लूका
11:1 यदा सः कस्मिंश्चित् स्थाने प्रार्थयन् आसीत् तदा सः
निवृत्तः, तस्य एकः शिष्यः तम् अवदत्, भगवन्, अस्मान् प्रार्थनां शिक्षय यथा
योहनः स्वशिष्यान् अपि उपदिशति स्म।
11:2 ततः सः तान् अवदत्, “यदा यूयं प्रार्थयथ, तदा वदन्तु, अस्माकं पिता यः अत्र अस्ति
स्वर्ग, पवित्रं भवतु तव नाम। तव राज्यम् आगच्छतु। तव इच्छा क्रियताम्, यथा
स्वर्ग इति तथा पृथिव्यां ।
11:3 अस्मान् दिने दिने अस्माकं नित्यं रोटिकां ददातु।
11:4 अस्माकं पापं च क्षमस्व; यतो वयं ऋणग्रस्तं कश्चित् क्षमामः
अस्माकं कृते। अस्मान् प्रलोभने मा नेतुम्; किन्तु अस्मान् दुष्टात् मोचयतु।
11:5 सः तान् अवदत्, युष्माकं कस्य मित्रं भविष्यति, सः गमिष्यति
अर्धरात्रे तं वद, मित्र, मम त्रीणि रोटिकानि ऋणं ददातु।
11:6 मम मित्रं हि यात्रायां मम समीपम् आगतः, मम किमपि कार्यं नास्ति
तस्य पुरतः स्थापितः?
11:7 सः अन्तःतः उत्तरं दास्यति, मा मां कष्टं कुरु, द्वारम् अधुना अस्ति
निरुद्धः, मम बालकाः च मया सह शयने सन्ति; अहं त्वां उत्थाय दातुं न शक्नोमि।
11:8 अहं युष्मान् वदामि, यद्यपि सः उत्थाय तं न दास्यति, यतः सः स्वस्य अस्ति
मित्रं तथापि तस्य आग्रहात् सः उत्थाय तावन्तः दास्यति
यथा तस्य आवश्यकता अस्ति।
11:9 अहं युष्मान् वदामि, याचत, तत् भवद्भ्यः दीयते; अन्वेष्यताम्, यूयं च करिष्यथ
अन्वेषय; ठोकन्तु, तत् युष्माकं कृते उद्घाटितं भविष्यति।
11:10 यतः यः कश्चित् याचते सः प्राप्नोति; यः च अन्वेषयति सः लभते; इति च
यः तत् ठोकति सः उद्घाटितः भविष्यति।
11:11 यदि पुत्रः युष्माकं कस्मिंश्चित् पितुः रोटिकां याचते तर्हि सः दास्यति वा
तस्मै शिला? यदि वा मत्स्यं याचते तर्हि मत्स्यस्य कृते सर्पं दास्यति वा?
११ - १२ - यदि वा अण्डं याचते तर्हि वृश्चिकं प्रदास्यति वा ?
11:13 तर्हि यदि यूयं दुष्टाः सन्तः स्वसन्ततिभ्यः सत्दानं दातुं जानन्ति।
भवतः स्वर्गीयः पिता तेभ्यः पवित्रात्मानं कियत् अधिकं दास्यति
यत् तं पृच्छन्ति?
11:14 सः एकं पिशाचं बहिः निष्कासयति स्म, सः मूकः आसीत्। अथ च, .
यदा पिशाचः बहिः गतः तदा मूकः अवदत्; जनाः च आश्चर्यचकिताः अभवन्।
11:15 किन्तु तेषु केचन अवदन्, “सः प्रधानस्य बेलजबूबस्य माध्यमेन पिशाचान् निष्कासयति।”
पिशाचानां ।
11:16 अन्ये च तं परीक्ष्य स्वर्गात् चिह्नं अन्विषन्।
11:17 सः तु तेषां विचारान् ज्ञात्वा तान् अवदत्, “प्रत्येकं राज्यं विभक्तम्।”
स्वस्य विरुद्धं विनाशं आनीयते; विभक्तं च गृहं क
गृहं पतति।
11:18 यदि शैतानः अपि स्वस्य विरुद्धं विभक्तः भवति तर्हि तस्य राज्यं कथं स्थास्यति?
