12:49 अहं पृथिव्यां अग्निम् प्रेषयितुं आगतः; किं च करिष्यामि यदि पूर्वमेव स्यात्
प्रज्वलितः?
12:50 किन्तु मम मज्जनं मज्जनीयम् अस्ति; कथं च संकीर्णः अस्मि यावत्
सिद्धं भवतु !
12:51 भवन्तः मन्यन्ते यत् अहं पृथिव्यां शान्तिं दातुं आगतः? अहं भवन्तं वदामि, न; किन्तु
अपितु विभागः : १.
12:52 इतः परं हि एकस्मिन् गृहे पञ्च विभक्ताः भविष्यन्ति, त्रयः
द्वे विरुद्धे द्वे त्रिविरुद्धे च।
12:53 पिता पुत्रस्य विरुद्धं विभज्यते, पुत्रः पुत्रस्य विरुद्धं च
पिता; माता कन्यायाः विरुद्धं, कन्या च विरुद्धं
माता; श्वश्रूः स्नुषाविरुद्धं, कन्या च
श्वशुरेण श्वशुरस्य विरुद्धं।
12:54 सः जनान् अपि अवदत्, यदा यूयं मेघं निर्गच्छन्तं पश्यन्ति
पश्चिमे, सद्यः भवन्तः वदन्ति, वर्षा आगच्छति; तथा च ।
12:55 यदा यूयं दक्षिणवायुः प्रवहति इति पश्यन्ति तदा भवन्तः वदन्ति यत् उष्णता भविष्यति; इति च
आगच्छति।
12:56 हे पाखण्डिनः, आकाशस्य पृथिव्याः च मुखं ज्ञातुं शक्नुथ; किन्तु
कथं युष्माकं समयं न विवेच्यत?
12:57 आम्, किमर्थं च यूयं स्वतः अपि न्याय्यं न न्याययन्ति?
12:58 यदा त्वं प्रतिद्वन्द्विना सह न्यायाधीशस्य समीपं गच्छसि, यथा त्वं अन्तः
मार्गः, यत्नं कुरु यत् त्वं तस्मात् मुक्तः भवसि; मा भूत् सः
त्वां न्यायाधीशाय प्रयोजय, न्यायाधीशः त्वां अधिकारीणः समर्पयतु, च
अधिकारी त्वां कारागारे क्षिप्तवान्।
12:59 अहं त्वां वदामि यत् त्वं ततः न गमिष्यसि यावत् त्वं अत्यन्तं दास्यसि
अन्तिमः कणिका ।