यतः यूयं वदन्ति यत् अहं बेलजबूबद्वारा पिशाचान् निष्कासयामि।
11:19 यदि अहं बेलजबुलेन पिशाचान् निष्कासयामि तर्हि युष्माकं पुत्राः केन तान् निष्कासयन्ति
बहिः? अतः ते युष्माकं न्यायाधीशाः भविष्यन्ति।
11:20 किन्तु यदि अहं ईश्वरस्य अङ्गुल्या पिशाचान् निष्कासयामि तर्हि न संशयः
ईश्वरः भवतः उपरि आगतः।
11:21 यदा बलवान् सशस्त्रः स्वप्रासादं रक्षति तदा तस्य मालः शान्तिः भवति।
11:22 यदा तु तस्मात् बलवत्तरः तस्य उपरि आगत्य तं जितेत् तदा सः
यस्मात् कवचं विश्वसिति स्म तत् सर्वं हृत्वा तस्य विभजति
लूटयति।
11:23 यः मया सह नास्ति सः मम विरुद्धः अस्ति, यः च मया सह न सङ्गृह्णाति
प्रकीर्णयति।
11:24 यदा मनुष्यात् अशुद्धः आत्मा निर्गतः भवति तदा सः शुष्कमार्गेण गच्छति
स्थानानि, विश्रामार्थिनः; कञ्चित् न प्राप्य कथयति, अहं मम समीपं प्रत्यागमिष्यामि
गृहं यस्मात् अहं बहिः आगतः।
11:25 यदा सः आगच्छति तदा सः तत् व्याप्तं अलङ्कृतं च पश्यति।
11:26 ततः सः गत्वा अन्ये सप्त आत्मानः दुष्टतराः स्वसमीपं नयति
स्वयं; प्रविश्य तत्र निवसन्ति, तस्य च अन्तिमा अवस्था
मनुष्यः प्रथमापेक्षया दुष्टतरः अस्ति।
11:27 ततः सः एतानि वदन् काचित् स्त्रियाः
सङ्घः स्वरं उत्थाप्य तं अवदत्, धन्यः गर्भः यः
त्वां धारयसि, पपाः च ये त्वया चूषिताः।
11:28 किन्तु सः अवदत्, “किन्तु, ये परमेश्वरस्य वचनं शृण्वन्ति, ते धन्याः सन्ति
स्थापयतु ।
11:29 यदा जनाः स्थूलरूपेण समागताः तदा सः वक्तुं प्रवृत्तः, एतत्
दुष्टजन्म अस्ति, ते चिह्नं अन्विषन्ति; न च चिह्नं भविष्यति
दत्तं किन्तु योनासः भविष्यद्वादिना चिह्नम्।
11:30 यथा योनाः नीनवीजनानाम् कृते चिह्नम् आसीत्, तथैव मनुष्यपुत्रः अपि भविष्यति
अस्याः पीढीयाः कृते भवतु।
11:31 दक्षिणस्य राज्ञी न्याये उत्तिष्ठति पुरुषैः सह
एतत् वंशं तान् निन्दयन्तु, यतः सा परमभागात् आगता
सोलोमनस्य प्रज्ञां श्रोतुं पृथिवी; पश्य च महत्तरम्
सोलोमनः अत्र अस्ति।
11:32 अनेन वंशजेन सह न्याये नीनवेनगरस्य जनाः उत्तिष्ठन्ति।
तस्य निन्दां करिष्यन्ति, यतः ते योनासः प्रचारं कृत्वा पश्चात्तापं कृतवन्तः। तथा,
पश्यतु, योनासात् महत्तरः अत्र अस्ति।
11:33 न कश्चित् दीपं प्रज्वाल्य गुप्तस्थाने स्थापयति।
न तु कूपस्य अधः, किन्तु दीपदण्डे, ये प्रविशन्ति
प्रकाशं पश्यतु।
11:34 शरीरस्य प्रकाशः चक्षुः अस्ति अतः एकनेत्रे भवतः ।
तव सर्वं शरीरमपि प्रकाशपूर्णम् अस्ति; किन्तु यदा तव नेत्रं दुष्टं भवति तदा तव
शरीरमपि तमःपूर्णः अस्ति।
11:35 अतः सावधानाः भव यत् त्वयि यः प्रकाशः अस्ति सः अन्धकारः मा भूत्।
11:36 अतः यदि तव सर्वं शरीरं प्रकाशपूर्णं भवति, यस्य भागः अन्धकारः नास्ति तर्हि
समग्रं प्रकाशपूर्णं भविष्यति, यथा यदा दीपकस्य उज्ज्वलप्रकाशः
त्वां प्रकाशं ददाति।
11:37 यदा सः वदति स्म, तदा कश्चन फरीसी तस्य सह भोजनं कर्तुं प्रार्थितवान्
सः प्रविश्य मांसं खादितुम् उपविष्टवान्।
11:38 फरीसिनः तत् दृष्ट्वा आश्चर्यचकितः अभवत् यत् सः प्रथमं न प्रक्षालितवान्
रात्रिभोजनात् पूर्वं।
11:39 ततः परमेश् वरः तम् अवदत् , “अधुना यूयं फरीसिनः बहिः शुद्धिं कुर्वन्ति।”
चषकस्य थालस्य च; किन्तु तव अन्तःभागः व्याघ्रपूर्णः अस्ति तथा च
दुष्टता ।
11:40 हे मूर्खाः, यः बहिः निर्मितवान् सः किं न कृतवान्
अन्तः अपि?
11:41 किन्तु युष्माकं यत् किमपि अस्ति तत् भिक्षां ददातु। सर्वं च पश्यतु
भवतः कृते स्वच्छाः सन्ति।
11:42 किन्तु धिक् युष्माकं फरीसिनः! यतः यूयं पुदीना-रुए-सर्वविधयोः दशमांशं ददथ
ओषधीः, न्यायं परमेश् वरस् य प्रेम च अतिक्रम्य, एतानि युष् माभिः कर्तव्यानि
कृतवन्तः, परं च अकृतं न त्यक्तुं।
11:43 धिक् युष्माकं फरीसिनः! यतः यूयं परमपीठानि प्रेम्णा भवन्ति
सभागृहेषु, विपण्येषु च अभिवादनम्।
11:44 धिक् युष्माकं शास्त्रज्ञाः फरीसिनः च पाखण्डिनः! यूयं हि श्मशानवत्
ये न दृश्यन्ते, तेषां उपरि गच्छन्तः पुरुषाः तान् न जानन्ति।
11:45 तदा एकः वकिलः प्रत्युवाच, गुरु, एवं वदन्
त्वं अस्मान् अपि निन्दसि।
11:46 सः अवदत्, हे वकिलाः अपि धिक्! यतः यूयं मनुष्यान् भारं धारयन्ति
वहितुं दुःखिताः, यूयं च एकेन भारं न स्पृशथ
तव अङ्गुलीनां ।
11:47 धिक् भवतः! यतः यूयं भविष्यद्वादिनां श्मशानानि च भवतः
पितरः तान् मारितवन्तः।
11:48 यूयं सत्यं साक्ष्यं वदथ यत् यूयं स्वपितृणां कर्माणि अनुमन्यन्ते, यतः ते
खलु तान् हत्वा यूयं तेषां समाधिस्थानानि निर्मास्यथ।
11:49 अतः ईश्वरस्य प्रज्ञा अपि उक्तवती यत् अहं तेभ्यः भविष्यद्वादिनाम् प्रेषयिष्यामि
प्रेरिताः, तेषु केचन हन्ति, पीडयिष्यन्ति च।
11:50 तत् सर्वेषां भविष्यद्वादिनां रक्तं यत् आधारात् प्रक्षिप्तम्
जगतः, अस्याः पीढीयाः अपेक्षितः भवेत्;
11:51 हाबिलस्य रक्तात् जकरयाहस्य रक्तं यावत् नष्टम्
वेदीमन्दिरयोः मध्ये अहं युष्मान् सत्यं वदामि, भविष्यति।”
अस्याः पीढीयाः अपेक्षितम्।
11:52 धिक् युष्माकं वकिलाः! यतः यूयं ज्ञानस्य कुञ्जीम् अपहृतवन्तः
न युष्मेषु प्रविष्टाः, ये च प्रविशन्तः आसन्, तेषां बाधां कृतवन्तः।
11:53 यदा सः तान् उक्तवान्, तदा शास्त्रज्ञाः फरीसिनः च
तं प्रचण्डतया आग्रहं कर्तुं, बहूनां वक्तुं प्रेरयितुं च आरब्धवान्
द्रव्य:
11:54 तं प्रतीक्ष्य मुखात् किमपि ग्रहीतुं इच्छन् ।
यथा ते तस्य उपरि आरोपं कुर्वन्ति।